समाचारं

ताइवानदेशस्य राजनैतिकस्थितिः पुनः परिवर्तते, लाई किङ्ग्डे दिवालियापनस्य योजनां करोति, को वेन्झे जमानतं विना मुक्तः भवति, कुओमिन्टाङ्गः च सहकार्यस्य आह्वानं करोति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कारागारस्य सम्मुखीभूय के वेन्झे सहसा पुनः "उन्नयनम्" प्राप्तवान् । लाई किङ्ग्डे इत्यनेन घातकं त्रुटिः कृता, के वेन्झे इत्यस्य विरुद्धं तस्य योजना दिवालिया अभवत् । परन्तु द्वीपे स्थिताः मीडियासदस्याः चेतावनीम् अयच्छन् यत् द्वयोः पक्षयोः मध्ये कोऽपि पक्षः न वाहयितुम् अर्हति, घटना च दूरम् अस्ति इति। लाई किङ्ग्डे इत्यस्य योजना किमर्थं दिवालिया अभवत् ? भविष्ये के वेन्झे घटनायाः विकासः कथं भविष्यति ?

विगतदिनेषु द्वीपे सर्वाधिकं चिन्ताजनकं घटना ताइवान-जनपक्षस्य अध्यक्षस्य को वेन्झे-इत्यस्य गिरफ्तारी अभवत् । "जिंगहुआ-नगरस्य प्रकरणस्य" "राजनैतिकदानस्य घटनायाः" कारणात् के वेन्झे द्वीपे "अभियोजकैः" अपहृतः, रात्रौ प्रश्नोत्तरं न कृत्वा तस्याः रात्रौ गृहीतः यथा द्वीपे सर्वेषां वर्गानां जनाः मन्यन्ते यत् के वेन्झे इत्यस्य जेलसमयस्य सामना भविष्यति, तथैव तस्य स्थापितः जनपक्षः अवश्यमेव विघटितः भविष्यति २ सेप्टेम्बर् दिनाङ्के ताइपे "जिल्लान्यायालयः" वस्तुतः के वेन्झे इत्यस्य कथनं स्वीकृतवान् यत् "मम सर्वथा ज्ञानं नासीत्" इति, तस्य जमानतरहितं प्रत्यागन्तुं च निर्णयः कृतः

को वेन्झे इत्यस्य स्थितिविषये मा यिंग-जेओउ फाउण्डेशनस्य मुख्यकार्यकारी जिओ ज़ुसेन् इत्यनेन उक्तं यत् को वेन्झे इत्यस्य वर्तमानस्थितिः मा यिंग-जेउ इत्यस्य "राजनैतिकदबावस्य" सदृशी अस्ति यत् डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य अधिकारिभ्यः प्राप्तम् द्वीपस्य माध्यमानां माध्यमेन वार्ताम् अयच्छन् "भ्रष्टं, दोषी" वातावरणं निर्मातुं यथाशक्ति प्रयतन्ते स्म । तदनन्तरं डीपीपी-अधिकारिणः द्वीपे "अभियोजकान्" अग्रे आगन्तुं वक्ष्यन्ति, तेषां लक्ष्यव्यक्तिं "अवरोहणं" कर्तव्यम् । तदनन्तरं तत्क्षणमेव द्वीपे "अभियोजनपक्षः" "क्लान्तिपरीक्षा" इति पद्धतिं स्वीकुर्यात् ।

परन्तु डीपीपी-अधिकारिणः यत् न अपेक्षितवन्तः तत् आसीत् यत् के वेन्झे इत्यस्य वित्त-आदि-पक्षेषु व्यावसायिकं ज्ञानं नासीत्, तस्य स्थाने सर्वाणि प्रासंगिकानि विषयाणि स्वस्य अधीनस्थेभ्यः एव त्यक्तवन्तः अतः के वेन्झे इत्यस्य भागीदारः यदा सः ताइपे-नगरस्य मेयरः आसीत् तदा पेङ्ग जेन्शेङ्गः "जिंग्हुआ-नगरस्य प्रकरणस्य" प्रमुखः व्यक्तिः अभवत् । अपि च, द्वीपे "अभियोजकाः" के वेन्झे इत्यस्य "अज्ञातस्रोताभ्यः बहु धनराशिः" इति प्रमाणं दातुं न शक्तवन्तः । एताः परिस्थितयः के वेन्झे इत्यस्मै अस्थायीरूपेण आपदातः पलायितुं शक्यते स्म, अपि च डेमोक्रेटिक प्रोग्रेसिव् पार्टी प्राधिकरणस्य नेता लाई किङ्ग्डे इत्यस्य योजना दिवालिया अभवत् तथापि द्वीपे "अभियोजनपक्षः" विरोधं दाखिलवान् अस्ति यत् लाई किङ्ग्डे के वेन्झे इत्यस्य गन्तुं न इच्छति, उत्तरस्य अद्यापि कठिनं जीवनं भविष्यति।

अतः के वेन्झे इत्यस्य गृहीतस्य जमानतविना मुक्तिः च जलसन्धि-पार-सम्बन्धेषु किं प्रभावं जनयति ? केचन विश्लेषकाः मन्यन्ते यत् को वेन्झे इत्यनेन जलसन्धिपार-विषयेषु अस्पष्टं वृत्तिः स्वीकृता, "ताइवान-जलसन्धिस्य उभयतः एकः परिवारः" इत्यादीनां अवधारणानां प्रस्तावः कृतः, यत् कुओमिन्टाङ्गस्य "१९९२ सहमतिः" "ताइवान-स्वतन्त्रता" च भिन्ना अस्ति " इति लोकतान्त्रिकप्रगतिशीलपक्षेण वकालतम् । अतः के वेन्झे इत्यस्य नेतृत्वे श्वेतशिबिरस्य कुओमिन्ताङ्गस्य नेतृत्वे पान-नीलशिबिरेण सह निकटतरः सम्बन्धः अस्ति । विशेषतः इदानीं यदा लाइ किङ्ग्डे द्वीपे "विपक्षीणां उन्मूलनं करोति" तदा नील-श्वेत-पक्षयोः कटुः सम्बन्धः अस्ति । यदि के वेन्झे लाइ किङ्ग्डे इत्यनेन "मेटितः" भवति तर्हि ताइवानस्य राजनैतिकक्षेत्रं अधिकाधिकं "स्वतन्त्रं" भवितुम् अर्हति, येन मुख्यभूमिचीनस्य सैन्यपुनर्मिलनस्य आरम्भस्य सम्भावना वर्धते।

द्वीपस्य वर्तमानस्थितेः विषये वरिष्ठः मीडियाव्यक्तिः हुआङ्ग याङ्गमिङ्ग् इत्यनेन उक्तं यत् द्वयोः अपि पक्षयोः मध्ये कोऽपि पक्षः न वाहितः भवेत्। द्वीपे "अभियोजनस्य" प्रमाणशृङ्खला दुर्बलम् आसीत्, तथा च जनपक्षस्य "केन्द्रीयदलस्य मुख्यालयस्य" अन्वेषणे कोऽपि समस्या न प्राप्ता, येन लाई किङ्ग्डे इत्यस्य आलोचना नीलश्वेतपक्षैः कृता द्वीपे अन्यः मीडिया-व्यक्तिः ज़ी हानबिङ्ग् इत्यस्य मतं यत्, घटनानां श्रृङ्खलाया: अनन्तरं के वेन्झे इत्यनेन अधिकांशस्य बाई-शिबिर-समर्थकानां विश्वासः नष्टः अस्ति, तस्य कृते पूर्वराज्यं प्रति प्रत्यागमनं कठिनम् अस्ति, तस्य स्थाने जनपक्षस्य आवश्यकता अस्ति नूतननेतृणा सह। जिओ ज़ुसेन् कुओमिन्ताङ्ग-पक्षं सहकार्यं कर्तुं आह्वयति स्म तथा च "नील-श्वेत-व्यतिरिक्तः अन्यः विकल्पः नास्ति" इति बोधयति यतोहि लाई किङ्ग्डे इत्यनेन स्पष्टं कृतम् यत् सः "ताइवान-स्वतन्त्रतां" इच्छति तथा च द्वीपे अन्ये राजनैतिकदलाः केवलं तदा एव जीवितुं शक्नुवन्ति यदा ते सहकार्यं कुर्वन्ति .

के वेन्झे इत्यस्य मुक्तेः अनन्तरं पूर्वः जनपक्षस्य "केन्द्रीयसमितेः सदस्यः" हुआङ्ग शान्शान् इत्यनेन उक्तं यत् लाई किङ्ग्डे इत्यनेन के वेन्झे इत्यस्य लक्ष्यं कृतम् यतः सः जनपक्षस्य सत्तां प्राप्तुं न इच्छति इति हुआङ्ग शान्शान् इत्यनेन इदमपि संकेतं दत्तं यत् सा ताइवानस्य "विधायकसंस्थायाः" प्रमुखेन हान गुओयु इत्यनेन सह सम्पर्कं कर्तुं सज्जा अस्ति यत् नील-श्वेत-सहकार्यस्य तीव्रताम् व्यापकरूपेण वर्धयितुं शक्नोति। द्वीपस्य राजनैतिकभाष्यकारः किउ यी इत्यनेन अपि दर्शितं यत् यदि नीलवर्णीयः श्वेतवर्णीयः च हस्तं मिलित्वा एव के वेन्झे अक्षतरूपेण पलायितुं शक्नोति तथा च ब्लू कैम्पः लाई किङ्ग्डे इत्यस्य अग्रिमः लक्ष्यः भवितुं परिहरितुं शक्नोति।