समाचारं

वर्षस्य प्रथमार्धे शाङ्घाई-नगरे सूचीकृतानां कम्पनीनां कुलराजस्वं प्रायः २५ खरब युआन् अभवत् ।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : शङ्घाई-सूचीकृतकम्पनयः वर्षस्य प्रथमार्धे प्रायः २५ खरब युआन् कुलराजस्वं प्राप्तवन्तः
चाइना सिक्योरिटीज जर्नल् रिपोर्टरः हुआङ्ग यिलिंग्
अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंज-कम्पनी २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनस्य प्रकटीकरणं सम्पन्नवती अस्ति । समग्रतया, वर्षस्य प्रथमार्धे, शङ्घाई-सूचीकृतानां कम्पनीनां समग्रप्रदर्शने ठोसप्रवृत्तिः निर्वाहिता, यत्र कुलसञ्चालनआयः २४.९४ खरब युआन् आसीत्, मूलतः गतवर्षस्य समानकालस्य शुद्धलाभः २.३६ खरब युआन् आसीत् बहिष्कारस्य अनन्तरं शुद्धलाभः २.२६ खरब युआन् आसीत्, यत् वर्षे वर्षे ०.३% वृद्धिः अभवत् ।
द्वितीयत्रिमासे शाङ्घाई-सूचीकृतानां कम्पनीनां प्रदर्शनवृद्धिः पुनः ऊर्ध्वगामिनीप्रक्षेपवक्रतां प्रारब्धवती अस्ति । तथ्याङ्कानि दर्शयन्ति यत् द्वितीयत्रिमासे शङ्घाई-सूचीकृतकम्पनयः कुलशुद्धलाभं १.१८ खरब युआन् प्राप्तवन्तः, अलाभकारीकटौतीं कृत्वा १.१३ खरबयुआन् शुद्धलाभं च प्राप्तवन्तः, यत् वर्षे वर्षे क्रमशः २.४%, २.६% च वृद्धिः अभवत्
शाङ्घाई-नगरे सूचीकृतानां प्रायः ८०% कम्पनीनां वर्षस्य प्रथमार्धे लाभः प्राप्तः
आँकडानुसारं वर्षस्य प्रथमार्धे शङ्घाई-स्टॉक-एक्सचेंज-मध्ये प्रायः ८०% कम्पनीभिः लाभप्रदतां प्राप्तवती तेषु ८५० तः अधिकानां कम्पनीनां वर्षे वर्षे शुद्धलाभवृद्धिः अभवत्, प्रायः २४० कम्पनीनां शुद्धलाभवृद्धिः अभवत् ५०% अधिकं लाभवृद्धिः, १२० तः अधिकानां कम्पनीनां शुद्धलाभवृद्धिः १००% अधिका, ११० तः अधिकानां कम्पनीनां लाभः च अभवत् ।
विभिन्नान् उद्योगान् दृष्ट्वा, शाङ्घाई-सूचीकृतानां कम्पनीनां मध्ये, तेषु ९०% अधिकाः वर्षस्य प्रथमार्धे लाभप्रदाः एव अभवन् । सामाजिकसेवाः, वाहनम्, गैर-लौहधातुः, सार्वजनिक-उपयोगिता, लघु-निर्माणं, खाद्य-पेय-, इलेक्ट्रॉनिक्स-आदि-उद्योगेषु सर्वाधिकं शुद्धलाभवृद्धिः अभवत्, यत्र वर्षे वर्षे ३७८%, ४५%, ४३%, २२ वृद्धिः अभवत् %, १८%, १७%, १२ % । कृषि, वानिकी, पशुपालनं, मत्स्यपालनं, इस्पातं, गैर-बैङ्कवित्तं, मूलभूतरसायनानि च इत्यादयः उद्योगाः द्वितीयत्रिमासे सम्यक् उत्थापिताः, प्रथमत्रिमासे तुलने २७८, २००, ५८, २४ प्रतिशताङ्कैः वृद्धिदराः त्वरिताः अभवन्
अनुसन्धानविकासस्य दृष्ट्या शङ्घाई-सूचीकृताः कम्पनयः वर्षस्य प्रथमार्धे प्रौद्योगिकी-नवीनीकरणे निवेशं निरन्तरं वर्धयन्ति स्म । तेषु संस्थाकम्पनीनां कुल अनुसंधानविकासनिवेशः प्रायः ४३० अरब युआन् अस्ति, यत् वर्षे वर्षे प्रायः ४% वृद्धिः अस्ति, ९२ कम्पनयः २०२३ तमे वर्षे राष्ट्रियविज्ञानप्रौद्योगिकीपुरस्कारं प्राप्तवन्तः विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले अनुसंधान-विकास-निवेशः नूतन-उच्चतां प्राप्तवान्, यत्र ७८ अरब-युआन्-अधिकं संचयी-निवेशः, वर्षे वर्षे प्रायः १०% वृद्धिः, १०,०००-नव-आविष्कारस्य च मध्यम-अनुसन्धान-विकास-निवेश-तीव्रता च अभवत् पेटन्ट्-पत्राणि योजिताः, कुलम् ११०,००० तः अधिकाः आविष्कार-पेटन्ट्-पत्राणि प्राप्तानि च ।
वैश्विक औद्योगिक-आपूर्ति-शृङ्खलानां पुनर्निर्माणे सक्रियरूपेण भागं गृह्णन्तु
वर्षस्य प्रथमार्धे ७२० तः अधिकाः शङ्घाई-सूचीकृताः कम्पनयः विदेशव्यापारदत्तांशं प्रकटितवन्तः, येन कुलविदेशीयराजस्वं २.९५ खरब युआन् प्राप्तम्, यत् वर्षे वर्षे ७% वृद्धिः अभवत्
तेषु निर्यातवृद्धिं चालयन्तं प्रौद्योगिकीप्रगतेः उत्पादपुनरावृत्तेः च लक्षणं अधिकं स्पष्टम् अस्ति । उदाहरणार्थं वैश्विकविद्युत्ीकरणस्य तरङ्गस्य अन्तर्गतं शङ्घाई-वाहन-कम्पनीभिः मूल-प्रौद्योगिकी-संशोधनं, उत्पाद-पुनरावृत्तिः च वर्धिता, तथा च गुआंगझौ-आटोमोबाइल-समूहः सामूहिकरूपेण ८००,००० तः अधिकानां वाहनानां विदेशेषु विक्रयं प्राप्तवान्, वर्षे वर्षे २०% वृद्धिः । "एकं कारं विदेशं गच्छन् सम्पूर्णं श्रृङ्खलां चालयति।"
विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलेन प्रतिनिधित्वं कृत्वा प्रमुखाः प्रौद्योगिकी-कम्पनयः उच्चस्तरीय-अन्तर्राष्ट्रीय-बाजाराणां कृते सक्रियरूपेण स्पर्धां कुर्वन्ति, तेषां प्रदर्शनं च अधिकं उत्कृष्टम् अस्ति बाजारस्य स्थितिः इति दृष्ट्या विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले उद्योग-खण्डेषु अथवा व्यक्तिगत-उत्पादानाम् दृष्ट्या विश्वे प्रथमस्थानं प्राप्ताः विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले ३५ कम्पनयः यूरोपीय-अमेरिकन-बाजारेषु सफलतया प्रवेशं कृतवन्तः , विदेशेषु राजस्वं वर्षे वर्षे २५३% वर्धते । प्रौद्योगिकी-उन्नतस्य दृष्ट्या विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य कम्पनयः अन्तर्राष्ट्रीय-उन्नत-स्तरस्य लंगरं ददति 12 अर्धचालक-उपकरण-कम्पनयः यथा चीन-सूक्ष्म-इलेक्ट्रॉनिक्स-निगमः अनेकेषु प्रमुखेषु प्रौद्योगिकीषु विदेशेषु एकाधिकारं भङ्गं कृतवन्तः, उच्च-अन्तपर्यन्तं पुनरावृत्तिं च कुर्वन्ति अन्तर्राष्ट्रीयमानकानां निर्माणस्य दृष्ट्या विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य कम्पनयः बहुषु उपविभागेषु अन्तर्राष्ट्रीय-मानकानां निर्माणे सक्रियरूपेण भागं गृह्णन्ति यथा टाइम्स् इलेक्ट्रिक् तथा रेलवे-निर्माण-भार-उद्योगः इत्यादीनां उन्नत-रेल-पारगमन-कम्पनीनां मेजबानी कृता अस्ति, भागं च गृहीतम् अस्ति अन्तर्राष्ट्रीयमानकानि, चीनीयमानकानां चीनीयसाधनानाञ्च अन्तर्राष्ट्रीयमानकानां सुधारणाय प्रयतन्ते।
शङ्घाई-कम्पनीनां निर्यात-प्रकारः अधिकाधिकं विविधतां प्राप्नोति, विकासशील-अर्थव्यवस्थाभिः सह सहकार्यं च समीपं गच्छति । वर्षस्य प्रथमार्धे शङ्घाई-स्टॉक-एक्सचेंज-मध्ये ७६-कम्पनीभिः नूतनानां विदेश-सहायक-कम्पनीनां, निवेश-परियोजनानां, अन्येषां विदेश-चरणस्य च घोषणा कृता, तथा च ५०-कम्पनीभिः "एशिया" अथवा "दक्षिण-पूर्व-एशिया" इति उल्लेखः कृतः "एकमेखला एकः मार्गः च" इत्यस्य निर्माणे शङ्घाई-सूचीकृताः कम्पनयः वैश्विक-औद्योगिक-आपूर्ति-शृङ्खलानां पुनर्निर्माणे सक्रियरूपेण भागं गृहीतवन्तः चीन-रेलवे, चीन-रेलवे-निर्माणम् इत्यादिभिः निर्माणे भागं गृहीतानाम् एकः स्थलचिह्न-परियोजनानां श्रृङ्खला अभवत् एकस्य पश्चात् अन्यस्य प्रारब्धः जिन्कोसोलर तथा सऊदी सार्वजनिकनिवेशकोषः मध्यपूर्वे स्वच्छ ऊर्जारूपान्तरणस्य सहायतार्थं 10gw उच्च-दक्षतायाः बैटरी-मॉड्यूल-परियोजनायाः निर्माणार्थं 985 मिलियन-अमेरिकीय-डॉलर्-निवेशं कृतवान्
निवेशकानां कृते वास्तविकं धनं प्रतिफलं भवति
अस्मिन् वर्षे आरम्भात् आरभ्य शङ्घाई-स्टॉक-एक्सचेंज-मध्ये १,००० तः अधिकाः कम्पनयः “गुणवत्तासुधारं, कार्यक्षमतां वर्धयितुं, प्रतिफलं च केन्द्रीकृत्य” विशेषकार्ययोजनानि प्रकटितवन्तः, ४०० तः अधिकाः कम्पनयः च अर्धवार्षिकमूल्यांकनप्रतिवेदनानि प्रकटितवन्तः
२०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनस्य प्रदर्शनं शङ्घाई-सूचीकृतस्य कम्पनीयाः "गुणवत्ता-दक्षता-सुधारस्य" उपायानां प्रभावशीलतायाः अधिकं पुष्टिं करोति आँकडानुसारं शङ्घाई-शेयर-बजार-कम्पनीषु येषु कार्ययोजनानि प्रकाशितानि, तेषु प्रायः २०० कम्पनीषु वर्षे वर्षे ५०% अधिकं कार्यप्रदर्शने वृद्धिः अभवत्
तस्मिन् एव काले विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य कम्पनयः औद्योगिक-विलय-अधिग्रहणयोः उपरि अवलम्ब्य "विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य अष्टनियमानां" सक्रियरूपेण लाभं लभन्ते ३ अरब युआन् अधिकराशियुक्ताः प्रकरणाः, यत् गतवर्षस्य समानकालस्य द्विगुणम् अस्ति । तेषु पुयुआन जिंगडियनस्य लक्ष्यकम्पनी नैशु इलेक्ट्रॉनिक्स इत्यस्य अधिग्रहणस्य मूल्याङ्कनप्रशंसायाः दरः ९००% अधिका अभवत् "विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य अष्ट-नियमाः" इति प्रकाशितम् ।
निवेशकप्रतिफलस्य दृष्ट्या शङ्घाई-सूचीकृतानां कम्पनीनां मध्यावधिलाभांशवितरणं विस्फोटकालस्य आरम्भं कृतवान्, यत्र कुलम् ३३७ कम्पनयः लाभांशं प्राप्तवन्तः, वर्षे वर्षे ३४३% वृद्धिः, कुललाभांशराशिः च आसीत् प्रायः ५०० अरब युआन्, वर्षे वर्षे १५६% वृद्धिः । तेषु घरेलुनिवेशकानां कृते वितरितस्य लाभांशस्य राशिः प्रायः ३०० अरब युआन् आसीत्, यत् वर्षे वर्षे १९३% वृद्धिः अभवत्, येषु चाइना मोबाईल्, चाइना पेट्रोलियम, पिंग आन् इत्यादीनां १० तः अधिकाः कम्पनयः १० अरबतः अधिकं अन्तरिमलाभांशं दत्तवन्तः युआन् ।
निवेशकानां कृते वास्तविकधनेन पुनः दत्त्वा शङ्घाई-सूचीकृताः कम्पनयः अपि पुनःक्रयणद्वारा, धारणानां वर्धनेन च विपण्यविश्वासं वर्धितवन्तः । २०२४ तः ५६० तः अधिकाः नवीनाः पुनर्क्रयणयोजनाः सन्ति, यत्र प्रायः ८० अरब युआन् नियोजितपुनर्क्रयणराशिः अस्ति; प्रायः ३३ अरब युआन् इत्यस्य योजनाबद्धा उच्चसीमायाः सह ।
स्रोतः चीन प्रतिभूति समाचारः
प्रतिवेदन/प्रतिक्रिया