समाचारं

"नगरस्य राज्यपक्षस्य च वृत्तपत्रस्य ध्यानम्" अन्तर्राष्ट्रीयवैज्ञानिक-अभियानस्य वृत्तचित्रस्य "इच्थ्योसॉरस" इत्यस्य दलं चलच्चित्रनिर्माणार्थं ज़िंग्यी-नगरं गतः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० अगस्ततः १ सितम्बर् पर्यन्तं अन्तर्राष्ट्रीयवैज्ञानिकपुरातत्ववृत्तचित्रस्य "इच्थ्योसॉरस" इत्यस्य चलच्चित्रदलः ज़िंग्यी-शॉट्-मध्ये जीवाश्मविज्ञानीय-इच्थियोसॉर-जीवाश्मस्थलानां त्रिदिवसीय-अनुसन्धानं कर्तुं वुशा-नगरं, निडाङ्ग-नगरं, अन्येषु स्थानेषु च गतः स्थले उच्चपरिभाषादृश्यानां गहनविश्लेषणस्य च माध्यमेन प्रेक्षकाः इचथियोसॉरस्य रहस्यमयप्राचीनजगति नेयन्ते, तेषां अस्तित्वस्य, विकासस्य, विलुप्ततायाः च रहस्यानां अन्वेषणं कुर्वन्ति
इच्थियोसॉर् मेसोजोइक-सागरानां अधिपतिः, उग्रमांसभक्षकाः च आसन् ये शीघ्रं तरितुं शक्नुवन्ति स्म । इचथ्योसॉरस्य उत्पत्तिः प्रथमवारं ट्रायसिककालस्य आरम्भे अभवत्, जुरासिककालात् आरभ्य क्रीटेशसपर्यन्तं यदा डायनासोराः स्थले राजानः आसन्, तदा पृथिव्याः पृष्ठे ७०% समुद्राः इचथियोसॉर्-इत्येतत् धारयन्ति स्म झिङ्गी-जीवजन्तुषु इच्थियोसॉर्-इत्येतत् विश्वस्य महत्त्वपूर्णं इच्थ्योसॉर-परिवारम् अस्ति ।
"ichthyosaurus" इति वृत्तचित्रं निर्देशकेन bertrand loire इत्यनेन निर्मितम् आसीत् तथा च प्रसिद्धेन french वृत्तचित्रनिर्मातृणा st. thomas production company इत्यनेन निर्मितम् अस्ति सम्पूर्णः प्रकरणः ५२ निमेषात्मकः अस्ति तथा च जर्मनी, इटली, चीनदेशेषु च शूटिंग् कृतः अस्ति ., विकासः विलुप्तता च इत्यादयः समाप्तं उत्पादं चीन-मध्यदूरदर्शनम्, फ्रांस-जर्मन-सार्वजनिकदूरदर्शनम् इत्यादिषु अनेकेषु अन्तर्राष्ट्रीयप्रसिद्धेषु माध्यमेषु प्रसारितं भविष्यति
स्रोतः "कियान्क्सिनन दैनिक"।
सम्पादक यिन ली
द्वितीयस्य परीक्षणस्य ग्राण्ड मास्टर वाङ्ग
तृतीयः परीक्षणः ली लिङ्गः
प्रतिवेदन/प्रतिक्रिया