समाचारं

वैज्ञानिकाः पृथिव्याः बाह्यकोरे नूतनसंरचनायाः आविष्कारं कुर्वन्ति : विशालः "डोनटः" ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन सितम्बर् २ दिनाङ्के ज्ञापितं यत् ३० अगस्तदिनाङ्के साइंस एड्वान्सेस् इति पत्रिकायां प्रकाशितेन अध्ययनेन ज्ञातं यत् पृथिव्याः बाह्यकोरे भूमध्यरेखायाः समानान्तरे डोनट्-सदृशी वलयसंरचना अस्ति

चित्र स्रोतः pexels

ऑस्ट्रेलिया-राष्ट्रीयविश्वविद्यालयस्य भूभौतिकशास्त्रज्ञः, अध्ययनस्य सहलेखकानां च एकः प्रोफेसरः ह्र्वोजे त्काल्चिच् इत्यनेन उक्तं यत् यतः वर्तमानप्रौद्योगिकी प्रत्यक्षतया पृथिव्याः कोरं प्राप्तुं न शक्नोति, अतः शोधदलेन बृहत्भूकम्पैः उत्पद्यमानानां भूकम्पतरङ्गानाम् आकारस्य विश्लेषणं कृतम् यदा ते गच्छन्ति पृथिव्याः कोरद्वारा।

तेषां ज्ञातं यत् भूकम्पीयतरङ्गाः पृथिव्याः आवरणस्य समीपस्थं प्रदेशं गच्छन् मन्दं भवन्ति इति प्राध्यापकः त्काल्चिच् व्याख्यातवान् यत् "भूकम्पीयतरङ्गानाम् मार्गज्यामितिम् अवगत्य ते बाह्यकोरस्य आयतनं कथं गच्छन्ति इति च वयं तेषां यात्रासमयस्य पुनर्निर्माणं कृतवन्तः" इति through the earth. "अस्माभिः अवगतम् यत् भूकम्पीयतरङ्गाः 'टोरस' इति प्रदेशे मन्दं कुर्वन्ति, यत् अधिकांशजनानां कृते डोनट् इव दृश्यते।"

पृथिव्याः बाह्यकोरस्य अवगमनं महत्त्वपूर्णं यतः तत् पृष्ठभागे जीवनस्य अस्तित्वाय महत्त्वपूर्णम् अस्ति । आईटी हाउसस्य अनुसारं सूर्येण उत्सर्जितानां आभारितकणानां निरन्तरबमप्रहारात् पृथिव्याः रक्षणार्थं चुम्बकीयक्षेत्रं जनयितुं बाह्यकोरः उत्तरदायी भवति बाह्यकोरे द्रवितलोहस्य, निकलस्य च प्रवाहेन उत्पद्यमानाः विद्युत्प्रवाहाः पृथिव्याः चुम्बकीयक्षेत्रं जनयति, निर्वाहयति च विशालः "जनरेटर्" इव कार्यं कुर्वन्ति

प्रोफेसर त्काल्चिच् इत्यनेन उक्तं यत् वैज्ञानिकाः अद्यापि न जानन्ति यत् पृथिव्यां एतादृशः सक्रियः डायनामो किमर्थम् अस्ति यदा अन्ये बहवः ग्रहाः न जानन्ति : "अस्माभिः स्वस्य अन्तःभागस्य अपेक्षया अन्येषां ग्रहाणां पृष्ठानि अधिकविस्तारेण जानीमः इति तर्कः कर्तुं शक्यते

प्राध्यापकः त्काल्चिच् इत्यनेन उक्तं यत् पृथिव्याः अन्तःभागः ठोसः आन्तरिकः कोरः, द्रवः बाह्यकोरः, आवरणः च अस्ति सः अवदत् यत् - "अस्य डोनट् इत्यस्य विशिष्टं स्थूलतां वयं न जानीमः, परन्तु अस्य अधः कतिपयानि शतानि किलोमीटर् यावत् विस्तृतं भवति इति वयं अनुमानयामः" इति the core-mantle boundary." तथा च संरचनायाः प्लवनशक्तिः सिलिकॉन्, सल्फर, आक्सीजन, हाइड्रोजन अथवा कार्बन इत्यादीनां लघुतररासायनिकतत्त्वानां उपस्थितिं सूचयति।

प्रोफेसर त्काल्चिच् इत्यनेन पृथिव्याः अन्तःभागस्य विषये अस्माकं अवगमनं मुख्यतया पृष्ठभागे अवलोकितानां दत्तांशानां आधारेण भवति, अद्यापि बहवः अज्ञाताः क्षेत्राणि सन्ति इति बोधयति अध्ययनस्य अन्यः सहलेखकः डॉ. मा इत्यनेन उक्तं यत् बाह्यकोरे नूतनानां संरचनानां आविष्कारेन पृथिव्याः चुम्बकीयक्षेत्रस्य गतिशीलतायाः पर्दा उत्थापितः, परन्तु "पृथिव्याः बाह्यकोरे अद्यापि असमाधानं रहस्यं वर्तते" इति