समाचारं

मार्गस्य गलत् पार्श्वे चालयन् कस्यचित् प्रहारस्य कारणेन लैण्ड रोवर चालकः गृहीतः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना "किङ्ग्डाओ-लैण्ड-रोवर-चालकः यातायातस्य विरुद्धं चालयन् पङ्क्तौ कटयित्वा कस्यचित् ताडयति" इति घटना निरन्तरं ध्यानं आकर्षयति, विषयः च बहुदिनानि यावत् उष्ण-अन्वेषण-सूचौ अस्ति यदा जनमतम् अस्य विषये उष्णतया चर्चां कुर्वन् अस्ति, तदा महिलाचालकस्य वाङ्गस्य विषये विविधाः अर्धसत्याः अर्धमिथ्या च सूचनाः अपि अन्तर्जालमाध्यमेन बहुधा प्रसारिताः सन्ति
प्रासंगिकसमाचारानुसारं एषा घटना अगस्तमासस्य २८ दिनाङ्के अभवत् ।तस्मिन् समये वाङ्गः लाओशानमण्डलस्य किङ्ग्शान् ग्रामस्य दृश्यमञ्चस्य समीपे विपरीतदिशि लैण्डरोवरं चालयति स्म यतः सामान्यतया विपरीतदिशि चालयति स्म चालकः लिन् चालयति स्म तस्मै मार्गं न ददातु, वाङ्गः कारात् अवतीर्य लिन् इत्यस्य अपमानं कृत्वा ताडितवान् । २९ अगस्तदिनाङ्के सायं स्थानीयपुलिसः एकं सूचनां जारीकृतवान् यत् – “अनुसन्धानानन्तरं वाङ्गस्य व्यवहारेण चीनगणराज्यस्य लोकसुरक्षाप्रशासनदण्डकानूनस्य अनुच्छेद ४२, ४३ च प्रावधानानाम् उल्लङ्घनं जातम् कानूनानुसारं १० दिवसानां प्रशासनिकनिरोधस्य, १,००० युआन् दण्डस्य च दण्डः अपि दत्तः ।”
द्वौ चालकौ "संकीर्णमार्गे मिलितवन्तौ" एकः चालकः प्रथमं स्पष्टतया नियमानाम् उल्लङ्घनं कृतवान्, परन्तु सः न केवलं पश्चात्तापं न कृतवान्, अपितु सः अन्यस्य चालकस्य मुष्टिप्रहारं, पादप्रहारं च कृतवान् तस्य व्यवहारस्य तीव्रता, अवैधत्वं च स्वयमेव स्पष्टम् अस्ति अस्मिन् विषये एषः नियम-व्यवस्था-उल्लङ्घनस्य प्रकरणः अस्ति यः सरलतरः न भवितुम् अर्हति स्म । परन्तु घटनास्थले आक्रमणकर्तुः मनोवृत्तिः अतीव अभिमानी आसीत् इति कारणतः बहवः जनाः प्रश्नं कृतवन्तः यत् तस्याः किमपि "पृष्ठभूमिः" अस्ति वा तदतिरिक्तं स्थानीयाधिकारिणः तस्याः चिकित्सायाः परिणामं एकदिनानन्तरं यावत् न निवेदितवन्तः, अतः प्रकरणस्य स्वरूपं जातम् अधिकं जटिलं भवति।
अस्याः पृष्ठभूमितः अन्तर्जालस्य उपरि विविधाः अनुमानाः, अफवाः च उद्भूताः सन्ति, केचन वदन्ति यत् तस्याः "पृष्ठभूमिः" अस्ति निरोधः” इति । एतासां वार्तानां प्रतिक्रियारूपेण किङ्ग्डाओ-नगरस्य लाओशान-मण्डले सर्वेषु स्तरेषु प्रासंगिकविभागैः पङ्क्तिबद्धरूपेण अनेके दिनानि स्पष्टीकरणानि जारीकृतानि तेषां प्रथमवारं ३० अगस्तदिनाङ्के उक्तं यत् वाङ्गः जिलानगरीयप्रबन्धनब्यूरो-संस्थायाः उपनिदेशकः वा सामुदायिककार्यकर्ता वा नासीत् किङ्ग्डाओ-मण्डले, ततः ३१ अगस्तदिनाङ्के अजोडत् यत् किङ्ग्शान्-समुदायस्य वाङ्ग-ए-विशेषग्रामीणः बहुवर्षपूर्वं नगरे विवाहं कृतवान्, एकदा च सः "गृहे निरुद्धः" इति अफवाः चालितवान्, लाओशान्-नगरस्य हुइलिंग्-पुलिस-स्थानम् जिला २ सितम्बर् दिनाङ्के तत् अङ्गीकृतवान्।
कस्यचित् सर्वकारीयविभागस्य दृष्ट्या यथार्थतया कुण्ठितं यत् अफवाः खण्डिताः एव पृष्ठभागे अन्यः अफवाः दृश्यन्ते। परन्तु अग्निं विना धूमः नास्ति अस्य विषयस्य विषये एकस्य पश्चात् अन्यस्य अफवाः उद्भूताः, अनेकेषां नेटिजनाः सत्याः इति मन्यन्ते तस्य कारणं यत् एतस्याः घटनायाः जनमतं प्रेरितस्य अनन्तरं प्रथमे सत्यं जनसामान्यं प्रति न प्रकाशितम् समयः, ततः अन्तिमशब्दः कृतः, येन विषये चिन्तिताः जनसमूहः "अन्तः पुष्पाणि दृष्ट्वा" इति भावः भ्रमितः अभवत् ।
तुलनात्मकरूपेण यदि भवन्तः कञ्चित् कानूनस्य अवहेलनां कृत्वा अभिमानीभावं प्रदर्शयन् अन्येषां ताडनं कुर्वन्तं पश्यन्ति, तथा च ताडितः व्यक्तिः निवृत्तः सैनिकः अस्ति तर्हि नेटिजनाः कथं न क्रुद्धाः भवेयुः? कथं त्वं घटनायाः पृष्ठतः सत्यं जिज्ञासितुं न इच्छसि । अस्मिन् सन्दर्भे प्रासंगिकस्थानीयविभागाः अपि अवगन्तुं अर्हन्ति यत् यद्यपि एषः प्रमुखः प्रकरणः नास्ति तथापि तस्य निबन्धनं शीघ्रं, न्यायपूर्णतया, न्यायपूर्णतया, मुक्ततया च करणीयम्, येन जनसमूहः प्रत्ययः भवति, कानूनप्रवर्तनसंस्थानां विश्वसनीयतां च निर्वाह्यते। यदा लाइव-वीडियो उजागरः अभवत् तदा एव अन्तर्जाल-माध्यमेषु अस्याः महिलायाः परिचयस्य विषये अनुमानं कुर्वन्तः बहवः स्वराः आसन् यदि सत्यं समये एव प्रकटयितुं न शक्यते, जन-दृष्टौ "सी-स्थानं" च धारयितुं न शक्यते तर्हि स्वाभाविकतया अफवाः सज्जाः भविष्यन्ति | प्रसारयितुं । अयं सिद्धान्तः समाजस्य सर्वैः क्षेत्रैः अस्मात् घटनातः आकृष्टः महत्त्वपूर्णः अनुभवः अपि भवितुम् अर्हति ।
अस्मिन् क्षणे अन्तर्जालस्य उपरि विविधाः अफवाः किण्वनं कुर्वन्ति स्म, प्रासंगिकविभागानाम् अफवाः सक्रियरूपेण खण्डनं स्वाभाविकतया एव आवश्यकम्। परन्तु यदि सम्बन्धितस्थानीयविभागाः २८ अगस्तदिने घटितस्य दिने अवैधचालकेन सह कानूनानुसारं व्यवहारं कृतवन्तः स्यात् तर्हि २४ घण्टापश्चात् प्रतीक्षायाः स्थाने ऑनलाइनजनमतम् एतावत्पर्यन्तं न प्राप्नुयात्।
एकं पदं पश्चात् गन्तुं यदि वाङ्गः निरुद्धः भवति तर्हि आगामिदिनद्वये सूचनां प्रकाशयितुं "off and on" इत्यस्य स्थाने तस्य परिचयं स्पष्टीकर्तुं सम्बन्धितविभागाः समर्थाः भविष्यन्ति, अनेकेषां अपमानजनकानाम् अफवानां प्रजननभूमिः न स्यात् अधुना सत्यं जगति प्रकाशितम्, वाङ्गः स्वस्य दुष्टकर्मणां मूल्यं दत्तवान्, प्रकरणस्य च समाप्तिः अभवत्। तथा च यदा पुनः एतादृशाः घटनाः भविष्यन्ति तदा "सत्यं शीघ्रमेव बहिः आगमिष्यति" इति अपि आशास्महे।
लिखित / यांग xinyu
सम्पादक/हुआंग शुआइ
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया