समाचारं

ग्राहकानाम् हरितपाठ्यक्रमानाम् आनन्दं प्राप्तुं गुणवत्तापूर्णजीवनस्य आनन्दं च आनन्दयितुं पिंग् एन् लाइफ् गोल्फ् क्लबस्य आधिकारिकतया स्थापना अभवत्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव चीन पिंग एन् कप गोल्फ क्लासिक तथा पिंग एन् लाइफ् गोल्फ क्लब (अतः परं "क्लब" इति उच्यते) इत्यस्य स्थापना पत्रकारसम्मेलनं शङ्घाई-नगरस्य चोङ्गमिङ्ग्-द्वीपे आयोजितम् पत्रकारसम्मेलने प्रथमवारं प्रसारितं यत् "full swing" इति लघुचलच्चित्रं प्रथमवारं प्रसारितम् पिंग एन् समूहस्य सह-सीईओ तथा उपमहाप्रबन्धकः गुओ जिओटाओ इत्यनेन पत्रकारसम्मेलने दूरस्थभाषणे उक्तं यत् चीनस्य पिंग एन् ग्राहकानाम् आवश्यकतासु केन्द्रितः, अनेकाः उच्चगुणवत्तायुक्ताः संसाधनाः एकीकृताः, तथा च प्रदातुं पिंग एन् लाइफ गोल्फ क्लबं प्रारब्धवान् आधिकारिकं मार्गदर्शनं, व्यावसायिकगोल्फ-कार्यक्रमाः, समृद्धाः अधिकाराः रुचिः च क्रियाकलापाः च, ग्राहकाः चिन्ता-रहित-सेवानां आनन्दं लब्धुं शक्नुवन्ति, हरित-गोल्फ-क्रीडाङ्गणस्य च आनन्दं लब्धुं शक्नुवन्ति इति आशां कुर्वन्ति । क्लबः "चिन्ता, समयं, धनं च रक्षितुं" इति सेवासंकल्पनायाः पालनम् करिष्यति तथा च प्रत्येकं सदस्यं गोल्फस्य मजां चीनदेशस्य पिंग एन् इत्यनेन प्रदत्तायाः उष्णसेवायाः च आनन्दं लभते इति प्रयतते।
चीनस्य व्यावसायिकगोल्फबेन्चमार्कक्रीडकः लिआङ्ग वेन्चोङ्गः पिंग एन् गोल्फ् इत्यस्य मानदपरामर्शदातृरूपेण सभायां भागं ग्रहीतुं आमन्त्रितः आसीत् सः गोल्फ् तथा युवा गोल्फ् शिक्षायाः विषये साझां कृतवान् तथा च क्लबस्य कृते टीड् आफ् कृतवान्। पिंग एन समूहस्य ब्राण्ड् प्रचारविभागस्य महाप्रबन्धकः चेन याओ, पिंग एन् लाइफस्य उपमहाप्रबन्धकः कै टिंगः, पिंग एन् लाइफस्य सामुदायिकग्रिडव्यापार-इकाईयाः उपमहाप्रबन्धकः महाप्रबन्धकः च वाङ्ग गुओपिङ्गः, वाङ्ग युके, महाप्रबन्धकः पिंग एन् लाइफ् इत्यस्य स्वास्थ्यसेवाव्यापार-एककस्य प्रबन्धकः, तथा च पिंग एन् लाइफ् इत्यस्य अध्यक्षस्य विशेषसहायकः झाओ जिन्, तथैव मीडियाप्रतिनिधिः ग्राहकप्रतिनिधिः च क्लबस्य स्थापनायाः साक्षिणः भवितुं आयोजने उपस्थिताः आसन्
ping an life गोल्फ क्लब स्थापना समारोह
उत्तमं सदस्यसेवानुभवं प्रस्तुतुं उच्चगुणवत्तायुक्तसंसाधनानाम् एकीकरणं कुर्वन्तु
गोल्फ-क्रीडायाः लोकप्रियतायाः वर्धनेन युवा-गोल्फ-क्रीडायाः प्रचारेन च गोल्फ-क्रीडायां भागं गृह्णन्तः जनानां संख्या निरन्तरं वर्धते, स्पर्धा-व्यवस्थायां अधिकाधिकं सुधारः भवति, अन्तर्राष्ट्रीय-स्पर्धासु अधिकाधिकं चीनीय-मुखं दृश्यते विदेशेषु शताब्दपुराण-इतिहासस्य तुलने चीनदेशे गोल्फ्-क्रीडा अद्यापि नूतनः क्रीडा अस्ति । यद्यपि विपण्यस्य आकारः निरन्तरं विस्तारं प्राप्नोति तथापि गोल्फस्य विकासः अद्यापि संसाधनं, व्ययः, शिक्षा, प्रतिभा, विपण्यसेवा इत्यादीनां बहुविधबाधानां सामनां करोति, अधिकांशस्य गोल्फक्रीडकानां मुख्यतया त्रयः वेदनाबिन्दवः सन्ति: प्रथमं, आधिकारिकस्य व्यावसायिकप्रशिक्षणमार्गदर्शनस्य अभावः, तथा द्वितीयं, अन्तर्राष्ट्रीयव्यावसायिककार्यक्रमेषु प्रवेशस्य सीमा तुल्यकालिकरूपेण अधिका भवति तृतीयम्, विपण्यां गोल्फक्लबानां गुणवत्ता विषमा भवति तथा च सेवानुभवस्य सुधारस्य आवश्यकता वर्तते।
ping an life सक्रियरूपेण लक्षणीयक्रीडाणां विकासाय नीति-आह्वानस्य प्रतिक्रियां ददाति, घरेलु-गोल्फ-बाजारस्य उल्लासपूर्ण-विकास-प्रवृत्तेः अनुपालनं करोति, तथा च ping an life golf club-इत्यस्य समये एव प्रारम्भं कर्तुं स्वस्य सशक्त-संसाधन-एकीकरण-क्षमतायाः उपरि निर्भरं भवति ग्राहकानाम् आनेतुं शीर्ष-तारक-संसाधनानाम्, व्यावसायिक-कार्यक्रम-सञ्चालनस्य, समृद्ध-अधिकार-रुचिनां च उपयोगं कर्तुं महान् अनुभवाय आगच्छन्तु। समाचारानुसारं पिंग एन् लाइफ् गोल्फ् क्लबस्य त्रयः प्रमुखाः लाभाः सन्ति ।
प्रथमं आधिकारिकरूपेण मार्गदर्शनं करणीयम्।पिंग एन् लाइफ् उद्योगे उच्चगुणवत्तायुक्तानि संसाधनानि एकीकृत्य अन्तर्राष्ट्रीयप्रसिद्धैः संस्थाभिः सह मिलित्वा अन्तर्राष्ट्रीयमान्यतां प्राप्य क्लबान् आधिकारिकमार्गदर्शनं प्रदाति तस्मिन् एव काले पिंग एन् लाइफ् अन्तर्राष्ट्रीयमञ्चे पुरस्कारविजेता गोल्फतारकं लिआङ्ग वेन्चोङ्गं आमन्त्रयति , सदस्येभ्यः उच्चगुणवत्तायुक्तं अनुभवं प्रदातुं उद्देश्यं कृत्वा ping an golf इत्यस्य मानदपरामर्शदातृरूपेण कार्यं कर्तुं।
द्वितीयं व्यावसायिकं आयोजनसञ्चालनम् अस्ति।क्लबः युवानां प्रौढानां च कृते द्वौ प्रकारौ व्यावसायिककार्यक्रमौ निर्माति, यत् सदस्यान् व्यावसायिककार्यक्रमानाम् आकर्षणस्य अनुभवे सहायतार्थं अन्तर्राष्ट्रीयं आयोजनविनिमयमञ्चं प्रदाति तेषु पिंग एन् लाइफ् युवाप्रतियोगिता अन्तर्राष्ट्रीयप्रतियोगितायाः मानकानि स्वीकुर्यात्, देशे विदेशे च उत्कृष्टयुवकगोल्फक्रीडकान् एकत्र स्पर्धां कर्तुं आमन्त्रयिष्यति। प्रथमा स्पर्धा अगस्तमासस्य अन्ते आरभ्यते, अन्तिमस्पर्धा च नवम्बरमासे भविष्यति । भविष्ये क्लबः अधिकप्रसिद्धानां इवेण्ट्-सङ्गठनानां परिचयं अपि करिष्यति तथा च उच्चस्तरीयक्लब-वयस्क-इवेण्ट्-निर्माणार्थं व्यावसायिक-रेफरी-दलेन सह हस्तं मिलित्वा गोल्फ-क्रीडकान् उच्चस्तरीय-प्रतियोगितायां भागं ग्रहीतुं अधिक-मञ्चान् अवसरान् च प्रदास्यति
अन्ते सदस्यतायाः समृद्धाः लाभाः सन्ति ।अधिकारस्य हितस्य च दृष्ट्या प्रथमं स्थलस्य आरक्षणं भवति क्लबः ३०० तः अधिकानां पुटिंग् ग्रीन पाठ्यक्रमानाम् आरक्षणस्य अधिकारं प्रदाति, १०० इण्डोर तथा आउटडोर ड्राइविंग् पाठ्यक्रमाः च, देशस्य ६० तः अधिकानि नगराणि कवरं करोति, सदस्यान् कदापि कुत्रापि स्वतन्त्रतया क्रीडितुं साहाय्यं करोति द्वितीयः शिक्षणपाठ्यक्रमः अस्ति क्लबः देशस्य २० तः अधिकेषु नगरेषु ९० तः अधिकानि अभिजातगोल्फ-अकादमीः कवरं कृत्वा सदस्यान् व्यक्तिगतं उच्चगुणवत्तायुक्तं च शिक्षण-अनुभवं आनन्दयितुं साहाय्यं करोति , तथा सदस्याः अन्तर्राष्ट्रीयप्रसिद्धानां ब्राण्ड्-गोल्फ-उपकरणानाम् क्रयणे अपि छूटं प्राप्तुं शक्नुवन्ति । तदतिरिक्तं सितम्बरमासात् आरभ्य देशे २० शाखास्थलेषु क्लबक्रियाकलापाः आरभ्यन्ते, यत्र प्रवेशस्तरीयमनोहर-अनुभव-सलून्, उन्नत-प्रशिक्षण-शिक्षण-सलून्, शीर्ष-१०० गोल्फ-क्रीडाङ्गण-अन्वेषणस्य द्वौ दिवसौ एकरात्रौ, गुणवत्तापूर्ण-गोल्फ-क्रीडाङ्गण-क्रियाकलापाः च सन्ति , इत्यादि। ।
हरितहरिद्रायां क्रीडन्तु, तत्रैव गोल्फक्रीडायाः असाधारणं आकर्षणं अनुभवन्तु
आयोजनस्य दिने प्रसिद्धः गोल्फक्रीडकः लिआङ्ग वेन्चोङ्गः अन्ये च अतिथयः पिंग एन् लाइफ् गोल्फ् क्लब् इत्यत्र टी-ऑफ् कृतवन्तः, तथा च पिंग एन् लाइफ् ग्राहकाः तेषां बालकान् च गोल्फस्य अनन्तं आकर्षणं स्वयमेव अनुभवितुं आमन्त्रितवन्तः
लिआङ्ग वेन्चोङ्ग् इत्यनेन स्वस्य साझेदारीयां उक्तं यत् बालकानां कृते गोल्फ् न केवलं क्रीडाक्रियाकलापः अस्ति यः तेषां फिट् भवितुं साहाय्यं कर्तुं शक्नोति, अपितु उत्तमः मञ्चः अपि अस्ति यः तेषां चरित्रस्य व्यापकरूपेण आकारं दातुं समग्रगुणवत्तां च सुधारयितुं साहाय्यं करोति। युवानां गोल्फ-क्रीडायाः उदयेन युवानां क्रीडकानां कृते अपि स्वस्य प्रदर्शनस्य, स्वप्नानां साकारीकरणस्य च अधिकाः अवसराः प्राप्ताः । यथा, अमेरिकन-जूनियर-गोल्फ-सङ्घः (ajga), विश्वस्य प्रभावशालिनः युवा-गोल्फ-क्रीडासु अन्यतमः इति नाम्ना, न केवलं बालकानां कृते स्वप्रतिभां प्रदर्शयितुं बहुमूल्यं स्पर्धा-अनुभवं च सञ्चयितुं मञ्चः अस्ति, अपितु अनेकेषां प्रशिक्षकाणां कृते मञ्चः अपि अस्ति select उत्कृष्टक्रीडकानां कृते महत्त्वपूर्णं मञ्चं, करियरमार्गे प्रवृत्तानां युवानां कृते दुर्लभं "सोपानशिला" च अस्ति ।
आयोजनस्य युवाप्रशिक्षणशिबिरे लिआङ्ग वेन्चोङ्गः प्रशिक्षकरूपेण परिणतः, तस्य अनुभवं कर्तुं आगतानां पिंग एन् लाइफग्राहकानाम् कृते गोल्फ-चरणस्य अत्यावश्यक-वस्तूनाम् प्रदर्शनं कृतवान् तेषां बाहुबलं सम्यक् नियन्त्रयन्ति, तेषां कौशलं रणनीतिं च सुधारयन्ति। समूहव्यायामान् सम्पन्नं कृत्वा बालकाः "युद्धप्रतियोगिता" तथा मजेदारक्रीडाक्रीडासु भागं गृहीतवन्तः, सुखदहरिद्रायां स्वेदं कृत्वा, बुद्धिः, बलं, रणनीतिं च एकीकृत्य अस्य सुरुचिपूर्णक्रीडायाः मजां पूर्णतया अनुभवन्ति स्म
सुप्रसिद्धः गोल्फक्रीडकः लिआङ्ग वेन्चोङ्गः युवानां प्रशिक्षणशिबिरस्य छात्राणां कृते स्थले एव मार्गदर्शनं प्रदाति
युवानां प्रशिक्षणशिबिरे भागं गृहीतवान् एकः बालकः अवदत् यत् सः बहु लाभं प्राप्तवान् - "अद्यतनस्य अनुभवानन्तरं मम कौशलस्य महती उन्नतिः अभवत् इति अहं अनुभवामि, अहं च अतीव प्रसन्नः अस्मि। एतत् निष्पन्नं यत् मम पृष्ठस्विङ्गे केचन 'बिन्दवः' आसन्, तथा च चाचा लिआङ्ग वेन्चोङ्गः मम एतस्याः समस्यायाः समाधानार्थं साहाय्यं कृतवान् भविष्ये अहं व्यावसायिकप्रतियोगितायां भागं ग्रहीतुं इच्छामि, मम मातापितरौ च मम बहु समर्थकाः सन्ति अहं नवम्बरमासे ping an life golf junior competition इत्यस्मिन् भागं ग्रहीतुं इच्छामि स्पर्धायां उत्तमं परिणामं प्राप्नुवन्ति!”
अन्यस्य ग्राहकस्य बालकः अवदत्- "गोल्फ् अप्रत्याशितम् अस्ति, अग्रिमः शॉट् कीदृशः भविष्यति इति भवन्तः कदापि न जानन्ति। युवानां प्रशिक्षणशिबिरे एतस्याः लघुस्पर्धायाः अनन्तरं अहं अनुभवामि यत् अहं मानसिकतायाः दृष्ट्या उन्नतिं प्राप्तवान्। अहं मन्ये अवश्यम् अहम् अपि इच्छामि अन्येषु स्पर्धासु उत्तमं परिणामं प्राप्तुं, अपि च, अहं प्रथमस्थानं प्राप्तुम् इच्छामि (मम स्तरः) इदानीं पर्याप्तं न भवेत्, अहं निरन्तरं परिश्रमं करिष्यामि, मम परिणामेषु सुधारं करिष्यामि, तथा च आशासे यत् अहं 1990 तमे वर्षे अङ्कणे स्पर्धां कर्तुं शक्नोमि भविष्यत्” इति ।
युवाप्रशिक्षणशिबिरे भागं ग्रहीतुं स्वसन्ततिभिः सह गतः एकः ग्राहकः आयोजनं स्वीकृतवान् यत् "पिंग आन् इत्यनेन बालकानां कृते एषा युवाप्रशिक्षणशिबिरस्य क्रियाकलापः बालरुचिः कथं संवर्धनीया इति विषये अपि मम कृते अतीव प्रेरणादायकः अस्ति। आशासे यत् अस्य अवसरः भविष्यति participate in ping an life’s youth training camp गोल्फ-प्रतियोगितासु निरन्तरं भागं ग्रहणं भविष्ये च बृहत्तरेषु मञ्चेषु गमनम् अस्माकं बालकानां कृते उत्तमविकासस्य एकः उपायः अस्ति।”.
"अहं पिंग एन् इत्यस्य वीआईपी ग्राहकः अस्मि। पिंग एन् इत्यस्य खाताप्रबन्धकाः सर्वदा अनुवर्तनसेवाः प्रदत्तवन्तः तथा च सेवा अतीव उत्तमः अस्ति। भवेत् तत् पारिवारिकजीवनस्य, स्वास्थ्यस्य, धनस्य अन्यपक्षेषु विचाराणां आदानप्रदानं वा, समग्रनियोजनं वा परिवारस्य, तथा च विभिन्नविवरणानि कम्पनी सर्वं स्थाने अस्ति -पदसहचरता।
त्रयाणां प्रान्तानां अवधारणायाः अनुसरणं कुर्वन्तु तथा च त्रयाणां प्रमुखग्राहकपारिस्थितिकीतन्त्राणां निर्माणं गभीरं कुर्वन्तु
अन्तिमेषु वर्षेषु धनरक्षणस्य, स्वास्थ्यप्रबन्धनस्य, गुणवत्तापूर्णनिवृत्तिसेवायाः च ग्राहकानाम् आग्रहः निरन्तरं वर्धमानः अस्ति । ping an group इत्यस्य "व्यापकवित्त + चिकित्सा तथा वृद्धानां परिचर्या" रणनीत्याः अन्तर्गतं ping an life आन्तरिकबाह्यसंसाधनानाम् एकीकरणं करोति, बीमा "उत्पादानाम् + सेवानां" अर्थं विस्तारं च निरन्तरं विस्तृतं करोति, तथा च "बीमा + चिकित्सास्वास्थ्य", "बीमा +" इत्यस्य निर्माणं करोति गृह-आधारित-वृद्ध-परिचर्या" तथा "बीमा + वरिष्ठ-परिचर्या"। "गुणवत्ता-स्वास्थ्य-सेवा-समुदाय" मॉडल ग्राहकानाम् विविध-आवश्यकतानां सेवां करोति। तस्मिन् एव काले बालशिक्षा, पारिवारिकचिकित्सासेवा, क्रीडास्वास्थ्य इत्यादिषु ग्राहकानाम् आवश्यकतासु केन्द्रीकृत्य पिंग एन् लाइफ् विभिन्नक्षेत्रेषु उच्चगुणवत्तायुक्तसंसाधनानाम् एकीकरणं करोति तथा च शिक्षा, चिकित्सासेवा, क्रीडा च इति त्रीणि प्रमुखग्राहकपारिस्थितिकीतन्त्राणि निर्माति .समृद्धक्रियाकलापैः अधिकारैः च ग्राहकानाम् चिन्तायां रक्षणाय सहायकं भवति तथा च समयस्य धनस्य च रक्षणं करोति।
शैक्षिक पारिस्थितिकी। ग्राहकानाम् बालकानां शिक्षासम्बद्धानां भ्रमस्य समस्यानां च प्रतिक्रियारूपेण पिंग एन् लाइफ् प्रसिद्धकम्पनयः, प्रसिद्धाः विद्यालयाः, प्रसिद्धाः शिक्षकाः च इत्यादीनां उच्चगुणवत्तायुक्तानां संसाधनानाम् एकीकरणं चयनं च कृत्वा ग्राहकानाम् तेषां बालकानां च प्रसिद्धानां कम्पनीनां, प्रसिद्धानां विद्यालयस्य भ्रमणम् इत्यादीनां सेवानां प्रदातुं शक्नोति भ्रमणं, अग्रे शिक्षा, रोजगारपरामर्शः च। अस्मिन् वर्षे जुलैमासे प्रारब्धं "ping an special zhang xuefeng national tour of education theme lecture" इति उदाहरणरूपेण गृह्यताम्, आयोजनस्थलं सहस्राणि जनाभिः परिपूर्णम् आसीत्, अन्यस्थानात् अपि अभिभावकाः आयोजने भागं ग्रहीतुं अद्वितीयं श्रोतुं च आगतवन्तः प्रसिद्धस्य आचार्यस्य अन्वेषणम्।
चिकित्सा पारिस्थितिकी विज्ञान। ग्राहकानाम् पञ्जीकरणस्य चिकित्सायाश्च कठिनतायाः वेदनाबिन्दून् समाधानं कर्तुं सहायतां कर्तुं, ping an life ping an group इत्यस्य चिकित्सा-स्वास्थ्य-पारिस्थितिकी-विन्यासस्य उपरि निर्भरं भवति यत् "ping an run health service plan" इत्यस्य उन्नयनं निरन्तरं कृत्वा एकां श्रृङ्खलां निर्माति ग्राहकानाम् कृते चिकित्सासेवाः अधिकाराः च, ग्राहकानाम् अधिकतया सुरक्षिततया अधिकसुलभतया च चिकित्सां प्राप्तुं साहाय्यं करोति।
क्रीडा पारिस्थितिकी। पिंग एन् लाइफ् ग्राहकक्रीडाअधिकारस्य पूर्णपरिधिं निरन्तरं निर्माति यस्य क्रीडायाः परितः जनाः अनुरागिणः सन्ति। यथा, पिंग एन् लाइफ् इत्यनेन पूर्वं स्की-विषयकं "स्नो फ्रेण्ड्स् क्लब" इति संस्था प्रारब्धवती, यत् ग्राहकानाम् मध्ये अतीव लोकप्रियम् अस्ति । अस्मिन् वर्षे नवम्बरमासे स्की-उत्साहिनां अपेक्षां पूरयितुं पुनः स्नो-क्लबस्य आरम्भः भविष्यति । अस्मिन् समये स्थापितः गोल्फक्लबः अन्यः प्रमुखः क्रीडासम्बद्धः लाभः अस्ति यत् पिंग एन् लाइफ् इत्यनेन ग्राहकानाम् कृते निर्मितुं उच्चगुणवत्तायुक्ताः संसाधनाः एकत्रिताः सन्ति
ग्राहकानाम् अधिकं मूल्यं निर्मातुं पिंग एन् लाइफ् सर्वदा "ग्राहक-केन्द्रित" दृष्टिकोणस्य पालनम् अकरोत् । यस्मिन् काले राष्ट्रिय-सुष्ठुता प्रवृत्तिः अभवत्, तस्मिन् काले पिंग-एन्-लाइफ्-संस्थायाः ग्राहकानाम् क्रीडायाः, स्वस्थजीवनस्य च अनुसरणस्य च उत्साहस्य प्रतिक्रियायै, ग्राहकानाम् एकं सशक्तं शरीरं निर्वाहयितुम्, गुणवत्तापूर्णजीवनस्य आनन्दं च आनन्दयितुं च समीचीनसमये गोल्फ-क्लबाः प्रारब्धाः
ping an life इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् भविष्ये कम्पनी ग्राहकक्रियाकलापानाम् अधिकारव्यवस्थायां च सुधारं निरन्तरं करिष्यति, ग्राहकानाम् चिन्तारहितं, समयबचने, धनबचने च सेवानुभवं निरन्तरं प्रदास्यति, तथा च प्रत्येकं ग्राहकं प्रत्येकं परिवारं च ping an भवतु इति व्यावसायिकतायाः उपयोगं कुर्वन्तु। (स्रोतः : पिंग एन् लाइफ)
प्रतिवेदन/प्रतिक्रिया