समाचारं

इजरायलस्य प्रधानमन्त्री आग्रहं करोति यत् इजरायलेन "फिलाडेल्फिया-गलियारस्य" नियन्त्रणं कर्तव्यम् इति ।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये २ सितम्बर्-दिनाङ्के सायं इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यनेन गाजा-पट्टिकायाः ​​मिस्र-देशस्य च सीमायां स्थितस्य "फिलाडेल्फिया-गलियारस्य" नियन्त्रणं इजरायल्-इत्यनेन कर्तव्यम् इति उक्तं, मिस्र-सर्वकारेण सीमाक्षेत्रस्य सुरक्षां सुनिश्चित्य असफलतायाः आरोपः अपि कृतः मिस्र-देशस्य गाजा-पट्टिकायाः ​​च मध्ये ।

इजरायलस्य प्रधानमन्त्री नेतन्याहू (सञ्चिकाचित्रम्)

नेतन्याहू इत्यनेन पत्रकारसम्मेलने उक्तं यत् अस्मिन् स्तरे सैन्यस्तरस्य इजरायलस्य चत्वारि लक्ष्याणि सन्ति- प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास-सङ्घस्य) नाशः, हमास-सङ्घटनेन निरुद्धानां सर्वेषां जनानां मुक्तिः, गाजा-पट्टिका इजरायल्-देशस्य कृते इदानीं खतरा न जनयति इति सुनिश्चितं कर्तुं,... इजरायलस्य उत्तरसीमाक्षेत्रेषु निवासिनः सुरक्षितरूपेण स्वगृहं प्रति प्रत्यागमनं सुनिश्चितं कुर्वन्ति। प्रथमत्रय लक्ष्यं सर्वे "फिलाडेल्फिया गलियारे" इत्यनेन सह सम्बद्धाः सन्ति, अतः इजरायल् "फिलाडेल्फिया गलियारे" स्वस्य सैन्यं उपस्थितिम् "स्थायिरूपेण" अवश्यं स्थापयितव्यम्

नेतन्याहू इजिप्ट्-देशः गाजा-पट्टिकायाः ​​सीमायां सुरक्षां सुनिश्चित्य असफलः इति अपि आरोपितवान् ।

"फिलाडेल्फिया-गलियारा" इति गाजा-पट्टिकायाः ​​मिस्र-सीमायाः च सङ्गमे प्रायः १४ किलोमीटर्-पर्यन्तं विस्तृतं संकीर्णं भूमिपट्टिकां निर्दिशति, सैन्यबफरक्षेत्रस्य कार्यं च करोति इजरायल्-देशः "फिलाडेल्फिया-गलियारा" इति हमास-सङ्घस्य शस्त्र-तस्करी-कृते गलियारा इति मन्यते । अस्मिन् वर्षे मे-मासस्य २९ दिनाङ्के इजरायलसेना हमास-सङ्घस्य क्षेत्रस्य नियन्त्रणं जप्तवती इति घोषितवती, "फिलाडेल्फिया-गलियारस्य" "पूर्णं परिचालननियन्त्रणं" च प्राप्तवती "फिलाडेल्फिया-गलियारस्य" नियन्त्रणस्य विषयः अपि वर्तमानस्य प्यालेस्टिनी-इजरायल-युद्धविराम-वार्तालापस्य एकः मूलः अस्ति ।