समाचारं

संग्रह|2024 विश्व अन्तर्जालसम्मेलन wuzhen शिखरसम्मेलन बुद्धिमान् सुधार परियोजना

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

chao news client विश्व अन्तर्जालसम्मेलनम्

२०२४ तमे वर्षे विश्व-अन्तर्जाल-सम्मेलनं वुझेन्-शिखरसम्मेलनं चतुर्थे त्रैमासिके झेजियाङ्ग-प्रान्तस्य टोङ्गक्सियाङ्ग-नगरस्य वुझेन्-नगरे भविष्यति । वुझेन् शिखरसम्मेलनस्य स्मार्ट-आतिथ्यस्य स्तरं सुधारयितुम्, अधिक-प्रौद्योगिकी-बोधेन सह अन्तर्राष्ट्रीय-शिखर-सम्मेलनस्य निर्माणार्थं च कृत्रिम-बुद्धि-आदि-अन्तर्जालस्य नवीनतम-वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां अधिकं उपयोगं कर्तुं वयम् अधुना जनसमूहात् स्मार्ट-इत्यस्य मुक्ततया आग्रहं कुर्मः | २०२४ तमे वर्षे विश्वस्य अन्तर्जालसम्मेलनस्य वुझेन् शिखरसम्मेलनस्य सुधारपरियोजनानि।

भविष्यस्य जीवनस्य डिजिटल अनुभवक्षेत्रम्

1. संग्रहसामग्री

1. अस्मिन् समये एकत्रिताः स्मार्टसुधारपरियोजनाः मुख्यतया सशक्तनवाचारयुक्ताः, उत्तमः अनुभवः, उच्चप्रौद्योगिकीयुक्ताः च सामग्रीः सन्ति, तेषां उपयोगः वुझेन् शिखरसम्मेलनक्षेत्रे, "अन्तर्जालस्य प्रकाशः" एक्स्पो प्रदर्शनक्षेत्रे, तथा च the wuzhen summit office area , wuzhen street scenic area तथा अन्यदृश्यानि अतिथिभ्यः, प्रदर्शकप्रतिनिधिभ्यः, आगन्तुकेभ्यः, कर्मचारिभ्यः अन्येभ्यः भिन्नसमूहेभ्यः च स्मार्टसम्मेलनानि प्रदर्शनानि च, स्मार्टसेवाअनुभवाः इत्यादीनि प्रदातुं।

२ , स्मार्ट हेल्थ, स्मार्ट शिक्षा, स्मार्ट संस्कृति तथा क्रीडा, स्मार्ट ऑफिस इत्यादिषु क्षेत्रेषु सेवा-उन्मुखाः अन्तरक्रियाशीलाः च अनुप्रयोगपरियोजनाः पूर्णतया प्रदर्शयन्ति यत् डिजिटल प्रौद्योगिक्याः मानवनिर्माणे जीवने च ये परिवर्तनाः आगताः।

2. संग्रहवस्तूनि

इदं परियोजनासङ्ग्रहं प्रासंगिक उद्यमानाम्, विश्वविद्यालयानाम्, वैज्ञानिकसंशोधनसंस्थानां, सामाजिकसमूहानां, गठबन्धनसङ्गठनानां, नवीनतायाः उद्यमशीलतादलानां इत्यादीनां कृते उद्घाटितः अस्ति प्रत्येकं यूनिट् एकस्य वा अधिकस्य स्मार्टसुधारपरियोजनाय आवेदनं कर्तुं शक्नोति। "अन्तर्जालस्य प्रकाशः" एक्स्पो इत्यस्य प्रदर्शकाः वुझेन् शिखरसम्मेलने स्मार्टसुधारपरियोजनायां उच्चगुणवत्तायुक्तानि अन्तरक्रियाशील-अनुभव-उत्पादाः अथवा समाधानं प्रयोक्तुं प्रोत्साहिताः सन्ति।

उपर्युक्ताः इकाइः व्यक्तिगतपरिदृश्यानुप्रयोगपरियोजनानां वा परिदृश्यसङ्गतसमग्रसमाधानस्य वा आवेदनं कर्तुं शक्नुवन्ति। सामाजिकसमूहाः, गठबन्धनसङ्गठनानि इत्यादयः व्यक्तिगतस्य वा सर्वेषां परिदृश्यानां समाधानं व्यवस्थितुं शक्नुवन्ति ।

3. कार्यान्वयनपदार्थाः

1. परियोजना आग्रहः परियोजना आग्रहस्य घोषणां प्रकाशयन्तु परियोजना आवेदनं च स्वीकुर्वन्तु।

2. परियोजना समीक्षा विश्वअन्तर्जालसम्मेलनस्य वुझेन् शिखरसम्मेलनस्य आतिथ्यं कर्तुं झेजियांग समन्वयतन्त्रस्य श्रमविभागस्य अनुसारं सूचनाकार्यविभागः प्रस्तुतस्मार्टसुधारपरियोजनानां प्रारम्भिकसमीक्षां, स्थलनिरीक्षणं, परियोजनासाध्यताप्रदर्शनं च करिष्यति यत् "2024 विश्व-अन्तर्जाल-सम्मेलन-वुझेन्-शिखरसम्मेलनम्" "स्मार्ट-सुधार-योजना" इति विश्व-अन्तर्जाल-सम्मेलनस्य वुझेन्-शिखरसम्मेलनस्य कृते झेजियांग-समन्वय-तन्त्राय कार्यान्वयनात् पूर्वं समीक्षायै अनुमोदनार्थं च ज्ञापितं भविष्यति

3. परियोजना कार्यान्वयनसूचनाकार्यविभागः वुझेन् शिखरसम्मेलनात् पूर्वं स्मार्टसुधारपरियोजनां कार्यान्वितुं सर्वान् सहभागिनां कम्पनीनां आयोजनं करिष्यति।

4. सम्बन्धिताः अधिकाराः हिताः च

वुझेन् शिखरसम्मेलनस्य स्मार्टसुधारार्थं चयनितपरियोजनानां वास्तविकस्थितीनां आधारेण वुझेन् शिखरसम्मेलनस्य विभिन्नेषु अनुप्रयोगपरिदृश्येषु प्रस्तुताः भविष्यन्ति, तथा च विश्वअन्तर्जालसम्मेलनस्य वुझेन् शिखरसम्मेलनस्य आधिकारिकमञ्चस्य तथा प्रासंगिकसहकारीमाध्यमानां माध्यमेन विविधरूपेण प्रचारिताः प्रदर्शिताः च भविष्यन्ति .

5. पञ्जीकरणविधिः : स्मार्टसुधारपरियोजनानां कृते आवेदनं कर्तुं रुचिं विद्यमानानाम् एककानां कृते "2024 विश्व अन्तर्जालसम्मेलनं वुझेन् शिखरसम्मेलनं वुझेन् शिखरसम्मेलनं स्मार्ट सुधारपरियोजना आवेदनपत्रं" (विवरणार्थं संलग्नकं पश्यन्तु) 13 सितम्बर 2024 दिनाङ्के बीजिंगसमये 24:00 वादनात् पूर्वं प्रस्तुतं कर्तव्यम्। निर्दिष्टे ईमेल-सङ्केते प्रेषयन्तु।

आयोजकेन समीक्षां पारितस्य अनन्तरं विश्वस्य अन्तर्जालसम्मेलनस्य आधिकारिकजालस्थले (जालस्थलं: https://cn.wicinternet.org/) "महत्त्वपूर्णघटना" इति स्तम्भे "अन्तर्जालस्य प्रकाशः" इत्यत्र प्रवेशं कुर्वन्तु तथा च... विस्तृतसूचनाः प्रस्तूय "प्रदर्शकपञ्जीकरणं" इति स्तम्भे क्लिक् कुर्वन्तु । सम्पर्कः सुश्री डोंग, 15088612720 सुश्री लियू, 0571-86810767 ईमेल: [email protected]

"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।

प्रतिवेदन/प्रतिक्रिया