समाचारं

सुन्दरं कन्दुकं मारयित्वा मन्दं "आगच्छतु" इति वदन्... हेबेई-बालिकाः त्रीणि पेरिस्-नगरे २ स्वर्णं, १ रजतं, १ कांस्यं च अधिकं प्राप्तवन्तः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बैडमिण्टनस्पर्धायां लियू युटोङ्ग्, यिन मेङ्गलु, ली होङ्ग्यान् च द्वौ स्वर्णौ, एकं रजतं, एकं कांस्यपदकं च प्राप्तवन्तौ - हेबेई-बालिकाः पेरिस्-नगरे "प्रकाशितवन्तः"
बीजिंगसमये सेप्टेम्बर्-मासस्य द्वितीये दिने सायंकाले पेरिस्-पैरालिम्पिकक्रीडायां महिलानां बैडमिण्टन-एकल-क्रीडायाः wh2-स्तरीय-अन्तिम-क्रीडायां चीन-देशस्य विकलाङ्ग-क्रीडकौ लियू-युटोङ्ग्-ली-होङ्ग्यान्-योः स्वर्ण-रजत-पदकानि प्राप्तवन्तौ महिलायुगल wh1-wh2 अन्तिमपक्षे लियू युटोङ्ग/यिन् मेङ्गलु इत्यनेन प्राप्तस्य स्वर्णपदकस्य अतिरिक्तं महिलानां एकल wh1 अन्तिमपक्षे यिन मेङ्गलु इत्यनेन प्राप्तस्य कांस्यपदकस्य अतिरिक्तं हेबेईनगरस्य त्रीणि बालिकाः २ स्वर्णस्य उत्तमपरिणामेन अपरं वर्षं समाप्तवन्तः , १ रजत तथा १ कांस्य पदक यात्रा।
सितम्बर्-मासस्य प्रथमे दिने लियू युटोङ्ग् (वामभागे) यिन मेङ्गलु च चॅम्पियनशिप-विजयस्य उत्सवं कृतवन्तौ । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ज़िंग् गुआंगली
"इदम् एतावत् रोमाञ्चकारी अस्ति।"
पैरा-बैडमिण्टन् चीनस्य पारम्परिकः सशक्तः क्रीडा अस्ति, परन्तु जापान, दक्षिणकोरिया इत्यादिषु देशेषु क्रीडकानां सुधारणेन अन्तर्राष्ट्रीयस्पर्धासु स्पर्धा अधिकाधिकं तीव्रा अभवत् पेरिस् पैरालिम्पिकक्रीडायाः सज्जतायै क्यू फुचुन् अनेकाः बालिकाः गृहीत्वा कठिनप्रशिक्षणं कृतवान् ।
त्रयाणां हेबेई-बालिकानां हस्ताः सर्वाधिकं सजीवम् उदाहरणम् अस्ति : हस्तयोः पृष्ठभागे त्वचा अद्यापि श्वेतवर्णीयः कोमलः च अस्ति, परन्तु उल्टावस्थायां, तालुकाः कल्लसैः आच्छादिताः सन्ति - यतः तेषां चक्रचालकं डोलयन् एव स्थातव्यम्, प्रायः सर्वाणि दलस्य सदस्याः हस्ततलयोः फोडाः, फोडाः च अनुभवन्ति स्म नूतनत्वक् वर्धयितुं प्रक्रिया।
बालिकानां धैर्यस्य समर्थनं यत् करोति तत् तेषां पराजयं न स्वीकुर्वन्ति इति विश्वासः ।
स्पर्धायाः समये प्रतिद्वन्द्वी यिन मेङ्गलु इत्यस्य उपरि आक्रमणं केन्द्रीकृतवान् यः पक्षद्वयं आगत्य आगत्य गच्छति स्म, किञ्चित्कालं यावत् भेदं वक्तुं कठिनम् आसीत्
एकः व्यक्तिः द्वयोः जनानां आक्रमणानां विरुद्धं युद्धं कुर्वन् आसीत्, या अन्यपक्षेण "अल्पता" इति गण्यते स्म, तस्याः मनसि एकमेव विचारः आसीत् यत् तस्याः बिन्दुः मम कृते मा त्यजतु। स्वस्य प्रशिक्षकस्य, सङ्गणकस्य च सहचरानाम् "धारयतु" "भवन्तः तत् कर्तुं शक्नुवन्ति" इति प्रोत्साहनस्य सम्मुखे सा दबावं सहित्वा लियू युटोङ्ग् इत्यनेन सह २:० इति क्रमेण क्रीडां जित्वा
एतत् प्रमुखं "युद्धं" जित्वा तदनन्तरं कृतौ एकल-क्रीडाद्वयं बहु सुलभं दृश्यते स्म । मूलतः यिन मेङ्गलुः महिलानां एकलस्पर्धायां wh1 सेमीफाइनल्-क्रीडायां हारं प्राप्य अद्यापि रोदिति स्म, परन्तु युगल-क्रीडायां विजयं प्राप्य तस्याः मानसिकता स्थिरतां प्राप्तवती, सा च सहजतया कांस्यपदक-क्रीडायां विजयं प्राप्तवती महिलानां एकल wh2 अन्तिमपक्षे, तस्याः सशक्ततरस्य सङ्गणकस्य सहचरस्य liu yutong इत्यस्य सम्मुखीभूय, यद्यपि ली होङ्ग्यान् क्रीडां हारितवती, तथापि सा अनेकानि सुन्दराणि शॉट् अपि मारितवती...
अस्मिन् पेरिस्-नगरस्य यात्रायां कु फुचुन् स्वस्य अनेकशिष्याणां विषये अत्यन्तं गर्वितः आसीत् ।
"त्रयः बालिकाः एतावन्तः लोकप्रियाः सन्ति! अधिकारिणः, पैरालिम्पिक-आयोजक-समितेः कर्मचारीः, अन्यदेशेभ्यः च क्रीडकाः सर्वे तान् अतीव रोचन्ते, तेभ्यः च अनेकानि आलीशान-क्रीडापदार्थानि पदकानि च दत्तवन्तः..." इति क्यू फुचुन् क्रीडायाः अनन्तरं हसति स्म।
ज्येष्ठः ली होङ्ग्यान् १२ वर्षाणि यावत् दलस्य सदस्यः अस्ति, कनिष्ठतमः लियू युटोङ्गः च ८ वर्षाणि यावत् दलस्य सदस्यः अस्ति । दिनरात्रौ एकत्र निवसन् क्यू फुचुन् इत्यस्य प्रत्येकस्य दलस्य सदस्यस्य स्वभावस्य स्पष्टः विचारः अस्ति: यिन मेङ्गलुः सजावटी-उपकरणैः सह परिधानं कर्तुं, टिङ्करं च कर्तुं प्रीयते; stack blocks;ली hongyan इत्यस्य व्यक्तित्वं सर्वाधिकं हंसमुखं वर्तते, मम भावनानां संवर्धनार्थं प्रशिक्षणात् बहिः प्रायः पुस्तकानि पठामि...
"वयं न केवलं बालकान् देशस्य कृते गौरवं प्राप्तुं प्रशिक्षयामः, अपितु प्रशिक्षणस्य स्पर्धायाः च प्रक्रियायां स्वकीयं मूल्यं अन्वेष्टुं, अधिकं सूर्य्यमयं सकारात्मकं च जीवनं जीवितुं च अनुमन्यते। अस्माकं विकलाङ्गजनानाम् अनुसरणस्य अपि एतत् उद्देश्यम् अस्ति sports." qu fuchun अवदत् .
अस्मिन् पैरालिम्पिकक्रीडायां एकः विवरणः आसीत् यः क्यू फुचुन् प्रभावितं कृतवान् : महिलानां एकल wh1 स्तरस्य कांस्यपदकक्रीडायाः अन्ते यिन मेङ्गलु, या अपरिचितैः सह संवादं कर्तुं न रोचते स्म, सा स्वस्य प्रतिद्वन्द्वी प्रति हस्तं प्रसारयितुं उपक्रमं कृतवती, तथा च तेषां चक्रचालकाः समीपस्थाः आसन् यिन मेङ्गलुः मृदुतया प्रतिद्वन्द्विनं प्रति "आगच्छतु" इति अवदत्। (हेबेई दैनिक संवाददाता झाओ रुइक्सुए)
प्रतिवेदन/प्रतिक्रिया