समाचारं

संकट? एनवीडिया १० खरबं यावत् विस्फोटितम् - डाउ इन्वेस्टमेण्ट् नोट्स्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पररात्रौ "डबल रेड क्लब" इत्यस्मिन् म्यान्चेस्टर युनाइटेड् लिवरपूल् इत्यनेन सह ०:३ इति समये पराजितः । ऋतुस्य प्रथमत्रिषु क्रीडासु म्यान्चेस्टर-युनाइटेड्-क्लबः केवलं ३ अंकाः सञ्चितः अस्ति, प्रीमियर-लीग्-क्रीडायां च १४ तमे स्थाने अस्ति ।

यदा प्रशंसकाः कासेमिरो इत्यस्य द्वयोः त्रुटियोः चर्चां कृतवन्तः येन दलं द्विवारं स्वीकारं कृतवान् तदा केचन प्रशंसकाः राजा रोनाल्डो इत्यस्य विषये चिन्तयितुं न शक्तवन्तः यः कदापि गोलानि कर्तुं शक्नोति परन्तु दुर्भाग्येन रोनाल्डो "गोलस्य चोटस्य" कारणेन चिरकालात् चोदितः अस्ति अनिच्छया अयोग्य "अपराधानां" कारणेन, दलस्य सम्मानस्य अभावात् च म्यान्चेस्टर-युनाइटेड्-सङ्घं त्यक्तवान् ।

क्रिस्टियानो रोनाल्डो एकदा सर्वशक्तिमान् आसीत्, सः बहुवारं क्रीडितानां दलानाम् उद्धारं कृतवान् चॅम्पियन्सलीग्-क्रीडायां उत्कृष्टप्रदर्शनस्य ऐतिहासिकसांख्यिकीयानां च कारणात् प्रशंसकैः सः "चैम्पियन्सलीगस्य राजा" इति उच्यते स्म

क्रीडाङ्गणे वा शेयर-बजारे वा "व्यक्तिः" आवश्यकः यः ज्वारं परिवर्तयितुं शक्नोति ।

गतवर्षस्य प्रथमार्धे यदा कदापि विपण्यं दुर्बलं भवति स्म तदा एआइ डायरेक्शन् सर्वदा साहसेन उत्तिष्ठति स्म, विपण्यं रक्षति स्म । परन्तु अस्मिन् वर्षे पुनः कदापि एषः दृश्यः न अभवत्, यः "व्यक्तिः" ज्वारं परिवर्तयति सः अपि न प्रादुर्भूतः ।

विगतमासद्वये त्रयः वा यत् अधिकं प्रादुर्भूतं तत् चतुर्भिः प्रमुखैः स्टॉकैः प्रतिनिधित्वं कृत्वा ब्लू-चिप् स्टॉक्स् सन्ति, ये विपण्यं दुर्बलं भवति चेत् विपण्यं स्थिरं कुर्वन्ति परन्तु दुर्भाग्येन विद्यमाननिधिक्रीडायाः सन्दर्भे यदि एकः पक्षः स्थिरः भवति तर्हि अन्यः पक्षः (लघुमध्यम-टोक्स्) स्वाभाविकतया तावत् स्थिरः न भविष्यति

गतशुक्रवासरे ए-शेयर-विपण्यस्य मात्रायां वृद्धिः अभवत्, परन्तु अद्यत्वे सः दलदले पतति एव ।

शङ्घाई समग्रसूचकाङ्कः गतशुक्रवासरे सकारात्मकरेखायाः अधः पतितः अस्मिन् समये षट् प्रमुखसूचकाङ्काः, यथा सीएसआई १००० सूचकाङ्कः, जीईएम सूचकाङ्कः, विज्ञानं प्रौद्योगिकी च नवीनता ५० सूचकाङ्कः, सीएसआई ५०० सूचकाङ्कः, सीएसआई ३०० सूचकाङ्कः, शङ्घाई कम्पोजिट् च 50 index, also गतशुक्रवासरस्य निम्नतमस्य अधः पतितः। एषा प्रवृत्तिः दुष्टतमपरिदृश्यात् बहिः आगता इति गणयितुं शक्यते ।

अद्यतनस्य विपण्यसमायोजनस्य विषये केचन नेटिजनाः विनोदं कृतवन्तः यत्, "इदं वृषभविपण्यं २०२४ तमस्य वर्षस्य अगस्तमासस्य ३० दिनाङ्के आरभ्य २०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १ दिनाङ्के समाप्तं भविष्यति, यत् मासद्वयं यावत् व्याप्तं भविष्यति" इति

नेटिजन्स् इत्यस्य उपहासः अवगम्यते, यतः ऐतिहासिकदृष्ट्या विपण्यं सुवर्णं, नव, रजतदश च आकांक्षति, गतशुक्रवासरे विपण्यस्य मात्रायाः उदयः न वक्तव्यः

तथापि आदर्शः अतीव पूर्णः अस्ति तथा च वास्तविकता अतीव कृशः अस्ति। अद्यतनसमायोजनद्वारा निवेशकाः ज्ञातवन्तः यत् विपण्यम् अद्यापि तथैव अस्ति, अद्यापि तथैव दुर्बलम् अस्ति, पूर्वापेक्षया दुर्बलतरं च अनुभूयते।

जून-जुलाई-मासस्य अन्ते अन्तिमे व्यापारदिने विपण्यस्य मात्रायां वृद्धिः अभवत्, अद्यापि कतिपयान् व्यापारदिनानि यावत् स्थातुं शक्नोति स्म । परन्तु अस्मिन् समये अगस्तमासस्य अन्तिमे व्यापारदिने तस्य प्रदर्शनं महत्त्वपूर्णतया दुर्बलम् आसीत्, तथा च सेप्टेम्बरमासस्य प्रथमव्यापारदिने गतशुक्रवासरस्य निम्नतमस्य प्रत्यक्षतया अधः पतितः।

अद्य मार्केट् नूतनं निम्नतमं स्तरं प्राप्तवान् तथा च लघुमध्यम-कैप-समूहानां सामान्यसमायोजनस्य अर्थः अस्ति यत् समायोजनस्य एषः दौरः अद्यापि न समाप्तः, यत् वास्तवतः दा गे इत्यस्य मुखं थप्पड़ं मारयति।

दा गे इत्यस्य मतेन अनन्तरं विपण्यस्य अवलोकनस्य सरलतमः सूचकः आयतनं ऊर्जा च भवति । यावत् यावत् मात्रां शीघ्रं ६०० अरब युआन् इत्यस्मात् न्यूनं कर्तुं न शक्यते, तदापि वयं पुनः उत्थानस्य सम्भावनायाः प्रतीक्षां कर्तुं शक्नुमः।

परन्तु यदि तीव्रसंकोचनं ६०० अरब युआनतः न्यूनं भवति तर्हि धननिर्माणप्रभावः अधिकतया महत्त्वपूर्णतया दुर्बलः भविष्यति, निधिः केवलं अल्पसंख्याकानां आलाक्षेत्राणां विषये अनुमानं करिष्यति एतत् किमपि यत् सर्वेषां ध्यानं दातव्यम्।

पुनः खण्डानां विषये वदामः ।

गतसप्ताहे क्रमशः त्रयः दिवसाः समायोजितः बङ्कक्षेत्रः अद्य पुनः उत्थापितः, परन्तु केन्द्रीयराज्यस्वामित्वयुक्तस्य उद्यमक्षेत्रस्य चीनप्रमुखक्षेत्रे अधिकांशः स्टॉकः, यथा चीनजहाजनिर्माणउद्योगनिगमः, राज्यस्वामित्वयुक्तनिर्माणोद्यमानि च अद्यतनविपण्यसमायोजने मुख्यक्रीडकेषु अन्यतमाः अभवन् ।

दा गे इत्यस्य मतेन एतत् अधिकं तर्कः यत् क्षयस्य क्षतिपूर्तिः भवति । यतः विगतमासत्रयेषु विपण्यसमायोजने चीन-प्रमुखानाम् अनेकेषां स्टॉकानां प्रदर्शनं तुल्यकालिकरूपेण लचीलं जातम् ।

उपभोक्तृविद्युत्क्षेत्रं अद्य समायोजितम् अस्ति यत् एकमात्रं शाखा यत् उत्तमं प्रदर्शनं कृतवती तत् तन्तुपट्टिका, परन्तु तन्तुपर्दे क्षेत्रम् अपि भिन्नम् अस्ति ।

अद्य प्रातःकाले हुवावे टर्मिनल् इत्यनेन स्वस्य आधिकारिकवेइबो खाते घोषितं यत् सः आधिकारिकतया १० सितम्बर् दिनाङ्के नूतनं उत्पादं प्रक्षेपणसम्मेलनं करिष्यति। huawei इत्यस्य आधिकारिकघोषणानन्तरं yu chengdong इत्यनेन weibo इत्यत्र प्रतिक्रियारूपेण उक्तं यत् huawei इत्यस्य सर्वाधिकं प्रमुखं, नवीनं, विघटनकारी च उत्पादम् अत्र अस्ति!

ज्ञातव्यं यत् एप्पल्-संस्थायाः पूर्वं घोषितः शरदऋतु-नव-उत्पाद-प्रक्षेपणसमयः १० सेप्टेम्बर्-दिनाङ्के प्रातः १ वादने, बीजिंग-समये, विषयः च “highlight moment” इति

दा गे इत्यस्य दृष्ट्या एप्पल्-हुवावे-योः नूतन-उत्पाद-प्रक्षेपण-सम्मेलनानि एकस्मिन् दिने किञ्चित् स्पर्धायाः सदृशानि सन्ति ।

एप्पल् कन्सेप्ट्स् तथा कन्ज्यूमर इलेक्ट्रॉनिक्स इत्येतयोः प्रमुखयोः क्षेत्रसूचकाङ्कयोः गतशुक्रवासरे अस्मिन् वर्षे मार्चमासात् आरभ्य अधोगतिप्रवृत्तिरेखा भग्नवती यद्यपि एषा मिथ्या सफलता अस्ति तथापि घटना-सञ्चालितपृष्ठभूमिषु दा गे इत्यस्य मतं यत् न्यूनातिन्यूनं पुनरावृत्तिः भविष्यति .

एआइ इत्यस्य दृष्ट्या i/o fund इत्यस्य मुख्यप्रौद्योगिकीविश्लेषिका beth kindig इत्यस्याः कथनमस्ति यत् nvidia इत्यस्य विपण्यमूल्यं त्रिगुणाधिकं भविष्यति, एनवीडिया इत्यस्य दीर्घकालीनमूल्यांकनं १० खरब अमेरिकीडॉलर् यावत् भविष्यति इति अपेक्षा अस्ति, वर्तमानं विपण्यमूल्यं २.९३ अस्ति कोटिशः डॉलराः।

दा गे इत्यनेन स्मरणं कृतं यत् २०२१ तमस्य वर्षस्य अगस्तमासस्य ४ दिनाङ्के एकः विश्लेषकः २०६० तमे वर्षे catl इत्यस्य परिचालनदत्तांशस्य पूर्वानुमानं कृतवान् ।तस्मिन् समये बहवः विश्लेषकाः निवेशकाः च स्तब्धाः आसन् । पश्चात्तापेन catl इत्यस्य शेयरमूल्यं तस्मिन् समये मध्यावधिशिरःस्थाने आसीत्, अधुना यावत् ३३% न्यूनीकृतम् अस्ति ।

२०२१ तमस्य वर्षस्य एप्रिल-मासस्य २३ दिनाङ्के सामाजिकवृत्तेषु एकः कथा वायरल् अभवत् खाता ५० लक्षाधिकः आसीत् । पश्चात्तापेन, चाङ्गचुन् उच्च-प्रौद्योगिक्याः शेयर-मूल्यं तस्मिन् समये ऐतिहासिक-शिखर-स्थाने आसीत्, अधुना यावत् ८०% अधिकं न्यूनीकृतम् अस्ति ।

अगस्तमासस्य २९ दिनाङ्के एन्विडिया इत्यनेन द्वितीयत्रिमासिकवित्तीयप्रतिवेदनं प्रकाशितम् । विपण्यां केचन निधयः मन्यन्ते यत् एनवीडिया इत्यस्य प्रदर्शनवृद्धिः शिखरं प्राप्तवती अस्ति, येन स्टॉकमूल्यं ६% अधिकं न्यूनीकृतम् अस्ति ।

अधुना विश्लेषकाः डींगं मारयन्ति यत् एनवीडिया इत्यस्य विपण्यमूल्यं १० खरब अमेरिकीडॉलर् यावत् भविष्यति किं चाङ्गचुन् हाई-टेक् तथा सीएटीएल इत्येतयोः त्रुटयः पुनरावृत्तिः भविष्यति?

दा गे इत्यस्य मतं यत् यद्यपि एनवीडिया कदा शिखरं प्राप्स्यति वा पूर्वमेव शिखरं प्राप्तवान् वा इति वक्तुं असम्भवं तथापि एषा सम्भावना अस्ति सर्वथा कम्पनीयाः प्रदर्शनं सर्वदा अपेक्षां अतिक्रमितुं न शक्नोति, अन्ततः मोक्षबिन्दुः आगमिष्यति। प्रौद्योगिकी-समूहानां कृते यदा वृद्धि-विभक्ति-बिन्दुः प्रकटितः भवति, अधः गच्छति च तदा प्रायः स्टॉक-मूल्यं अधः गच्छति इति संकेतः भवति । उपर्युक्ता चाङ्गचुन् उच्चप्रौद्योगिकी तथा catl इत्यादीनां अधिकांशवार्ताः तस्मिन् चरणे दृश्यन्ते यदा भावनाः पराकाष्ठां प्राप्नुवन्ति तथा च क्षेत्रे व्यक्तिगतः स्टॉकः शीर्षस्थाने भवति।

अन्ते दा गे इत्यनेन सारांशः कृतः यत् अस्मिन् समये मार्केट् नूतनं न्यूनतमं स्तरं प्राप्तवान्, तथा च बहुविधसूचकाङ्काः गतशुक्रवासरस्य सकारात्मकरेखां निगलितवन्तः अस्य अर्थः अस्ति यत् मार्केट् समायोजनं पूर्णतया समाप्तं न जातम्, तथा च मध्ये मात्रायां ऊर्जायां च परिवर्तनं प्रति ध्यानं भविष्यति भविष्यम् । सम्प्रति मुख्यं वस्तु अधिकं पश्यन् न्यूनतया अभिनयः च ।

(झाङ्ग दाओडा) ९.

प्रासंगिकराष्ट्रीयविभागानाम् नवीनतमविनियमानाम् अनुसारं अस्मिन् टिप्पण्यां किमपि परिचालनसुझावः न भवति, तथा च भवद्भिः स्वस्य जोखिमेन विपण्यां प्रवेशः करणीयः

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया