समाचारं

इजरायल्-देशः स्तब्धः अभवत् : सहस्राणि रॉकेट्-प्रक्षेपकानि नाशयित्वा ३२० रॉकेट-गोलानि अभवन्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अजेयतायाः उच्चतमस्य अवस्थायाः अर्थः अजेयः वा अजेयः वा इति न भवति, अपितु "शत्रवः नास्ति" तथापि इजरायल् एतत् सत्यं न अवगच्छति । अगस्तमासस्य २५ दिनाङ्के बीजिंग-न्यूज-पत्रिकायाः ​​प्रतिवेदनानुसारं लेबनान-हिजबुल-सङ्घः तस्मिन् दिने घोषितवान् यत् रविवासरे प्रातः ५ वादने इजरायल्-देशे बृहत्संख्यायां ड्रोन्-रॉकेट्-इत्येतत् प्रक्षेपणं कृतवान् यत् राजधानी-बेरुट्-नगरे हिजबुल-सङ्घस्य मृत्योः कारणं इजरायल-वायु-आक्रमणस्य चिह्नम् अस्ति गतमासे दलस्य सैन्यनेतुः शुकुरस्य प्रतिशोधः। २५ दिनाङ्के "जेरुसलम-पोस्ट्" इत्यस्य प्रतिवेदनानुसारं हिज्बुल-सङ्घः अवदत् यत् "आक्रमणं पूर्णतया सफलम् अभवत्, ३२० तः अधिकाः रॉकेट्-आक्रमणानि सीधा शत्रुस्थानानि प्रति गच्छन्ति स्म" इति

अस्मिन् आक्रमणे इजरायल्-देशस्य कृते गम्भीरः आघातः अभवत् इति विविधाः संकेताः सन्ति । प्रथमं यद्यपि इजरायल-रक्षासेना हिजबुल-सङ्घः "डींगं करोति" इति दावान् अकरोत्, आक्रमणस्य परिमाणं च यथा गर्वम् अकरोत् तथा विशालः नास्ति, तथापि इजरायल-सेना हिजबुल-सङ्घस्य परिणामस्य मूल्याङ्कनं कर्तुं निवारयिष्यति इति आधारेण विशिष्टविवरणं दातुं न अस्वीकृतवती युद्धम् । द्वितीयं यद्यपि इजरायलसेना हिज्बुल-रॉकेट्-समूहानां बहूनां संख्यां निपातितवती इति दावान् अकरोत् तथापि "तया विशिष्टसङ्ख्याः न दत्ताः" इति । तृतीयम्, इजरायल-सर्वकारेण केषाञ्चन घटनानां विषये "सीलिंग-आदेशः" जारीकृतः अन्येषु शब्देषु इजरायल-सर्वकारेण केचन महतीः क्षतिः "आच्छादितः" स्यात् । अन्ते रक्षामन्त्रालयेन घोषितं यत् देशः ४८ घण्टानां "आपातकालस्य" प्रविष्टः अस्ति ।

यथा वयं सर्वे जानीमः, इजरायलस्य "मानवतावादी भावना" नास्ति, किं पुनः "दुष्टतायाः प्रतिशोधः" इति .आपातकालस्य स्थितिः इजरायल्-देशः "प्रतियुद्धं" कर्तव्यः, "प्रबलतया प्रतिकारः" च कर्तव्यः । परन्तु आश्चर्यं यत् २५ तमे दिनाङ्के सीसीटीवी न्यूज-पत्रिकायाः ​​प्रतिवेदनानुसारं यदा देशे हिज्बुल-सङ्घस्य बृहत्-प्रमाणेन रॉकेट-आक्रमणं जातम् तदा इजरायल-विदेशमन्त्री कात्ज् इत्यनेन उक्तं यत् "इजरायलः पूर्ण-परिमाणं युद्धं न इच्छति" इति अतः सर्वदा अभिमानी, दबंगः च मध्यपूर्वीयः उत्पीडकः सहसा किमर्थं भयभीतः अभवत् ?