समाचारं

"अनारस्य युआन्युआन् नवीनतया आरभ्यते"! क्षिशान् मण्डलस्य गुआनयिन्शान केन्द्रीयविद्यालयः शरदऋतुसत्रस्य उद्घाटनविषयकक्रियाकलापानाम् आरम्भं करोति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवीनं सेमेस्टरं, नवीनं वातावरणम्। २ सितम्बर् दिनाङ्के प्रातःकाले शीशानमण्डलस्य गुआनयिन्शान् केन्द्रीयविद्यालयस्य शिक्षकाः सुन्दरराष्ट्रीयवेषधारिणः छात्राणां पुनः विद्यालये स्वागतं कृतवन्तः।
प्रातः ८:३० वादने विद्यालयस्य सर्वे शिक्षकाः छात्राः च विद्यालयस्य क्रीडाङ्गणे एकत्रिताः भूत्वा २०२४ तमस्य वर्षस्य पतन्-सत्रस्य कृते "डार-युआन्युआन् तथा नूतन-प्रारम्भः" इति उद्घाटन-विषय-क्रियाकलापं आयोजितवन्तः ।उष्णतालीनां मध्ये नूतनाः प्रथमश्रेणी-छात्राः बृहत् रक्तपुष्पाणि धारयति स्म, गुआनयिन्शान् केन्द्रीयविद्यालये च सम्मिलितवान् । गम्भीरे राष्ट्रगीते शिक्षकाः छात्राः च परिसरे मन्दं मन्दं उज्ज्वलं पञ्चतारकं रक्तध्वजं पश्यन्ति स्म ।
"भविष्यत्काले प्रतिदिनं वयं अनारस्य बीजानां इव भवेम, निकटतया एकीभवेम, संयुक्तरूपेण च सूर्ये प्रफुल्लितस्य राष्ट्रस्य पुष्पस्य सुन्दरं चित्रं रचयामः..." प्राचार्यः याङ्ग कान्घोङ्गः तस्य गुआनयिन्शान् केन्द्रीयविद्यालयस्य परिचयं कृतवान्, यस्य कृते प्रदर्शनविद्यालयरूपेण युन्नानप्रान्ते राष्ट्रियैकता प्रगतिश्च, , प्रतिवर्षं विद्यालयवर्षस्य प्रथमश्रेण्यां छात्राणां कृते राष्ट्रियैकतापाठः पाठ्यते, येन ते चीनीयराष्ट्रस्य एकतायाः विषये ठोसजागरूकतां निर्मातुं शक्नुवन्ति इति आशासे छात्राः "कृतज्ञाः भविष्यन्ति, हृदयस्पर्शी कार्याणि च करिष्यन्ति" नैतिक-बौद्धिक-शारीरिक-कला-श्रम-क्षेत्रे व्यापकाः भवितुम् प्रयतन्ते च समाजवादी-विकासस्य निर्मातारः उत्तराधिकारिणः च। विषयक्रियाकलापस्य समये विद्यालयदलपरामर्शदाता सर्वेभ्यः छात्रेभ्यः सुरक्षाशिष्टाचारविषये नूतनं विद्यालयवर्षस्य पाठमपि दत्तवान्। प्रथमश्रेणीयाः कक्षायां विद्यालयेन "प्रबुद्धता हृदयं च आर्द्रीकरणं" इति कलम-उद्घाटन-समारोहस्य क्रियाकलापः कृतः, प्रथमश्रेणी-छात्राणां कृते शिक्षकाः सिनाबर-निर्देशन-क्रियाकलापं कृतवन्तः, सन्देशान् च लिखितवन्तः
कथ्यते यत् अगस्तमासस्य ३० दिनाङ्के विद्यालयस्य सर्वे शिक्षकाः छात्राः च कुन्मिङ्ग् एजुकेशन टीवी स्टेशनेन प्रसारितं "विद्यालयस्य प्रथमपाठः: मनसि सुरक्षां स्थापयतु" इति शैक्षिकं चलच्चित्रं दृष्टवन्तः। सितम्बर्-मासस्य प्रथमे दिने वयं देशभक्तिशिक्षायाः निर्वहणार्थं cctv1 "first lesson of school: lovely china" इति कार्यक्रमं सावधानीपूर्वकं दृष्टवन्तः। २ सेप्टेम्बर् दिनाङ्के प्रातःकाले प्रत्येकं वर्गे सक्रियरूपेण "विद्यालयस्य प्रथमः पाठः" इति विषये कक्षासमागमः अभवत् । कक्षासभासु वयं सुरक्षा, स्वच्छता, शान्तिः, आदर्शाः इत्यादीनां विषये चर्चां कुर्मः।
युन्नान दैनिक-युन समाचार संवाददाता: डोंग जिझान युटिंग ये युआनन रिपोर्टर: दांग जिओपेई
सम्पादकः हुआङ्ग फाङ्ग
समीक्षक : वांग जियानझाओ
प्रतिवेदन/प्रतिक्रिया