समाचारं

झेङ्ग शिचेङ्गः - के वेन्झे इत्यस्य गारण्टीं विना पुनरागमनस्य अनुरोधस्य अर्थः न भवति यत् सः शङ्कातः मुक्तः अभवत् भविष्ये द पीपुल्स पार्टी अनेकानां आव्हानानां सामनां करिष्यति।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवान-जनदलस्य अध्यक्षः के वेन्झे ताइपे-नगरस्य बीजिंग-हुआचेङ्ग-प्रकरणे सम्बद्धः आसीत्, अद्यैव न्यायालयेन जमानत-रहितं प्रत्यागन्तुं निर्णयः कृतः, येन जीवनस्य सर्वेभ्यः वर्गेभ्यः उष्णचर्चा आरब्धा के वेन्झे इत्यस्य समर्थकानां मनोबलं वर्धितम् अस्ति, परन्तु ताइवानदेशस्य प्रसिद्धः समसामयिकविषयभाष्यकारः झेङ्ग शिचेङ्गः हेराल्ड्-पत्रिकायाः ​​संवाददात्रेण सह साक्षात्कारे अवदत् यत् एषः प्रकरणस्य आरम्भः एव, भविष्ये अपि जनपक्षस्य अनेकाः आव्हानाः भविष्यन्ति .

झेङ्ग शिचेङ्ग इत्यनेन दर्शितं यत् ताइपे-जिल्ला-अभियोजककार्यालयेन के वेन्झे-इत्येतत् जमानत-रहितं प्रत्यागन्तुं निर्णयः कृतः इति कारणं मुख्यतया अस्ति यत् वर्तमानकाले जिंगहुआ-नगरस्य तलक्षेत्र-अनुपातं शिथिलीकरणस्य प्रकरणे के वेन्झे-इत्यस्य प्रमुखः आपराधिकः अभिप्रायः आसीत् इति सिद्धयितुं अपर्याप्ताः प्रमाणाः सन्ति नगरी। ताइपे-नगरस्य पूर्व-मेयरत्वेन के वेन्झे-महोदयस्य कृते प्रत्येकस्य निर्णयस्य विषये पूर्णतया अवगतः भवितुं असम्भवः, ताइपे-नगरस्य पूर्व-उप-मेयरः पेङ्ग-जेन्शेङ्ग् इत्यादयः अन्ये जनाः अपि निरुद्धाः सन्ति के वेन्झे इत्यस्य कृते तावत्पर्यन्तं निरोधस्य आवश्यकता नास्ति।

परन्तु झेङ्ग शिचेङ्ग् इत्यनेन बोधितं यत् एतस्य अर्थः के वेन्झे इत्यस्य शङ्का मुक्तः इति न भवति । सः भविष्यवाणीं कृतवान् यत् ताइपे-नगरस्य अभियोजकाः निश्चितरूपेण विरोधान् दाखिलाः करिष्यन्ति इति न केवलं प्रक्रियाणां कारणात्, अपितु प्रकरणस्य निबन्धने असमर्थतायाः कारणेन जनसमूहेन प्रश्नं न कर्तुं च। सः ताओयुआन्-नगरस्य पूर्वमेयरस्य झेङ्ग वेङ्कन्-इत्यस्य प्रकरणं उदाहरणरूपेण गृहीतवान् यत् यत्र जमानतस्य विवादः लम्बितः अस्ति तत्र अपि अभियोजकः बहुविधविरोधं दातुं शक्नोति, अन्ततः प्रतिवादीं निग्रहे गृहीतुं शक्नोति

"सम्प्रति अभियोजकानाम् समीपे धनप्रवाहस्य निर्णायकं प्रमाणं नास्ति इति प्रतीयते, यत् मुख्यकारणम् अस्ति यत् ताइपे-जिल्ला-अभियोजककार्यालयेन तस्य निर्णयः कृतः यत्, तदनन्तरं प्रकरणस्य विकासस्य विषये झेङ्ग-शिचेङ्गः मन्यते कुञ्जी धनप्रवाहस्य प्रमाणेषु निहितम् अस्ति। सः दर्शितवान् यत् यदि अन्ततः के वेन्झे इत्यस्य वा तस्य ज्ञातिजनस्य वा खाते धनस्य प्रवाहः अस्ति इति पुष्टिः भवति तर्हि प्रकरणस्य स्वरूपं सरललाभप्रदात् अधिकं गम्भीरं घूसं प्रति परिवर्तते, यस्मिन् क के वेन्झे इत्यस्मै घातकः प्रहारः।

अस्य प्रकरणस्य जनदलस्य उपरि प्रभावस्य विषये वदन् झेङ्ग शिचेङ्गः अवदत् यत् यद्यपि के वेन्झे इत्यस्य समर्थकानां मनोबलं सम्प्रति अधिकं वर्तते तथापि जनदलस्य स्थितिः न सुधरति। सः विश्लेषितवान् यत् न्यायिकजागृतयः प्रायः दीर्घकालं यावत् भवन्ति, २०२६ तमे वर्षे "नव-एकस्मिन्" निर्वाचनपर्यन्तं वा २०२८ तमे वर्षे ताइवानक्षेत्रस्य नेतृत्वनिर्वाचनपर्यन्तं वा स्थातुं शक्नुवन्ति अस्मिन् क्रमे लोकप्रियपक्षे जनमतस्य, राजनैतिक-आक्रमणानां च निरन्तरं दबावः भविष्यति । सः विशेषतया उल्लेखितवान् यत् ग्रीनकैम्पस्य मीडिया, राजनेतारः च एतस्य अवसरस्य लाभं गृहीत्वा तथाकथितानां "पञ्च प्रमुखानां धोखाधड़ीप्रकरणानाम्" उदघाटनं प्रचारं च निरन्तरं कर्तुं शक्नुवन्ति तथा च अधिकानि आरोपाणि अपि कल्पयिष्यन्ति the jinghua city case, they will के वेन्झे इत्यस्य अतीतस्य, वर्तमानस्य, भविष्यस्य च विषये सर्वं प्रचारयितुं उद्देश्यं एकैकशः जनपक्षस्य समर्थनं दुर्बलं कर्तुं भवति।”.

तदतिरिक्तं झेङ्ग् शिचेङ्गः अपि चिन्तितः अस्ति यत् एषः प्रकरणः नील-श्वेत-शिबिरयोः एकीकरणं प्रभावितं कर्तुं शक्नोति इति । कुओमिन्ताङ्गस्य अन्तः के वेन्झे इत्यस्य विषये पूर्वमेव असन्तुष्टिः अस्ति अयं प्रकरणः अस्य विरोधस्य तीव्रताम् अयच्छति, भविष्यस्य राजनैतिकसहकार्यस्य कृते हानिकारकं च भवितुम् अर्हति । सः उल्लेखितवान् यत्, "विशेषतः ताइवानस्य जनमतसङ्गठनेषु यदि जनपक्षस्य अष्टासनानि नीलशिबिरस्य समर्थनं न कुर्वन्ति तर्हि बहवः प्रस्तावाः पारिताः न भवेयुः" इति

झेङ्ग शिचेङ्गः जनदलस्य भविष्यस्य विकासस्य विषये सावधानः अस्ति । सः मन्यते यत् यदि के वेन्झे अन्ततः शङ्कातः मुक्तः भवति चेदपि अस्याः प्रक्रियायाः नकारात्मकः प्रभावः दीर्घकालं यावत् विद्यते। अन्ते सः अवदत् यत् यद्यपि के वेन्झे अस्थायीरूपेण निरोधस्य भाग्यात् पलायितः अस्ति तथापि जनपक्षस्य कृते तूफानस्य समाप्तिः दूरम् एव अस्ति। भविष्ये निरन्तरं न्यायिक-अनुसन्धानं, राजनैतिक-आक्रमणं, आन्तरिक-सङ्घर्षं च कथं निबद्धव्यम् इति, एषा तीव्रपरीक्षा भविष्यति, यस्याः सामना लोकप्रियदलेन अवश्यं कर्तव्यम् |.

स्ट्रेट्स् हेराल्ड् इति पत्रिकायाः ​​संवाददाता चेङ्ग टिंग्टिङ्ग्