समाचारं

झेन्जियाङ्ग प्राथमिक माध्यमिकविद्यालयाः शरदऋतौ विद्यालयं आरभन्ते, यातायातपुलिसस्य अनुरक्षणं पुनः कर्तव्यं भवति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

याङ्गजी इवनिङ्ग् न्यूज इत्यनेन २ सितम्बर् दिनाङ्के (सम्वादकः तान डेजी तथा संवाददाता वान लिङ्ग्युन्) इति वृत्तान्तः प्रकाशितः यत् २ सितम्बर् झेन्जियाङ्ग-नगरस्य प्राथमिक-माध्यमिक-विद्यालयानाम् कृते शरद-सत्रस्य प्रथमः दिवसः आसीत् झेन्जियाङ्ग जिंगकोउ यातायातपुलिसदलेन क्षेत्रे विद्यालयैः, अभिभावकैः, समाजकल्याणदलैः च सह मिलित्वा "बीजिंग" हृदयसेवाशिक्षायाः आरम्भः कृतः घटनास्थले ६० तः अधिकाः यातायातपुलिससहायकपुलिसपदाधिकारिणः, थोर्पे स्वयंसेवकानां तथा झेन्जियाङ्ग योङ्गफेङ्गस्य च ३० तः अधिकाः स्वयंसेवकाः छात्राणां यातायातसुरक्षायाः रक्षणार्थं न्यायक्षेत्रे १३ प्राथमिकमाध्यमिकविद्यालयानाम् सम्मुखे नर्सिंगचौकेषु स्थिताः आसन्।
स्थले एव
विद्यालयवर्षस्य आरम्भस्य पूर्वसंध्यायां जिंगकोउ यातायातपुलिसः जिंगकोउ जिलाशिक्षाब्यूरो च "एकः विद्यालयः, एकः नीतिः, एकः विद्यालयः, एकः विशेषता" इति नर्सिंग् योजनां निर्मातुं सावधानीपूर्वकं सज्जीकृत्य पूर्णतया परिचालितवन्तौ अस्मिन् काले विद्यालयस्य बसयानस्य चालकसुरक्षानिरीक्षणस्य च शिक्षा पूर्वमेव कृता, विद्यालयस्य प्रथमदिने व्यवस्थितपरिसरं सुनिश्चित्य छात्रान् उद्धर्तुं त्यक्तुं च विभिन्नरीत्या आवश्यकताः सावधानताश्च अभिभावकान् सूचिताः।
२ सेप्टेम्बर् दिनाङ्के प्रातः ७:३० वादने स्वयंसेवीवर्दीधारिणः शिक्षकाः, अभिभावकाः, दानदलानि च, यातायातपुलिसस्य नेतृत्वे, यातायातव्यवस्थां निर्वाहयितुम्, छात्रान् सुरक्षिततया विद्यालयं प्रति अनुसृत्य च व्यवस्थितरूपेण कार्यं कृतवन्तः। छात्राणां विद्यालये प्रवेशानन्तरं जिंग्कोउ यातायातपुलिसः अपि विद्यालयस्य कक्षायां प्रविष्टवान् यत् छात्राणां कृते यातायातसुरक्षाविषये "विद्यालयस्य प्रथमः पाठः" प्रदातुं शक्नोति स्म
विद्यालयस्य प्रथमदिने जिंगकोउमण्डले विद्यालयानां पुरतः यातायातस्य सुचारुः व्यवस्थितः च आसीत् छात्रैः सह यातायातदुर्घटना न अभवत्, परितः यातायातस्य उपरि कोऽपि प्रभावः नासीत् ।
जू हेङ्ग द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया