समाचारं

एसएआईसी-संस्थायाः पूर्वउपाध्यक्षः चेन् डेमेइ अनुशासनस्य, कानूनस्य च गम्भीर उल्लङ्घनस्य शङ्केन गृहीतः ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाहनक्षेत्रे भ्रष्टाचारविरोधी प्रचलति।

सर्वोच्चजनअभियोजकालयस्य २ सितम्बर् दिनाङ्के समाचारानुसारं एसएआईसी मोटरकार्पोरेशनस्य पूर्वउपाध्यक्षः चेन् डेमेइ इत्यस्य उपरि घूसं स्वीकृत्य ज्ञातिमित्राणां कृते अवैधरूपेण लाभं प्राप्तवान् इति शङ्का आसीत् समीक्षायै अभियोजनाय च अभियोजकालयं प्रति। कतिपयदिनानि पूर्वं शङ्घाईनगरपालिकायाः ​​प्रथमशाखाया चेन् डेमेइ इत्यस्य घूसस्य, ज्ञातिमित्राणां च अवैधलाभस्य शङ्कायाः ​​कारणेन गृहीतुं निर्णयः कृतः प्रकरणं अग्रे प्रक्रियायां वर्तते।

अस्मिन् वर्षे अगस्तमासस्य प्रथमे दिने शङ्घाई-नगरपालिका-अनुशासननिरीक्षण-पर्यवेक्षण-आयोगस्य अनुसारं चीन-कम्युनिस्ट-पक्षस्य शङ्घाई-नगर-समित्याः अनुमोदनेन शङ्घाई-नगरपालिका-अनुशासन-निरीक्षण-पर्यवेक्षण-आयोगेन अद्यैव प्रकरणस्य समीक्षां, अन्वेषणं च आरब्धम् अनुशासनस्य कानूनस्य च गम्भीरं उल्लङ्घनस्य कारणेन शङ्घाई ऑटोमोटिव् ग्रुप् कम्पनी लिमिटेड् इत्यस्य पूर्व उपाध्यक्षः चेन् डेमेइ इत्ययं।

अन्वेषणानन्तरं चेन् डेमेई, दलस्य सदस्या, राज्यस्वामित्वस्य उद्यमस्य प्रमुखकार्यकर्ता च इति नाम्ना स्वस्य आदर्शान् विश्वासान् च त्यक्त्वा, स्वस्य मूल-अभिप्रायं, मिशनं च परित्यज्य, अष्ट-केन्द्रीय-विनियमानाम् भावनां अवहेलितवती, नियमानाम् उल्लङ्घनेन उपहारं उपहारं च स्वीकृतवती , तथा नियमानाम् उल्लङ्घनेन निजीक्लबप्रकृत्या सह स्थानेषु प्रविश्य निर्गतवती, तस्याः पुत्रः व्यापारं करोति इति तथ्यं गोपयति स्म व्यापारं चालयितुं स्थितिः तथा च मया वास्तवतः धारिताः स्टॉकाः, अन्येषां कृते लाभं याचन्ते स्म कर्मचारिणां नियुक्तिः पुत्रः, तथा च स्वपत्न्याः कृते कार्यस्य आवश्यकतानां उल्लङ्घनं कृत्वा, अश्लीलसेवासु हस्तक्षेपं कृत्वा, दलेन जनानां च दत्तशक्तिं क व्यक्तिगतलाभार्थं साधनं, "उद्यमस्य उपरि अवलम्ब्य उद्यमं खादन्" तथा "कारस्य उपरि अवलम्ब्य कारं खादन्" , अन्येषां कृते लाभं प्राप्तुं स्वस्य पदस्य सुविधायाः लाभं गृहीत्वा अवैधरूपेण महतीं सम्पत्तिं स्वीकृतवान् विपण्यमूल्यापेक्षया महत्त्वपूर्णतया अधिकमूल्येन स्वपुत्रेण प्रबन्धित-एककात् मालक्रयणं कर्तुं स्वस्थानस्य सुविधायाः लाभः, येन राष्ट्रहितस्य महती हानिः भवति

चेन् डेमेई इत्यनेन दलस्य अनुशासनस्य गम्भीरं उल्लङ्घनं कृतम्, गम्भीरं आधिकारिकं उल्लङ्घनम् अभवत् तथा च चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं घूसं स्वीकृत्य अवैधरूपेण लाभं प्राप्तुं शङ्का आसीत् गम्भीरः प्रभावः च दुष्टः, गम्भीरतापूर्वकं च व्यवहारः कर्तव्यः। "चीनस्य साम्यवादीदलस्य अनुशासनात्मकदण्डविनियमानाम्" अनुसारं, चीनगणराज्यस्य पर्यवेक्षणकानूनम्, लोकसेवकानां प्रशासनिकदण्डविषये चीनगणराज्यस्य कानूनम्, अन्ये च प्रासंगिकप्रावधानाः, क अनुशासननिरीक्षणार्थं शङ्घाईनगरीयआयोगस्य स्थायीसमित्याः बैठकः, चेन् डेमेइ इत्यस्य दलात् निष्कासनं कृत्वा तस्य सेवानिवृत्तिलाभान् रद्दीकर्तुं निर्णयः कृतः तथा तत्र प्रवृत्ता सम्पत्तिः एकत्र स्थानान्तरिता भविष्यति।

अस्मिन् वर्षे एप्रिलमासे चेन् डेमेइ इत्यस्य अनुशासनस्य, कानूनस्य च गम्भीर उल्लङ्घनस्य शङ्कायाः ​​अन्वेषणं कृतम् ।

सार्वजनिकसूचनाः दर्शयन्ति यत् चेन् डेमेई इत्यस्य जन्म अक्टोबर् १९६२ तमे वर्षे चीनस्य साम्यवादीदलस्य सदस्या, एमबीए, वरिष्ठा अर्थशास्त्री च आसीत् सा १९८४ तमे वर्षे अगस्तमासे कार्यं आरब्धवती ।

चेन् डेमेई इत्यनेन एसएआईसी इत्यत्र बहुवर्षेभ्यः कार्यं कृतम्, तथा च शङ्घाई-वाहन-उद्योगस्य (समूह) निगमस्य आर्थिक-सञ्चालन-विभागस्य उप-प्रबन्धकः प्रबन्धकः च, आर्थिक-सञ्चालन-विभागस्य प्रबन्धकः, शङ्घाई-वाहन-वाहनस्य गुणवत्ता-आर्थिक-सञ्चालन-विभागस्य प्रबन्धकः च इति कार्यं कृतवान् समूह कं, लिमिटेड, तथा शंघाई मोटर वाहन उद्योग (समूह) निगम के गुणवत्ता प्रबन्धक, एसएआईसी मोटर निगम लिमिटेड के उपमुख्य अर्थशास्त्री, शंघाई हुइझोंग ऑटोमोबाइल निर्माण कं, लिमिटेड के महाप्रबंधक तथा सामान्य शंघाई wanzhong ऑटो पार्ट्स कं, लिमिटेड के प्रबंधक, शंघाई मोटर वाहन उद्योग (समूह) निगम के उपाध्यक्ष और मोटर वाहन सेवा व्यापार प्रभाग, आदि के महाप्रबंधक।

२०१२ तमस्य वर्षस्य जनवरीमासे चेन् डेमेई एसएआईसी मोटर कार्पोरेशन लिमिटेड् इत्यस्य उपाध्यक्षः अभवत्, ११ वर्षाणि यावत् कार्यं च कृतवान् ।

२०२३ तमस्य वर्षस्य एप्रिलमासे एसएआईसी-समूहेन एकां घोषणापत्रं जारीकृतं यत् चेन् डेमेइ इत्यस्य आयुःकारणात् कम्पनीयाः उपाध्यक्षपदं त्यक्तुं तस्य निदेशकमण्डलेन सहमतिः कृता कम्पनीयाः उपाध्यक्षत्वेन कार्यकाले कम्पनीविकासे चेन् डेमेइ इत्यस्याः प्रयत्नाः कृते संचालकमण्डलं हार्दिकं कृतज्ञतां प्रकटयति। अर्थात् चेन् डेमेइ इत्यस्याः निवृत्तेः एकवर्षेण अनन्तरं अन्वेषणं कृतम् ।