समाचारं

स्वस्य इच्छाशक्तिं गुणवत्तां च प्रयोजयन्तु, स्वस्य मिशनं दायित्वं च मनसि धारयन्तु! दलाङ्ग स्ट्रीट् सशस्त्रसेनाविभागः छात्रसैन्यप्रशिक्षणं कर्तुं लोंगहुआमण्डलस्य जनसशस्त्रसेनाविभागेन सह सहकार्यं करोति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्यविद्यालयस्य छात्राणां शारीरिकसुष्ठुतां वर्धयितुं, तेषां उत्तमव्यवहार-अभ्यासानां विकासाय सहायतां कर्तुं, राष्ट्ररक्षायाः चिन्तां कर्तुं, प्रेम्णः, निर्माणं च कर्तुं तेषां उत्साहं उत्तेजितुं च, दलाङ्ग-वीथिका, लोंगहुआ-मण्डलस्य, शेन्झेन्-नगरस्य सशस्त्रसेनाविभागेन अद्यैव सहकार्यं कृतम् लोंगहुआ मण्डलस्य जनसशस्त्रसेनाविभागः लोङ्गहुआ मध्यविद्यालयस्य छात्रसैन्यप्रशिक्षणे सप्ताहव्यापीं प्रशिक्षणं कर्तुं।
अस्मिन् सैन्यप्रशिक्षणे लोङ्गहुआ-मण्डलस्य जनसशस्त्रसेनाविभागेन दृढराजनैतिकस्थितीनां, उत्तमसैन्यकौशलस्य च सेवानिवृत्तसैनिकानाम् एकं समूहं सावधानीपूर्वकं संगठितं चयनं च कृतम्, ततः कठोरपूर्वकार्यप्रशिक्षणस्य मूल्याङ्कनस्य च अनन्तरं सैन्यप्रशिक्षणप्रशिक्षकाणां व्यावसायिकदलस्य गठनं कृतम् तस्मिन् एव काले दलाङ्ग-वीथि-सशस्त्रसेना-विभागेन प्रशिक्षणकार्य्ये भागं ग्रहीतुं त्रयः उत्कृष्टाः मिलिशिया-सदस्याः अपि प्रेषिताः ।
सैन्यप्रशिक्षणस्य सामग्री समृद्धा रङ्गिणी च भवति, यत्र सैन्यसैद्धान्तिकज्ञानस्य अध्ययनं, तथैव गृहपालनं, शारीरिकप्रशिक्षणं, सैन्यमुक्केबाजीप्रदर्शनं, मूलभूतव्यक्तिगतसामरिक-आन्दोलनानां अनुकरणव्यायामानि, स्वास्थ्य-उद्धारकौशलप्रशिक्षणं च, लक्ष्यं च इत्यादीनि व्यावहारिकपरियोजनानि सन्ति छात्राणां व्यापकक्षमतायां व्यापकरूपेण सुधारं कर्तुं।
सैन्यप्रशिक्षणकाले प्रशिक्षकः जिओ मिन्झी उत्तमसैन्यगुणैः कठोरशिक्षणवृत्त्या च छात्राणां मनसि "कठोरयुवकः" आदर्शः अभवत् तस्य सूक्ष्मशैली प्रशिक्षणे भागं गृह्णन्तं प्रत्येकं छात्रं गभीरं प्रभावितं करोति, प्रेरयति च। प्रशिक्षकाणां मार्गदर्शनेन छात्राणां तीव्रगत्या वृद्धिः अभवत्, येन लोंगहुआ-छात्राणां दृढता, सकारात्मकभावना च प्रदर्शिता ।
एकसप्ताहस्य प्रशिक्षणस्य माध्यमेन छात्राः राष्ट्ररक्षायाः सुरक्षायाश्च महत्त्वं गभीरं अवगच्छन्, राष्ट्रियसुरक्षायाः विषये स्वस्य जागरूकतां वर्धितवन्तः, दृढदेशभक्तिभावनाः प्रेरिताः, नूतनयुगे युवानां रूपेण स्वस्य मिशनं दायित्वं च अवगच्छन्ति स्म तत्सह सैन्यप्रशिक्षणेन छात्राणां कृते परिसरस्य सैन्यशिबिरस्य च मध्ये सेतुः अपि निर्मीयते, येन ते सैन्यशिबिरसंस्कृतेः व्यवहारे अनुभवं कर्तुं, धैर्यस्य, धैर्यस्य च संवर्धनं कर्तुं, भविष्ये साहसेन अग्रे गन्तुं, जीवितुं च प्रोत्साहयितुं च शक्नुवन्ति तेषां यौवनं प्रति।
पाठः चित्राणि च丨ली वेइ तथा फेङ्ग यान्
प्रतिवेदन/प्रतिक्रिया