समाचारं

विद्यालयस्य आरम्भः भवितुं प्रवृत्तः अस्ति! अस्मिन् वर्षे कः व्यापारः सर्वाधिकं उष्णः अस्ति ?

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् सप्ताहे देशे सर्वत्र प्राथमिकमाध्यमिकविद्यालयाः पुनः उद्घाटयितुं आरब्धाः सन्ति। "विद्यालयं प्रति गन्तुं अर्थव्यवस्था" निरन्तरं तापयति, क्रीडासामग्रीविपण्यं च उपभोक्तृ-उत्साहस्य आरम्भं करोति ।
△अस्मिन् सप्ताहे देशे सर्वत्र प्राथमिकमाध्यमिकविद्यालयाः पुनः उद्घाटयितुं आरब्धाः सन्ति। (चित्रं cnsphoto द्वारा प्रदत्तम्)
अधुना अनेकेषु स्थानेषु क्रीडाजूतानां, वस्त्राणां, उपकरणानां च विक्रयः महतीं वर्धितः अस्ति ।
इति गम्यतेगुआङ्गडोङ्ग-राज्यस्य शेन्झेन्-नगरे क्रीडा-जूतानां, वस्त्राणां च विक्रयणं, माउण्टन्-बाइक-पर्यन्तं, महतीं वृद्धिः अभवत् ।
शेन्झेन्-नगरस्य एकस्मिन् व्यापकक्रीडासामग्रीभण्डारे बहवः मातापितरः बालकाः च विद्यालयस्य आरम्भार्थं नूतनानि क्रीडावस्त्राणि स्नीकर् च क्रीणन्ति। छात्राणां बहवः मातापितरः अवदन् यत् स्वसन्ततिषु क्रीडायाः सुरक्षां सुधारयितुम् ते भिन्न-भिन्न-क्रीडा-गुणानाम् आधारेण स्वसन्ततिभ्यः अधिकानि खण्डितानि व्यावसायिकानि च उपकरणानि क्रीणन्ति इति। "बास्केटबॉलक्रीडायाः पादकार्यं बहुशीघ्रं परिवर्तते, सपाटजूताः च बालकानां कृते उपयुक्ताः न भवन्ति।"
तदतिरिक्तं द्विचक्रिकाक्षेत्रे उपभोक्तृणां अनन्तधारा अस्ति ।भण्डारस्य प्रभारी व्यक्तिः अवदत् यत् विगतदिनेषु माउण्टन् बाइकस्य विक्रयः महतीं वर्धितः अस्ति।एकस्य क्रीडाब्राण्डस्य शेन्झेन् शाहे शॉपिंग सेण्टरस्य उपमहाप्रबन्धकः ली लिङ्ग्लिंग् इत्यनेन उक्तं यत् गतवर्षस्य समानकालस्य तुलने बालसाइकिलस्य सप्ताहान्ते विक्रयः ३०% यावत् वर्धितः, बालानाम् शीघ्रं शुष्कवस्त्रवर्गः अपि अतीव प्रदर्शनं कृतवान् कूपः।तदतिरिक्तं यथा यथा विद्यालयाः स्किपिङ्ग-क्रीडायाः महत्त्वं ददति, प्रचारं च कुर्वन्ति तथा बाल-स्किपिङ्ग-उत्पादानाम् कारोबारः ६०% वर्धितः अस्ति
किङ्ग्हाई-नगरस्य ज़िनिङ्ग्-नगरे अधिकाधिकाः मातापितरः भौतिकभण्डारेषु स्वसन्ततिनां कृते क्रीडावस्त्रं, क्रीडासामग्री च क्रीणन्ति ।
ज्ञातं यत् शीनिङ्ग्-नगरस्य एकस्मिन् वाणिज्यिक-मण्डले एकस्मिन् फिटनेस-केन्द्रे बहवः छात्राः विद्यालयस्य ऋतुतः पूर्वं पश्चात् च फिटनेस-व्यायामानां विषये परामर्शं कर्तुं आगच्छन्ति, विशेषतः सप्ताहान्त-परियोजनानां कृते बहवः परिवाराः स्वबालानां शारीरिक-स्वास्थ्यस्य विषये ध्यानं दातुं आरभन्ते, स्वसन्ततिं प्राप्तुं च आरभन्ते चलन्ति, अतः ते फिटनेस सेट् क्रियन्ते तथा च फिटनेस उपकरणानि अपि अधिकाः मातापितरः छात्राः च सन्ति।
क्रीडासामग्रीविपण्ये प्रफुल्लितः उपभोगः क्रीडा-उन्मादं वर्धयन्तः ओलम्पिक-कार्यक्रमेभ्यः अविभाज्यः अस्ति ।यतः अयं वर्षः ओलम्पिकक्रीडायाः वर्षः अस्ति, प्रेक्षकाणां क्रीडां द्रष्टुं उत्साहः अफलाइन "क्रीडा उपभोगस्य उल्लासः" प्रेरितवान् ।
क्रीडाजूतानां, वस्त्राणां, उपकरणानां च विक्रयणस्य अतिरिक्तं देशे सर्वत्र क्रीडास्थलानि अपि अनेकेषां "लघुछात्राणां" स्वागतं कुर्वन्ति ।
निङ्गबो क्रीडाविकासकेन्द्रे बास्केटबॉलक्रीडां कुर्वन्तः बहवः बालकाः बैडमिण्टन्, बास्केटबॉल इत्यादीनां ओलम्पिकक्रीडाणां कृते न्यायालयेषु स्वागतं कृतवन्तः ।अस्मिन् वर्षे ओलम्पिकक्रीडायां चीनीयतैरणदलस्य अद्भुतप्रदर्शनेन झेजियाङ्ग-नगरस्य अनेकेषां स्थानीयकिशोराणां उत्साहः अपि प्रेरितः निङ्गबो ओलम्पिकक्रीडाकेन्द्रस्य कर्मचारीः अवदन् यत् अस्मिन् वर्षे तरणप्रशिक्षणम् अतीव लोकप्रियम् अस्ति।अस्मिन् ग्रीष्मकाले तरणकुण्डे परिचयात्मकवर्गाः, मूलभूतवर्गाः, उन्नतवर्गाः च उद्घाटिताः, प्रशिक्षणवर्गाः च सर्वे पूर्णाः सन्ति ।
अस्मिन् वर्षे ओलम्पिकक्रीडायां ब्रेक डान्सिंग्, बीएमएक्स, रॉक् क्लाइम्बिंग् इत्यादीनि केचन आलम्बनक्रीडाः अपि बहु ध्यानं आकर्षितवन्तः । प्रथमवारं ओलम्पिक-ब्रेकडान्सिङ्ग-स्पर्धायां स्पर्धां कृतवन्तः चीन-देशस्य क्रीडकाः अपेक्षां पूरयित्वा पेरिस्-ओलम्पिक-क्रीडायाः महिला-ब्रेकडान्सिङ्ग्-वर्गे कांस्यपदकं प्राप्तवन्तः, येन बहु ध्यानं आकर्षितम्
अफलाइन, क्रीडायाः अयं अनुरागः उपभोगस्य उल्लासस्य नूतनं दौरम् अपि चालितवान् अस्ति । इति गम्यतेपेरिस् ओलम्पिकस्य पूर्वं पश्चात् च नानजिङ्ग् ओलम्पिकक्रीडाकेन्द्रस्य धनुर्विद्याक्लबः ६८ युवानः छात्राः योजितवान् ।
अधिकानि वार्तानि
विद्यालयस्य आरम्भाय अन्यत् किं क्रेतव्यम् ?
नूतनसत्रस्य आरम्भे विद्यालयस्य पुटं, लेखनसामग्री, चक्षुः, डिजिटल-इलेक्ट्रॉनिक-उत्पादाः अन्ये च शिक्षण-दैनिक-आवश्यकता: उष्णविक्रये सन्ति, येन "विद्यालयं प्रति गमन-अर्थव्यवस्था" उल्लासः भवति
"विद्यालयस्य आरम्भात् पूर्वं बहवः महाविद्यालयस्य छात्राः 'गृहनगरस्य स्वादयुक्ताः केचन अद्वितीयाः सांस्कृतिकाः रचनात्मकाः च आकृतयः क्रीत्वा सहपाठिभ्यः शिक्षकेभ्यः च उपहाररूपेण विद्यालयं आनयिष्यन्ति।लिओनिङ्ग-प्रान्तस्य चाओयाङ्ग-नगरे चाओयाङ्ग-गिफ्ट-सिटी-सांस्कृतिक-रचनात्मक-भण्डारस्य स्वामी लियू-महोदयः अवदत् यत् अद्यतनकाले, भण्डारः प्रायः महाविद्यालयस्य छात्रैः मध्यविद्यालयस्य छात्रैः च भीडितः अस्ति, ये सम्बद्धानि सांस्कृतिक-रचनात्मक-व्युत्पन्नानि क्रेतुं उत्सुकाः सन्ति नगरीयसांस्कृतिक अवशेषाः स्मारकाः च, नोटबुक उपहारपेटिकाः अन्ये च उचितमूल्येन व्यावहारिकाः च लेखनसामग्री , विद्यालयस्य आरम्भार्थं उपहाररूपेण।
हेबेई प्रान्तस्य शिजियाझुआङ्ग् नगरे बेइगुओ क्षियान्टियान्क्सिया शॉपिंग प्लाजा इत्यत्र, 1999 तमे वर्षे ।वाङ्गमहोदयः स्वस्य "अर्धमहाविद्यालयस्य छात्रः" पुत्रं सूटकेस्, मोबाईलफोन, लैपटॉप्, दर्पणरहितकैमरा च क्रेतुं नीतवान् ।"मम पुत्रः शीघ्रमेव नवीनविद्यार्थीरूपेण पञ्जीकरणं कर्तुं बीजिंगनगरं गच्छति। अधुना एव अहं मॉलमध्ये विद्यालयं प्रति गमनस्य छूटस्य लाभं गृहीत्वा केचन उत्पादाः क्रीतवन् यत् मम बालकस्य रोचते।
पेन-कागज-तः आरभ्य विद्यालय-पुट-पर्यन्तं स्मार्ट-घटिका-शिक्षण-यन्त्र-सङ्गणक-पर्यन्तं बहवः व्यवसायाः एतत् उपभोग-बिन्दुं जप्तवन्तः, प्रचार-छूटयोः च आरम्भं कृतवन्तः (वाङ्ग यिफेइ) ९.
"स्टेशनरी क्रेज", "सांस्कृतिकं रचनात्मकं च क्रेज", "पुस्तकक्रयण क्रेज", "3c डिजिटल क्रेज"... नूतनसत्रस्य आरम्भे भवन्तः किं क्रीणन्ति?
चीनव्यापार दैनिकं cctv finance, cctv.com, people's daily इत्यादिभ्यः संकलितं भवति।
प्रतिवेदन/प्रतिक्रिया