समाचारं

एप्पल् चीनः "iphone 16 wechat इत्यस्य समर्थनं न करोति" इति प्रतिक्रियां ददाति: एप् स्टोर कमीशनस्य विषये tencent इत्यनेन सह सक्रियरूपेण संवादं कुर्वन् अस्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन वित्तीयसमाचार एजेन्सी इत्यनेन सितम्बरमासस्य द्वितीये दिने समाचारः प्राप्तः यत् "iphone 16 wechat इत्यस्य समर्थनं न कर्तुं शक्नोति" इति -party comments about whether the ios system or apple devices can पुनः wechat इत्यस्य उपयोगः, यत्र wechat इत्येतत् apple app store इत्यत्र सूचीकृतं डाउनलोड् च निरन्तरं कर्तुं शक्यते वा इति सहितं, भविष्यस्य स्थितिं निर्धारयितुं apple तथा tencent इत्येतयोः मध्ये परस्परसञ्चारस्य चर्चायाश्च आवश्यकता वर्तते। तकनीकीपरामर्शदाता उक्तवान् यत् एप्पल् स्टोर् इत्यत्र सॉफ्टवेयरं स्थापयितुं विकासकाः एप्पल् इत्यस्मै किञ्चित् शुल्कं दातुं प्रवृत्ताः भवितुमर्हन्ति, ततः पूर्वं तस्य शेल्फ् मध्ये स्थापयितुं वा डाउनलोड् कर्तुं वा शक्यते। "एप्प्-विकासकाः एप्पल् एप्-स्टोर्-इत्यत्र सॉफ्टवेयरं स्थापयन्ति। यदा सॉफ्टवेयरं निश्चितसङ्ख्यायां डाउनलोड्-सङ्ख्यां प्राप्नोति, तावत्पर्यन्तं यावत् उपयोक्ता एकवारं सॉफ्टवेयरं डाउनलोड् करोति, तावत् विकासकर्त्ता एप्पल्-इत्यस्मै निश्चितं शुल्कं दातव्यं भविष्यति इति सः अवदत् यत् सम्प्रति एप्पल्-इत्येतत् अस्ति सक्रियरूपेण tencent इत्यनेन सह संवादं कुर्वन् , भविष्ये अपि tencent इत्यनेन apple app store इत्यत्र सॉफ्टवेयर डाउनलोड् इत्यस्य आयोगं प्रदास्यति वा इति पुष्टिं कर्तुं। परन्तु सः अपि उल्लेखितवान् यत् wechat इति तुल्यकालिकं लोकप्रियं सॉफ्टवेयरम् अस्ति, पक्षद्वयं स्वस्य तदनुरूपलाभानां कृते कतिपयानि व्यवस्थानि करिष्यति, अतः तावत्पर्यन्तं तस्य विषये चिन्तायाः आवश्यकता नास्ति "यस्य सर्वस्य चिन्ता अस्ति यत् भविष्ये wechat इत्येतत् अद्यापि डाउनलोड् कृत्वा उपयोक्तुं शक्यते वा इति आधिकारिक-प्रोम्प्ट्-प्रतीक्षायाः आवश्यकता वर्तते। तृतीयपक्ष-सन्देशेषु किमपि निर्णयं कर्तुं अस्माकं कोऽपि उपायः नास्ति। उपर्युक्तं व्याख्यानं केवलं सन्दर्भार्थम् एव अस्ति उक्तवान्‌।