समाचारं

प्रतिज्ञानुसारं शिशुः आगतः चेन्क्सी बालवाड़ी च नूतनसत्रस्य आरम्भं सुखेन कृतवती

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:22
jingchu.com (hubei daily news) (रिपोर्टरः लिन् शान्, संवाददाता यी हुइसी तथा हू हानफेई) २ सितम्बर् दिनाङ्के हन्नान्-मण्डलस्य चेन्क्सी-बालवाटिकायां २०२४ तमस्य वर्षस्य शरदऋतौ विद्यालयस्य प्रथमदिनस्य आरम्भः अभवत् चेन्क्सी-शिशवः रङ्गिणः कपडस्य इन्द्रधनुषस्य माध्यमेन गच्छन्ति स्म यथा प्रतिज्ञातं तथा आगतः।
यद्यपि लघुवर्गे नवबालाः अद्यापि किञ्चित् गन्तुं संकोचम् अनुभवन्ति स्म, तथापि शिक्षकस्य धैर्यपूर्णेन प्रेम्णा च सङ्गत्या सह ते शीघ्रमेव विरहचिन्ताकालं अतिक्रान्तवन्तः, सुखेन सकारात्मकेन च मनोभावेन बालवाड़ीयाः जीवने समर्पितवन्तः
मध्यमवर्गस्य वरिष्ठवर्गस्य च बालकाः अपेक्षाभिः परिपूर्णाः सन्ति। मध्यमवर्गस्य (५) जियाङ्ग युचेन् गर्वेण अवदत् यत् "अहं मध्यमवर्गे पदोन्नतः अभवम्। अस्य अर्थः अस्ति यत् अहं वृद्धः अभवम्, बृहत् भ्राता च अस्मि यदा तु वरिष्ठवर्गस्य लियू वानिङ्ग् (२) हर्षेण अवदत्: अहं वरिष्ठवर्गे पदोन्नतः अस्मि , वयं भ्रातरः भगिन्यः च, अस्माभिः अस्माकं अनुजभगिनीनां पालनं करणीयम्!”
बृहत्वर्गस्य क्रियाकलापकक्षे बालकाः रोचकलोकक्रीडासु आनन्दं लभन्ते स्म । मुर्गयुद्धक्रीडायाः समये बालकाः युग्मेन परस्परं सम्मुखीभवन्ति स्म, तेषां लघुपादाः लघुतया कूर्दन्ति स्म, तेषां नेत्राणि च स्पर्शस्य ऊर्ध्वतायाः आव्हानेन शुद्धस्पर्धायाः मैत्रीयाः च प्रकाशेन प्रकाशन्ते स्म, बालकाः अङ्गुष्ठाग्रभागे स्थित्वा स्वस्य लघुहस्तं ऊर्ध्वं प्रसारयन्ति स्म .प्रत्येकं कूर्दनं आनन्देन परिपूर्णम् आसीत्। फोटोनां माध्यमेन मातापितरः अपि स्वसन्ततिनां सुखं अन्तः बहिः अनुभवितुं शक्नुवन्ति।
नूतनसत्रे राष्ट्रध्वजस्य अधः प्रथमं भाषणं सुरक्षाविषये आसीत् बालकाः सचेतनतया स्थित्वा ध्यानपूर्वकं शृण्वन्ति स्म। तेषां जिज्ञासुदृष्टिः, ज्ञानार्थिनः अल्पनेत्राणि च गम्भीरतापूर्णानि सन्ति, अभयजागरूकतायाः बीजानि च शान्ततया तेषां हृदयेषु मूलं कृत्वा अङ्कुरन्ति।
डॉन बालवाड़ी हास्यहसने च परिपूर्णं भवति, हरित-तृण-वृक्षे धावन्तः बालकानां आकृतयः च सुन्दरतमाः सिल्हूट्-रूपेण भवन्ति । निर्देशकः झोउ मिन् अवदत् यत् प्रत्येकं समागमः सावधानीपूर्वकं सज्जतायाः कारणेन अपेक्षाभिः परिपूर्णः भवति, अभिप्रायस्य कारणेन च प्रत्येकं वृद्धिः उष्णः सुन्दरः च भवति सः आशास्ति यत् प्रत्येकं शिशुः सूर्ये जन्म प्राप्स्यति, उष्णतायाः सह पुष्पितः भविष्यति, नूतने च प्रेम्णा वर्धते सेमेस्टर।
प्रतिवेदन/प्रतिक्रिया