समाचारं

वाङ्ग युआन् मलावीदेशे यूनिसेफ्-संस्थायाः बालपरियोजनानां भ्रमणं करोति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, २ सितम्बर् (सिन्हुआ) चीनदेशे संयुक्तराष्ट्रस्य बालकोषस्य (युनिसेफ) कार्यालयेन द्वितीयदिनाङ्के उक्तं यत् २०१९ तमे वर्षे मलावीदेशे "इदाई" इति भयंकरः उष्णकटिबंधीयचक्रवातस्य अनन्तरं चीनसर्वकारस्य समर्थनेन यूनिसेफ् इत्यनेन भृशं प्रहारः कृतः , मलावीदेशाय सहायतां कृतवान् । अगस्तमासस्य २६ तः ३१ पर्यन्तं यूनिसेफ्-राजदूतः वाङ्ग-युआन् चीन-सर्वकारस्य समर्थनेन यूनिसेफ्-संस्थायाः बाल-परियोजनानां दर्शनार्थं मलावी-देशं गतः
चीनदेशे यूनिसेफस्य कार्यवाहकप्रतिनिधिः अमाण्डा बिसेक्स इत्यस्याः कथनमस्ति यत् वाङ्ग युआन् इत्यस्य प्रथमा विदेशपरियोजनाभ्रमणम् अस्ति, यत् अतीव सार्थकं भवति तथा च चीनसर्वकारेण सह यूनिसेफस्य अन्तर्राष्ट्रीयसहकार्यस्य उपलब्धीनां विषये अधिकाः जनाः अवगन्तुं शक्नुवन्ति सकारात्मकपरिणामाः, "एतादृशः सहकार्यः अतीव अस्ति आवश्यकं, विशेषतः आपत्कालेषु, यदा बालानाम् जीवनं रक्षितुं द्रुतप्रतिक्रिया महत्त्वपूर्णा भवति अपरपक्षे, सहकार्यस्य माध्यमेन, यूनिसेफः चीनस्य समर्थनं करोति यत् बालकान् मानवीयसहायताकेन्द्रे (अभ्यासः) स्थापयितुं शक्नोति।”.
अगस्तमासस्य २९ दिनाङ्के यूनिसेफ्-राजदूतः वाङ्ग-युआन् मलावी-देशस्य मुक्वाला-सामुदायिक-बाल-संरक्षण-केन्द्रस्य भ्रमणं कृतवान् । चित्रं यूनिसेफ् चीनस्य सौजन्येन।
मलावीदेशः दक्षिणपूर्व आफ्रिकादेशे स्थितः अस्ति, विश्वस्य अल्पविकसितदेशेषु अन्यतमः अस्ति । २०१९ तमे वर्षे मलावी-देशे "इदाई" इति तीव्र-चक्रवात-प्रकोपेन बहुधा प्रभाविताः अभवन्, येषु आर्धेषु बालकाः आसन् ।
चीनसर्वकारेण यूनिसेफ् इत्यस्मै १० लक्षं डॉलरं प्रदत्तं यत् प्रभावितबालानां परिवाराणां च सामान्यजीवने पुनः आगन्तुं साहाय्यं कर्तुं शक्यते। अस्य धनस्य उपयोगः जलशुद्धिकरणगोल्यः, चिकित्साभोजनं, बालिकानां कृते आयरन-फोलिक-अम्लयोः, शिक्षा-क्रीडा-किट्, प्रारम्भिक-बाल्य-विकास-किट्-क्रयणार्थं च कृतः
अगस्तमासस्य २७ दिनाङ्के यूनिसेफ्-राजदूतः वाङ्ग-युआन्-इत्यनेन माइका-इत्यस्य पञ्चवर्षीयपुत्रस्य लेमन-इत्यस्य च गृहस्य समीपे स्थितात् कूपात् जलं आनयितुं साहाय्यं कृतम् । चित्रं यूनिसेफ् चीनस्य सौजन्येन।
"चीनस्य समर्थनस्य कृते वयं अतीव कृतज्ञाः स्मः, (चीन) अस्मान् इडाई चक्रवातेन प्रभावितानां बालकानां परिवाराणां च मानवीयसहायतां प्रदातुं साहाय्यं करोति, तथा च मलावीदेशे यूनिसेफस्य कार्यवाहकप्रतिनिधिः गेरिट् गेरिट् मरिट्ज् इत्यनेन सहभागिनां सहायतां निरन्तरं कर्तुं वयं प्रतीक्षामहे यथा चीनं बालकुपोषणं निवारयितुं, सुरक्षितपेयजलस्य उपलब्धतां वर्धयितुं, तस्य दीर्घकालीनविकासं प्रवर्धयितुं दुर्बलसमुदायानाम् पुनरुत्थानं सुदृढं कर्तुं च यूनिसेफस्य कार्यं समर्थयितुं शक्नोति। (उपरि)
प्रतिवेदन/प्रतिक्रिया