समाचारं

चाओयाङ्गः आफ्रिकाशैल्याः प्रकाशप्रदर्शनस्य मञ्चनं करोति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-आफ्रिका-सहकार्यस्य मञ्चस्य शिखरसम्मेलनस्य स्वागतार्थं चाओयाङ्ग् इत्यनेन आफ्रिकाशैल्या प्रकाशप्रदर्शनस्य आयोजनं कृतम् । अस्माकं संवाददाता चेङ्ग गोङ्ग इत्यस्य छायाचित्रम्

अस्य वृत्तपत्रस्य प्रतिवेदनम् (रिपोर्टरः झू सोङ्गमेई, संवाददाता शान् यिवेई) चीन-आफ्रिका-सहकार्यस्य विषये २०२४ तमस्य वर्षस्य मञ्चः ४ सितम्बर् तः ६ सितम्बर् यावत् बीजिंगनगरे भविष्यति। सितम्बर्-मासस्य प्रथमदिनात् आरभ्य, ओलम्पिक-केन्द्र-मण्डलं, वाङ्गजिङ्ग्-भवन-सङ्कुलम्, तथा च बीजिंग-नगरस्य चाओयाङ्ग-नगरस्य सीबीडी-क्षेत्रं इत्यादीनि मूल-स्थलचिह्न-भवनानि अद्वितीय-आफ्रिका-तत्त्वैः सह प्रकाश-छाया-प्रदर्शनानि मञ्चयिष्यन्ति, यत्र दूरतः अतिथिभ्यः उत्सव-स्वागत-वातावरणं दर्शयिष्यन्ति | राजधानी बीजिंग इति ।

चाओयाङ्ग-जिल्ला-नगरीय-प्रबन्धन-समितेः प्रभारी-सम्बद्धः व्यक्तिः याङ्ग-वेइयी-इत्यनेन परिचयः कृतः यत् एषः प्रकाश-प्रदर्शनः चीन-आफ्रिका-सहकार्यस्य विषयस्य निकटतया अनुसरणं करोति, आफ्रिका-देशस्य पशवः, वनस्पतयः, वाद्ययन्त्राणि, प्रतिमानाः, अन्येषां च विशेषतातत्त्वानां, प्राकृतिकदृश्यानां चयनं कृत्वा तथा मानवतावादी रीतिरिवाजानां व्याख्या सजीवरूपेण प्रस्तुता च भवति , समृद्धः, उष्णः गतिशीलः च आफ्रिकाशैली।

यथा यथा रात्रौ पतति तथा तथा ओलम्पिकगोपुरं सुवर्ण, हरित, रक्तवर्णैः अलङ्कृतं भवति, आफ्रिकादेशस्य वेषभूषाः, प्रतिमानाः इत्यादयः तत्त्वानि आफ्रिकादेशस्य शुद्धतायाः, उत्साहस्य, जीवनशक्तिस्य च सजीवरूपेण व्याख्यां कुर्वन्ति

वाङ्गजिङ्ग-वास्तुसङ्कुलस्य उपरि विशाल-तृणभूमिषु सुवर्ण-सूर्यप्रकाशः प्रकाशते, प्रकाशस्य छायायाः च परिवर्तनेन मुक्त-धावकाः पशवः च मुक्त-उष्ण-शान्त-भविष्यत्-आफ्रिका-चित्रे विलीनाः भवन्ति जनानां नेत्रयोः पुरतः प्रस्तुतः।

स एव चकाचौंधं जनयति प्रकाशप्रदर्शनं सीबीडी-क्षेत्रे, बीजिंग-गुआङ्गझौ-केन्द्रे च प्रदर्शितम् अस्ति । २०२४ तमे वर्षे चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य समये प्रतिदिनं १९:०० तः २४:०० पर्यन्तं प्रकाशप्रदर्शनं प्रज्वलितं भविष्यति । चाओयाङ्ग-मण्डलं चकाचौंधपूर्णेन नगरेण सह चीन-आफ्रिका-सहकार्यस्य मञ्चस्य २०२४ तमस्य वर्षस्य शिखरसम्मेलनस्य उत्सवस्य उत्सवस्य कृते प्रमुखमहोत्सवमानकानां अनुरूपं सम्पूर्णे मण्डले रात्रौ प्रकाशसुविधाः चालू करिष्यति।

तस्मिन् एव काले, सर्वोत्तम-रात्रि-दृश्य-परिदृश्य-प्रभावं प्रस्तुतुं, चाओयाङ्ग-जिल्ला-नगर-प्रबन्धन-समितिः रात्रौ कर्तव्यं, गस्तीं, निरीक्षणं च सुदृढं करिष्यति, तथा च परिदृश्य-प्रकाश-सुविधानां सुचारु-सञ्चालनं सुनिश्चित्य समर्थन-आपातकालीन-दलानि सुसज्जयिष्यति |.