समाचारं

स्वकीयः विजेता भवतु, वुचाङ्ग-नगरस्य बालवाड़ीयाः प्रथमः पाठः "ओलम्पिक"-क्रीडायाः सह मिलति ।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर चांग यू

संवाददाता यांग जिंग

२ सितम्बर् दिनाङ्के प्रातःकाले वुहान्-नगरस्य वुचाङ्ग-मण्डले शाहू-बालवाटिकायां "सुपर-ओलम्पिक-क्रीडा, स्वकीयं विजेता भवतु" इति विषये अद्भुतं प्रथमश्रेणी-क्रियाकलापं आयोजितम्

आयोजनस्य आरम्भे बालकाः काल-अन्तरिक्षयोः यात्रां कृतवन्तः इव, ओलम्पिकस्य गौरवपूर्णदिनानां समीक्षां कुर्वन्तः, चीनस्य शक्तिना आनयितस्य आघातस्य च गभीरं अनुभवं कृतवन्तः राष्ट्रियध्वजस्य अधः शिक्षकाः ओलम्पिकभावनायाः संचरणस्य यात्रां सजीवप्रचारेण आरब्धवन्तः रोचककथाः, अन्तरक्रियाशीलप्रश्नोत्तराणि च कथयित्वा शिक्षकाः बालकान् "उच्चतरं, द्रुततरं, बलिष्ठतरं - अधिकं संयुक्तम्" इति ओलम्पिकस्य आदर्शवाक्यं गभीररूपेण अवगन्तुं मार्गदर्शनं कृतवन्तः बालकाः आकृष्टेन ध्यानेन श्रुत्वा व्यक्तवन्तः यत् ते ओलम्पिक-नायकानां उदाहरणम् अनुसृत्य न केवलं क्रीडायां सक्रियरूपेण प्रगतिम् अनुसृत्य, अपितु अध्ययने जीवने च धैर्यं धारयिष्यन्ति, स्वस्य सर्वोत्तमसंस्करणं भवितुम् प्रयतन्ते च इति।

शीर्षवर्गस्य बालकाः रोमाञ्चकारीं ज्ञानस्पर्धायाः आरम्भं कृतवन्तः। प्रतियोगितायाः विषयवस्तु ओलम्पिकक्रीडायाः मूलभूतज्ञानं यथा पञ्चवलयस्य अवगमनं, ओलम्पिकविजेतारं अनुमानं कर्तुं, ओलम्पिकघटनानां अनुमानं कर्तुं इत्यादयः सन्ति । बालकाः उत्साहेन भागं गृहीतवन्तः, वातावरणं च उष्णम् आसीत् । अन्ते प्रथमद्वितीयतृतीयपुरस्कारेभ्यः तेषां प्रयत्नस्य, बुद्धिमत्तायाः च प्रशंसाम् अकरोत् ।

मध्यमवर्गस्य बालकाः न अतिक्रान्ताः भवेयुः, हस्तशिल्पक्रियाभिः स्वसृजनशीलतां प्रतिभां च प्रदर्शितवन्तः । प्रिये टेबलटेनिस् हस्तनिर्माणे बालकाः तस्मिन् पात्राणां डिजाइनं कृतवन्तः, बालकाः ओलम्पिकक्रीडायाः लघुचित्रं निर्मातुं प्लास्टिसिनस्य उपयोगं कृतवन्तः, ओलम्पिककार्यक्रमानाम् दृश्यानि सजीवरूपेण पुनः सृजन्ति स्म बाल्यतापूर्णाः कृतीः न केवलं बालानाम् समृद्धं आन्तरिकं जगत् दर्शयन्ति, अपितु ओलम्पिक-भावनाम् अपि तेषां हृदयेषु जडं कृत्वा अधिक-वैभवपूर्ण-तेजया प्रफुल्लिताः भवन्ति |.

विद्यालयवर्षस्य प्रथमः पाठः ओलम्पिकविषये विषयः अस्ति यत् बालकाः ओलम्पिक-भावनाम् आनन्देन अनुभवितुं शक्नुवन्ति, तेषां कृते स्वयमेव आव्हानं कर्तुं, विकासस्य मार्गे स्वस्य विजेतारः भवितुम् च प्रोत्साहयितुं शक्नुवन्ति।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया