समाचारं

लिआङ्गशान-मण्डलस्य हङ्गङ्ग-नगरे स्थितेन दिग्गजसेवास्थानकेन "विद्यालयस्य प्रथमः पाठः" इति क्रियाकलापानाम् एकां श्रृङ्खला आयोजिता ।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लिआङ्गशान-मण्डलस्य हङ्गङ्ग-नगरे दिग्गजसेवास्थानकेन आयोजिता "विद्यालयस्य प्रथमः पाठः" इति क्रियाकलापानाम् श्रृङ्खला
dazhong.com इति वृत्तपत्रस्य संवाददाता xu xingmian, संवाददाता wang feifei jining च इति वृत्तान्तः
सितम्बर् २ दिनाङ्के लिआङ्गशान-मण्डलस्य हङ्गङ्ग-नगरे दिग्गजसेवास्थानकेन युवानां आदर्शान् विश्वासान् च सुदृढं कर्तुं, राष्ट्ररक्षायाः विषये जागरूकतां वर्धयितुं, देशभक्तिं च संवर्धयितुं मार्गदर्शनार्थं "विद्यालयस्य प्रथमपाठः" इति क्रियाकलापानाम् एकां श्रृङ्खलां आयोजितम्
चाओयाङ्ग प्राथमिकविद्यालये दिग्गजसेवास्थानकेन "विद्यालयस्य प्रथमपाठः" इति राष्ट्ररक्षाशिक्षायाः आयोजनं परिसरक्रियाकलापयोः कृतम् । सेवानिवृत्तः सैनिकः झाङ्ग हैयाङ्गः देशस्य इतिहासं, सेनायाः विकासं, राष्ट्ररक्षायाः महत्त्वं च सजीवभाषायां समृद्धेषु प्रकरणेषु च कथितवान् सः सेनायां स्वस्य अनुभवं छात्रैः सह साझां कृतवान्, यत्र प्रशिक्षणं, कार्याणि निष्पादनं, विविधानि आव्हानानि च सन्ति भावनाः विचाराः च ।
मिंगडे प्राथमिकविद्यालये भूतपूर्वसैनिकसेवास्थानकेन परिसरक्रियाकलापस्य अन्तः रक्तकथाकथनस्वयंसेवायाः आयोजनं कृतम् । सेवानिवृत्तः सैनिकः ली डाओवेन् क्रान्तिकारीशहीदानां वीरकर्मणां विषये प्रतिनिधिलालकथाः सावधानीपूर्वकं सज्जीकृत्य चयनं कृत्वा छात्राणां प्रतिध्वनिं चिन्तनं च उत्तेजितुं अधिकं सजीवरूपेण कथितवान्। उपस्थिताः छात्राः रक्तकथां सम्यक् श्रुत्वा तानि रोमाञ्चकारीणि वर्षाणि स्मरन्ति स्म। "अस्माभिः कठिनतया अध्ययनं कर्तव्यम्, इतिहासं कदापि न विस्मर्तव्यं, नायकानां उदाहरणरूपेण अनुसरणं कर्तव्यं, भविष्ये समाजस्य देशस्य च कृते उपयोगी व्यक्तिः भवितुम् अर्हति।"
"परिसरस्य अन्तः राष्ट्ररक्षाशिक्षां, लालकथाप्रवर्धनक्रियाकलापं च निरन्तरं कुर्वन् छात्राणां कृते अद्वितीयं 'प्रथमपाठं' आनयत्। उद्देश्यं बहुसंख्यकयुवकाः चीनस्य राष्ट्ररक्षायाः, अन्तर्राष्ट्रीयस्य मूलभूतस्थितिं अवगन्तुं समर्थाः भवेयुः स्थितिः समसामयिकप्रवृत्तयः च समये एव, छात्राणां संवर्धनार्थं च हाङ्गङ्ग-नगरे सेवानिवृत्तस्य सैन्यसेवास्थानकस्य निदेशकः ली डाओवेन् अवदत्।
प्रतिवेदन/प्रतिक्रिया