समाचारं

के वेन्झे इत्यस्य जमानतविना पुनः प्रेषणस्य निर्णयस्य अनन्तरं मा यिंग-जेउ फाउण्डेशन इत्यनेन डीपीपी-अधिकारिणां उपरि आरोपः कृतः यत् ते "विपक्षस्य दलस्य महत्त्वपूर्णानां व्यक्तिनां मृगयाम् कुर्वन्ति" इति ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] चाइना टाइम्स् इत्यादिभ्यः ताइवान-माध्यमेभ्यः २ सितम्बर्-दिनाङ्के प्राप्तानां समाचारानुसारं ताइपे-नगरस्य अभियोजकाः ताइवान-जनपक्षस्य अध्यक्षं के वेन्झे-इत्येतत् भ्रष्टाचारस्य, कर्तव्यस्य उल्लङ्घनस्य, स्वीकारस्य च आरोपेण निरोधार्थं ३१ अगस्तदिनाङ्के न्यायालये आवेदनं कृतवन्तः घूसः । २ सितम्बर् दिनाङ्के प्रातःकाले ताइपे-जिल्लान्यायालयेन के वेन्झे इत्यस्य आपराधिकशङ्का गम्भीरः इति अभियोजनपक्षः स्थापयितुं न शक्नोति इति विश्वासं कृत्वा जमानतं विना पुनः प्रेषितः इति निर्णयः कृतः मा यिंग-जेओउ फाउण्डेशनस्य मुख्यकार्यकारी जिओ ज़ुसेन् इत्यनेन द्वितीयदिने साक्षात्कारे उक्तं यत् डीपीपी-अधिकारिणः "विपक्षदलस्य" महत्त्वपूर्णानां व्यक्तिनां "शिकारं" कर्तुम् इच्छन्ति ततः के वेन्झे इत्यस्मै इदानीं। सः अवदत् यत् लाई चिंग-ते इत्यनेन कार्यभारग्रहणात् परं यत् कृतं तत् विधायिकायाः ​​बहुमतस्य विच्छेदनं कृत्वा स्वस्य कार्यकाले "ताइवान-स्वतन्त्रतां" पूर्णं कर्तुं केवलं "विपक्षस्य" मध्ये सहकार्यं कर्तुं शक्नोति।

समाचारानुसारं जिओ ज़ुसेन् द्वितीयदिने एकस्मिन् अनन्यसाक्षात्कारे अवदत् यत् ताइवानस्य पूर्वनेता मा यिंग-जेउ इत्यस्य न्यायपालिकायाः ​​"शिकारस्य" प्रक्षेपवक्रता अद्यत्वे के वेन्झे इत्यस्य प्रक्षेपवक्रतायाः सदृशी अस्ति। प्रथमं, तौ कतिपयेषु माध्यमेषु अवगतौ अभवताम्, येन भ्रष्टाचारस्य अपराधबोधस्य च वातावरणं निर्मितम्; घण्टाः।के वेन्झे ३ दिवसेषु ३ रात्रौ च "अभिलेखं स्थापितवान्" ।

जिओ ज़ुसेन् इत्यनेन उक्तं यत् मा यिंग-जेओउ सर्वेषु प्रकरणेषु दोषी नासीत्, परन्तु ये सर्वे अभियोजकाः मा यिंग-जेउ इत्यस्य सम्पादनं कृतवन्तः तेषां पदोन्नतिः अभवत् अत एव वर्तमानाः अभियोजकाः के वेन्झे इत्यस्य विरुद्धं अभियोगं कर्तुम् इच्छन्ति, यतः तेषां पदोन्नतिः निश्चितरूपेण भविष्यति।

जिओ ज़ुसेन् इत्यनेन उक्तं यत् डीपीपी-अधिकारिणः के वेन्झे इत्यस्य "शिकारं कुर्वन्ति" इति जनपक्षस्य जनमतप्रतिनिधिभिः सह डीपीपी-पक्षस्य जनमतप्रतिनिधिभिः सह सहकार्यं कर्तुं न स्वीकुर्वन्तु तथापि अस्मिन् समये कुओमिन्टाङ्गः एकं प्रतिरूपं दर्शितवान् किमपि न वदन् "विरोध" सहकार्यं निर्वाहयितुम्, चोटे अपमानं च योजयितुं नील-श्वेतयोः राजनैतिकसहकार्यस्य विषये अधिकं चर्चा कर्तव्या। सः अवदत् यत् अस्मिन् वर्षे ताइवानक्षेत्रस्य नेतृत्वनिर्वाचनेन सिद्धं जातं यत् नील-श्वेतयोः सहकार्यं विना लाइ किङ्ग्डे निश्चितरूपेण सहकार्यं विना निर्वाचितः भविष्यति किं (नील-श्वेतयोः) सहकार्यस्य अभावः डीपीपी-पक्षस्य विरोधं कुर्वन्तः ६०% जनमतस्य योग्यः अस्ति निरन्तरं “शासनम्”? जिओ ज़ुसेन् इत्यनेन अपि उक्तं यत्, "नील-श्वेतयोः सहकार्यं विना अन्यः विकल्पः नास्ति" इति । तत् निवारयितुं शक्नोति।

ताइवानस्य "केन्द्रीयसमाचारसंस्थायाः" पूर्वप्रतिवेदनानुसारं ताइपेनगरस्य जिंगहुआनगरस्य तलक्षेत्रानुपातः (एकस्य निश्चितस्य आधारस्य अन्तः भूमौ उपरि सर्वप्रकारस्य भवनानां कुलनिर्माणक्षेत्रस्य आधारक्षेत्रस्य च अनुपातं निर्दिशति) उल्लासः अभवत् to 840% during ke wenzhe's term as taipei mayor , अनुरक्षण उद्योगः बहिः जगति प्रश्नं कृतवान्। ताइपे-जिल्ला-अभियोजक-कार्यालयेन अस्मिन् वर्षे मे-मासे प्रकरणस्य विभाजनं कृत्वा के वेन्झे इत्यादीनां नामकरणं कृत्वा प्रतिवादीनां रूपेण नामकरणं कृतम्, तथा च भ्रष्टाचारविरुद्ध-स्वतन्त्र-आयोगाय निर्देशः दत्तः यत् सः प्रमाणानि संग्रहीतु, ताइपे-नगरस्य पूर्व-उप-मेयर-पेङ्ग-झेन्शेङ्ग-इत्यस्य, ताइपे-नगरस्य सर्वकारस्य अधिकारिणां च व्याख्यानार्थं साक्षात्कारं करोतु।

३१ अगस्तदिनाङ्के प्रातःकाले के वेन्झे न्यायालये अभियोजकेन गृहीतः यतः सः रात्रौ प्रश्नोत्तरं अङ्गीकृतवान् तथा च गन्तुम् इच्छति स्म सः पुनः ताइपे-जिल्ला-अभियोजककार्यालयं प्रति प्रश्नोत्तराय नीतः । अभियोजकस्य विश्वासः आसीत् यत् के वेन्झे इत्यस्य उपरि गम्भीरापराधानां शङ्का अस्ति तथा च साक्ष्यं नष्टं कर्तुं साझेदारी च कर्तुं तस्य जोखिमः अस्ति ताइपे जिला अभियोजककार्यालयेन के वेन्झे इत्यस्य निरोधाय न्यायालये आवेदनं कृतम्। ताइपे-जिल्लान्यायालयेन १ सितम्बर् दिनाङ्के सायं ८ वादने निरोधन्यायालयः आयोजितः, द्वितीयदिनाङ्के प्रातः ३ वादने च निर्णयः कृतः यत् के वेन्झे इत्यस्य आपराधिकशङ्का गम्भीरः नास्ति, तस्मात् सः जमानतं विना न्यायालये मुक्तः अभवत्।