समाचारं

बिजी लिआङ्गकै विद्यालये २०२४ तमे वर्षे शरदऋतुस्य उद्घाटनसमारोहः अभवत्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य प्रथमे दिने बिजी-लिआङ्गकै-विद्यालयेन सर्वेषां शिक्षकाणां छात्राणां च आयोजनं कृत्वा क्रीडाक्षेत्रे उद्घाटनसमारोहः कृतः ।
समारोहस्य आरम्भः गम्भीरराष्ट्रगीतेन अभवत् नूतनविद्यालयवर्षस्य कृते स्वस्य भाषणे विद्यालयस्य प्राचार्यः झाङ्ग मिंगचाओ इत्यनेन सर्वेषां नवीनछात्राणां शिक्षकाणां च हार्दिकं स्वागतं हृदयस्पर्शी आशीर्वादः च प्रकटितः ये विद्यालयस्य शिक्षकानां छात्राणां च पक्षतः लिआङ्गकै इत्यत्र सम्मिलिताः सन्ति विद्यालये, तथा च विद्यालयस्य शिक्षायाः सारांशं दत्तवान् ततः परं प्राप्ताः उल्लेखनीयाः उपलब्धयः सर्वान् शिक्षकान् छात्रान् च निरन्तरप्रयत्नाः कर्तुं अधिकं वैभवं च निर्मातुं प्रोत्साहयन्ति।
"नवस्य विद्यालयवर्षस्य आरम्भः अपि नूतनं तेजः निर्मातुं, नूतनयात्रायां प्रवर्तयितुं, नूतनावकाशानां सम्मुखीभवितुं, नूतनानां आव्हानानां सामना कर्तुं च आरम्भः अस्ति। अस्माभिः अधिकं सावधानता भवितुमर्हति, यथा वयं अगाधस्य सम्मुखीभवन्तः स्मः, इव वयं कृशहिमस्य उपरि गच्छामः, तथा च अस्माभिः भावुकाः भवेयुः, दम्भस्य, उल्लासस्य च विरुद्धं रक्षणं कर्तव्यं, परिश्रमं च कर्तव्यम्, अस्माभिः देशस्य सर्वोत्तमानां विरुद्धं स्वस्य मापदण्डः करणीयः, गहनशिक्षा-शिक्षण-सुधाराः करणीयाः, तथा च एतादृशी शिक्षा निर्मातव्या जनान् सन्तुष्टं करोति" इति झाङ्ग मिंगचाओ अवदत्।
उन्नतछात्राणां प्रशंसार्थं स्थले एव तारकछात्राणां पुरस्कारसमारोहाः, महाविद्यालयप्रवेशपरीक्षाः, उच्चविद्यालयप्रवेशपरीक्षाः, लघुप्रवेशपरीक्षाः च आयोजिताः। शिक्षकाः छात्रप्रतिनिधिभिः च भाषणं कृत्वा शपथग्रहणं कृत्वा नूतनवर्षस्य नूतनसत्रस्य च आशाः प्रकटिताः।
याङ्ग ज़िन्यी, प्रथमश्रेणी, तृतीयश्रेणी, छात्रप्रतिनिधिरूपेण वदति स्म सा सर्वेभ्यः लिआङ्गकै-छात्रेभ्यः आह्वानं कृतवती यत् ते स्व-आदर्शान् आलिंगयन्तु, एकत्र कार्यं कुर्वन्तु, लिआङ्गकै-नगरस्य उष्ण-परिसरस्य पूर्ण-उत्साहेन, दृढ-विश्वासेन च परिश्रमं कुर्वन्तु , तरङ्गानाम् आरुह्य स्वप्नानां अनुसरणं कृत्वा, मिलित्वा यौवनस्य शिखरं गच्छन्तु।
याङ्ग लेइ
गुइझोउ दैनिक आकाश नेत्रसमाचारस्य संवाददाता जिया मिन्
सम्पादक मिन जियानहुआ
द्वितीयः परीक्षणः वाङ्ग रुइलियाङ्गः
तृतीय परीक्षण ली कै
प्रतिवेदन/प्रतिक्रिया