समाचारं

एनवीडिया इत्यस्य विपण्यमूल्यं २०२५ तमे वर्षे १० खरब अमेरिकीडॉलर् यावत् वर्धते! विश्लेषकाः साहसिकं भविष्यवाणीं कुर्वन्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकं : nvidia इत्यस्य विपण्यमूल्यं आगामिवर्षे १० खरब अमेरिकीडॉलर् यावत् उच्छ्रितं भविष्यति! विश्लेषकाः साहसिकं भविष्यवाणीं कुर्वन्ति

kuai technology news on september 2, मीडिया समाचारानुसारं,i/o fund इत्यस्य मुख्यप्रौद्योगिकीविश्लेषिका beth kindig इत्यनेन अद्यैव साहसेन भविष्यवाणी कृता यत् nvidia इत्यस्य विपण्यमूल्यं आगामिवर्षे us$10 खरबं यावत् उच्छ्रितं भविष्यति, यत् मार्केटस्य वर्तमानसहमतेः अपेक्षाभ्यः दूरं अधिकं भवति।

एनवीडिया इत्यस्य वर्तमानं विपण्यमूल्यं २.९३ खरब डॉलर अस्ति, गिण्डिन् इत्यस्य पूर्वानुमानस्य अर्थः अस्ति यत् कम्पनीयाः विपण्यमूल्यं त्रिगुणाधिकं भविष्यति ।

मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे जिण्डिङ्ग् इत्यनेन उक्तं यत् एनवीडिया-संस्थायाः दीर्घकालीनमूल्यांकने सा विश्वसिति, एआइ-विशालकायः स्वस्य अग्रिम-पीढीयाः कृत्रिम-बुद्धि-चिप्-ब्लैक्वेल्-इत्यनेन महतीं लाभवृद्धिं प्राप्स्यति इति विश्वासः अस्ति

यद्यपि एनवीडिया इत्यस्य सद्यः एव प्रकाशितेन वित्तीयप्रतिवेदनेन ज्ञातं यत् तस्य तृतीयत्रिमासिकप्रदर्शनमार्गदर्शनं निवेशकानां अपेक्षाभ्यः न्यूनं जातम्, येन स्टॉकमूल्ये विपण्यमूल्ये च उतार-चढावः जातः, तथापि जिण्डिङ्गस्य मतं यत् कम्पनीयाः मौलिकता अद्यापि प्रबलाः सन्ति तथा च निवेशकानां बहु चिन्तायाः आवश्यकता नास्ति।

सा दर्शितवती यत् एआइ क्षेत्रे एनवीडिया इत्यस्य अग्रणीस्थानं तथा च ब्लैकवेल् चिप्स् इत्यस्य सम्भाव्यः विपण्यप्रभावः कम्पनीयाः विपण्यमूल्यवृद्धिं चालयितुं प्रमुखकारकाः भविष्यन्ति।

जिन्डिंग् इत्यस्य अपेक्षा अस्ति यत् यथा यथा वालस्ट्रीट् विश्लेषकाः आगामिवर्षे एनवीडिया इत्यस्य वित्तीयप्रत्याशाः वर्धयिष्यन्ति तथा तथा कम्पनीयाः विकासस्य प्रक्षेपवक्रता स्पष्टा भविष्यति सा भविष्यवाणीं करोति यत् २०२५ तमे वर्षे ब्लैकवेल् चिप् शिपमेण्ट् डाटा एनवीडिया इत्यस्य मार्केट् मूल्यवृद्धेः अन्यः उत्प्रेरकः भविष्यति।

तदतिरिक्तं हुआङ्ग रेन्क्सन् इत्यनेन ब्लैकवेल् चिप्स् इत्यस्य सम्भावनायाः विषये अपि आशावादः प्रकटितः यत् कम्पनी उत्पादनं वर्धयितुं बृहत् परिवर्तनं कुर्वती अस्ति तथा च अग्रिमपीढीयाः चिप्स् इत्यस्य राजस्वं अरबौ डॉलरं प्राप्तुं शक्नोति इति अपेक्षा अस्ति।