समाचारं

बालकैः सह वर्धस्व! विद्यालयस्य प्रथमदिने स्वप्नानि उड्डीयताम्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नूतनं सत्रं सेप्टेम्बर्-मासस्य द्वितीये दिने आरभ्यते, प्रत्येकं विद्यालयेन छात्राः नूतनसत्रस्य आरम्भं सुखेन कर्तुं शक्नुवन्ति इति मजेदारं रोचकं च क्रीडासत्रं सज्जीकृतवान् अस्ति।
हुआङ्गपुमण्डलस्य झोङ्गहुआङ्गविदेशीयभाषाप्रयोगविद्यालये परिसरे प्रत्येकं कक्षायाः बालकानां पुनः स्वागतार्थं स्वकीया अद्वितीयशैलीं सावधानीपूर्वकं सज्जीकृता अस्ति। कक्षायाः द्वारं रङ्गिणः गुब्बारेण पूरितम् अस्ति, भित्तिषु शिक्षकैः हस्तनिर्मितैः उष्णचित्रैः आच्छादितम् अस्ति, कृष्णफलकं च छात्राणां कृते शुभकामनाभिः, अपेक्षाभिः च पूरितम् अस्ति । उद्घाटनसमारोहस्य अन्ते विद्यालयेन एकः विशेषः कडिः सज्जीकृतः - स्वप्नानि उड्डीयन्ते इति। बालकाः कागदविमानानि एकैकशः उड्डीयन्ते स्म । नीलगगनम् उड्डीयताम्, एषा बालानाम् सुन्दरदृष्टिः, भविष्यस्य वीरसाधना च।
baiyun मण्डले zhonghuang विदेशीयभाषा प्राथमिकविद्यालयः आईबी द्विभाषिकविद्यालयानाम्, पाठ्यक्रमाधारित उद्घाटनक्रियाकलापानाम्, विशेषतापरम्परां निरन्तरं कुर्वन् अस्ति, "वृद्धिः" इति विषयेण सह तथा च बालकान् विकासस्य आनन्दं अनुभवितुं प्रोत्साहयितुं आईबी अन्तरविषयजाँचस्य रूपेण च। छात्राः "जनानाम्" वृद्धिं परिवर्तनं च फोटोग्राफं गृहीत्वा चेक-इन-करणं, प्रोत्साहन-स्टिकर्-प्राप्तिः, आदर्शविमानप्रदर्शनं च दृष्ट्वा इत्यादीनां विवरणानां माध्यमेन अनुभवन्ति स्म तस्मिन् एव काले विद्यालयः अपि "वृद्धः" अस्ति विद्यालये परिवर्तनं आविष्कृत्य सम्पूर्णे प्रक्रियायां आश्चर्यचकिताः अभवन्। ध्वजारोहणसमारोहस्य अनन्तरं विद्यालयेन कानूनीकार्याणां उपप्रधानाध्यापकं अपि आमन्त्रितं यत् सः विद्यालये सर्वेषां शिक्षकाणां छात्राणां च सुरक्षाशिक्षणव्याख्यानं कर्तुं शक्नोति, येन छात्राणां सुरक्षा स्वास्थ्यं च तेषां विकासस्य महत्त्वपूर्णः भागः अभवत्।
पाठ एवं चित्र |
प्रतिवेदन/प्रतिक्रिया