समाचारं

राष्ट्रियविकाससुधारआयोगः - शिखरसम्मेलनस्य समये चीनदेशः केभ्यः आफ्रिकादेशैः सह नूतनानां सहकार्ययोजनासु हस्ताक्षरं करिष्यति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२ सितम्बर् दिनाङ्के २०२४ तमे वर्षे चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य प्रेस-केन्द्रे प्रथमं वृत्तान्तं कृतम् । सभायां राष्ट्रियविकाससुधारआयोगस्य क्षेत्रीय उद्घाटनविभागस्य निदेशकः जू जियानपिङ्गः "बेल्ट् एण्ड् रोड्" इत्यस्य निर्माणे चीन-आफ्रिका-सहकार्यस्य सहकार्यप्रक्रियायाः परिचयं कृतवान्, यत्र आधारभूतसंरचना, स्वास्थ्यं, हरितविकासः इत्यादयः विविधाः क्षेत्राः समाविष्टाः सन्ति , डिजिटलसहकार्यं, कृषिसहकार्यं, प्रतिभाप्रशिक्षणं च।
जू जियानपिङ्ग् इत्यनेन उक्तं यत् विगतदशके ५२ आफ्रिकादेशाः आफ्रिकासङ्घः च चीनदेशेन सह संयुक्तरूपेण "मेखला-मार्गस्य" निर्माणे सहकार्यस्य विषये सहमतिपत्रे हस्ताक्षरं कृतवन्तः, येन चीनदेशस्य अवधारणासु, सिद्धान्तेषु, लक्ष्येषु च उच्चस्तरीयसहमतिः निर्मितवती संयुक्तरूपेण "बेल्ट् एण्ड् रोड्" इत्यस्य निर्माणम् । अस्मिन् आधारे चीनदेशेन अल्जीरिया, मिस्र, जिबूती इत्यादिभिः देशैः सह आफ्रिकासङ्घेन च सह "बेल्ट् एण्ड् रोड्" इत्यस्य संयुक्तनिर्माणार्थं सहकार्ययोजनासु क्रमशः हस्ताक्षरं कृतम् अस्ति, यत्र आफ्रिकादेशानां विकासरणनीतयः आफ्रिकादेशेन निर्धारिताः प्रमुखसामग्रीभिः सह संयोजिताः सन्ति संघस्य "कार्यक्रमः २०६३", तथा च सहकार्यस्य उपयोगः परियोजनाः विषयाः च सूचीरूपेण निर्धारिताः भवन्ति, रोलिंगरूपेण च कार्यान्विताः भवन्ति । चीन-आफ्रिका-सहकार्यस्य मञ्चस्य आगामि-शिखरसम्मेलनस्य समये चीनः केभ्यः आफ्रिका-देशैः सह नूतन-सहकार्य-योजनासु अपि हस्ताक्षरं करिष्यति यत् चीन-आफ्रिका-सहकार्यं प्रवर्धयिष्यति यत् "मेखला-मार्गः" इति संयुक्तरूपेण गभीरं अधिकं च सारभूतं भवितुम् अर्हति |.
जू जियानपिङ्ग् इत्यनेन उल्लेखितम् यत् चीन-आफ्रिका-देशयोः संयुक्तरूपेण “बेल्ट् एण्ड् रोड्” इत्यस्य निर्माणस्य भविष्ये महती सम्भावना व्यापकाः च सम्भावनाः सन्ति । चीनदेशः आफ्रिकादेशैः सह आफ्रिकासङ्घेन सह सहकार्यस्य आधारं अधिकं सुदृढं कर्तुं, सहकार्यक्षेत्राणां विस्तारं कर्तुं, "बेल्ट् एण्ड् रोड्" इत्यस्य निर्माणे सहकार्यं गभीरं कर्तुं च कार्यं करिष्यति, तथा च संयुक्तरूपेण आधुनिकीकरणं प्रवर्धयिष्यति, सामरिकसंरेखणं गभीरं कर्तुं, संपर्कं गभीरं कर्तुं, तथा च नूतनक्षेत्रेषु सहकार्यं गभीरं कर्तुं परामर्शं, समन्वयं, सहकार्यं च गभीरं कर्तुं नवीनाः सफलताः प्राप्ताः।
पाठः चित्राणि च |
प्रतिवेदन/प्रतिक्रिया