समाचारं

२४ वर्षीयः ली गेङ्ग्क्सी झोउ क्सुन हैइकिंग् इत्यस्य उपरि विजयं प्राप्य सर्वोत्तमाभिनेत्री इति स्वर्णमृगपुरस्कारं प्राप्तवान् किं सा अग्रिमा झोउ डोङ्ग्यु भविष्यति?

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ली गेङ्गक्सी इत्यनेन १९ तमे चीनचाङ्गचुन् चलच्चित्रमहोत्सवे "लेट्स् शेक् द सन टुगेदर" इति चलच्चित्रे सर्वोत्तमाभिनेत्रीपुरस्कारः प्राप्तः ।

१९ तमे चाङ्गचुन् चलच्चित्रमहोत्सवस्य गोल्डन् डियर पुरस्कारस्य विजेतानां सूची “स्वयंसेवकाः: नायकाः आक्रमणं” सर्वोत्तमचलच्चित्रं, “स्वयंसेवकाः: आक्रमणं” च उत्तमं चलच्चित्रं प्राप्तवन्तः ।पुतलीं गृह्णाति"जूरीपुरस्कारं प्राप्तवान्, झाङ्ग यिमोउ "लेखः २०" इत्यस्य सर्वोत्तमनिर्देशकं प्राप्तवान्, सर्वोत्तमपटकथापुरस्कारः "क्रॉसिंग् द एन्ग्री सी" इति पुरस्कारं प्राप्तवान्, तथा च "लेट्स् शेक् द सन टुगेदर" इति सर्वाधिकं विजेता अभवत्, यस्मिन् पेङ्ग यू चाङ्गः अभिनयम् अकरोत् तथा च... ली गेङ्ग्क्सी क्रमशः उत्तमनटः अभिनेत्री च पुरस्कारं प्राप्तवान् ।

पुरस्कारसूचिकातः न्याय्यं चेत्, चेन् कैगे, झाङ्ग यिमोउ इति प्रसिद्धौ निर्देशकौ "wading in the angry sea" इति कृतीनां कृते पुरस्कारं प्राप्तवन्तौ, यत् यदा तस्य प्रदर्शने बहु चर्चा अभवत्, केवलं सर्वोत्तमपटकथापुरस्कारं प्राप्तवन्तौ .

९० तमस्य दशकस्य अनन्तरं अभिनेता पेङ्ग युचाङ्गः, ०० दशकस्य अनन्तरं प्रियः ली गेङ्गक्सी च क्रमशः हुआङ्ग बो, हुआङ्ग बो च पराजितवन्तौ, ययोः द्वयोः अपि क्रमशः उत्तमं अभिनयकौशलं योग्यता च अस्तिझोउ क्सुन, सर्वोत्तम-अभिनेत्री सर्वोत्तम-अभिनेत्री च अस्मिन् वर्षे स्वर्णमृगपुरस्कारं प्राप्तवान् एतत् वस्तुतः संतोषजनकम् अस्ति यत् स्वर्णमृगपुरस्कारः कार्याणि भूमिकां च मूल्यं ददाति तथा च अभिनेतृणां अभिनय-कौशलं मूल्यं ददाति, तथा च अभिनेतान् अवहेलयति यतोहि ते सन्ति युवानः न्यूनाः योग्यताः च सन्ति ।

अधिकांशजना: ये "let's shake the sun together" इति चलच्चित्रं दृष्टवन्तः ते मन्यन्ते यत् एतत् उत्तमं चलच्चित्रम् अस्ति तथा च अतीव मार्मिकम् अस्ति पेङ्ग युचाङ्गः ली गेङ्गक्सी च अपि चलच्चित्रे अतीव उत्तमं प्रदर्शनं कृतवन्तौ, अतः ते पुरस्कारं प्राप्तवन्तौ तथा च एतत् अपि आसीत् सुयोग्यम् अस्ति।

"let's shake the sun together" इति सच्चिदानन्दकथायाः रूपान्तरणं कृतम् अस्ति, अत्र लु तू (पेङ्ग युचाङ्ग् इत्यनेन अभिनीतः) लिङ्ग मिन् (ली गेङ्ग्क्सी इत्यनेन अभिनीतः) च द्वयोः गम्भीररुग्णयोः कथा कथ्यते, ये " इत्यस्य कारणेन मित्रतां प्राप्तवन्तः । relay of life" agreement. साहसेन प्रेम्णा च सः हास्याश्रुपूर्णां चिकित्सायात्राम् आरब्धवान्।

"let's shake the sun together" इति मूलतः २०२४ तमे वर्षे वसन्तमहोत्सवस्य समये प्रदर्शितुं निश्चितम् आसीत् तथापि तस्य प्रदर्शनानन्तरं विषयस्य कारणात् बक्स् आफिसः उत्तमः नासीत् (चाइनीज न्यू इत्यस्य समये सर्वे उत्सवस्य चलच्चित्रं द्रष्टुम् इच्छन्ति स्म वर्ष), अतः चलच्चित्रदलेन निर्णायकरूपेण समयसूची परिवर्तनं कृत्वा मार्च ३०.विमोचितम्।

यद्यपि अन्तिमः बक्स् आफिसः विशेषतया उच्चः नासीत् तथापि चलच्चित्रस्य प्रतिष्ठा उत्तमः आसीत्, यत्र डौबन् स्कोरः ८.१ आसीत् ।

अस्मिन् वर्षे स्वर्णमृगपुरस्कारे सर्वोत्तम-अभिनेत्रीरूपेण नामाङ्कितानां अभिनेतानां मध्ये ली गेङ्ग्क्सी, झोउ क्सुन,...हैइकिंग्

"क्रॉसिंग द एग्री सी" इत्यस्मिन् झोउ क्सुन इत्यस्य अभिनयः अपि अतीव प्रभावशाली आसीत् ।

तथा च है किङ्ग् अभिनीतं चलच्चित्रं "अहं पर्वतः अस्मि", यतो हि चलचित्रस्य विषयवस्तुना एव व्यापकाः संशयाः विवादाः च उत्पन्नाः, अतः पुरस्कारप्राप्तेः सम्भावना प्रायः नास्ति ।

सर्वश्रेष्ठनटस्य स्वर्णमृगपुरस्काराय पेङ्ग युचाङ्ग इत्यनेन सह स्पर्धां कुर्वन्तौ हुआङ्ग बो, झू यिलोङ्ग च सन्ति ।

हुआङ्ग बो "क्रॉसिंग् द एङ्ग्री सी" इत्यस्मिन् क्रुद्धस्य अज्ञानी च पितुः भूमिकां बहु उत्तमं कृतवान्, "क्रॉसिंग् द एग्री सी" इत्यस्मिन् झू यिलोङ्ग् इत्यनेन च उत्तमं प्रदर्शनं कृतम् ।नदीद्वारा त्रुटिः" "shaking the sun" इत्यस्मिन् अपि उत्तमं प्रदर्शनं कृतवान् । तौ पेङ्ग युचाङ्ग इत्यनेन सह हारितवन्तौ । एतत् स्यात् यतोहि द्वयोः चलच्चित्रयोः एकः अपराधविषयः अपरः च अत्यन्तं अस्पष्टः अस्ति तथा च "shaking the sun" इव स्पर्शप्रदः चिकित्सा च न भवति "" ।

संक्षेपेण वक्तुं शक्यते यत् ते अपि सम्भवतः न अपेक्षितवन्तः यत् पेङ्ग युचाङ्गः ली गेङ्गक्सी च सर्वोत्तम-अभिनेता, सर्वोत्तम-अभिनेत्री च प्राप्तुं शक्नुवन्ति इति ।

पेङ्ग युचाङ्गः एकं उत्साहितं ब्लॉग् पोस्ट् स्थापितवान् यत् ३० वर्षाणि पूर्णानि भवितुं पूर्वं गोल्डन् डियर पुरस्कारः सर्वाधिकं सार्थकं उपहारं प्राप्तवान् इति ।

ली गेङ्ग्क्सी हसन् अवदत् यत् यदा सः पुरस्कारं प्राप्तवान् इति ज्ञातवान् तदा सः एतावत् उत्साहितः अभवत् ।

२००० तमे वर्षे अनन्तरं पीढीरूपेण ली गेङ्ग्क्सी इत्यनेन अस्मिन् वर्षे २४ वर्षे सर्वोत्तमाभिनेत्री इति पुरस्कारः प्राप्तः ।

कथ्यते यत् ली गेङ्ग्क्सी जू जिंगलेई इत्यस्य सुहृदः पुत्री अस्ति, सा च जू जिंगलेइ इत्यनेन अत्यन्तं अनुकूला अस्ति उत्तमसम्पदः।

अवश्यं ली गेङ्ग्क्सी स्वयं अधिकं आशावादी अस्ति, अन्यथा संसाधनाः कियत् अपि उत्तमाः सन्ति चेदपि यदि तस्य अभिनयप्रदर्शनं दुर्बलं भवति तर्हि सः कियत् अपि प्रशंसितुं न शक्नोति।

१८ वर्षे ली गेङ्ग्क्सी जू जिंगलेई इत्यनेन निर्मितस्य "क्लास्मेट् २०० मिलियन इयर्स् ओल्ड्" इति ऑनलाइन नाटके अभिनयं कृत्वा मनोरञ्जनक्षेत्रे प्रवेशं कृतवान् ।

२०१९ तमे वर्षे १९ वर्षीयः ली गेङ्ग्क्सी "लिटिल् जॉय" इत्यस्मिन् यिङ्ग्जी इत्यस्य भूमिकां कृत्वा अनेकेषां दर्शकानां ध्यानं प्रेम च प्राप्तवान् ।

तदनन्तरं ली गेङ्ग्क्सी "ट्वेंटी नॉट कन्फ्यूज्ड्" तथा "हिमे खड्गः》《अतिक्रम्य》《बृहत् परीक्षा》》दीर्घ ऋतुः" इत्यादिनाटकानि ।

यद्यपि "स्वर्डस्मैन इन द हिमे" इत्यस्मिन् ली गेङ्ग्क्सी इत्यनेन अभिनीतः जियांग् नी इत्यस्य "दुःखदं मुखं" "अति मृदुरूपं" च इति प्रेक्षकैः आलोचना कृता, तथापि लोकप्रियनाटके "द लाङ्ग सीजन्" इत्यस्मिन् ली गेङ्ग्क्सी इत्यनेन अभिनीतः शेन् मो ", परन्तु अनेकेषां दर्शकानां प्रियम् अस्ति ।

एकः युवा अभिनेता इति नाम्ना ली गेङ्ग्क्सी इत्यस्य अभिनयकौशलं उत्तमम् अस्ति, परन्तु प्रकाशयितुं तस्य योग्यां भूमिकां चयनं कर्तव्यम् अस्ति ।

अद्यत्वे ली गेङ्ग्क्सी इत्यनेन "लेट्स् शेक् द सन टुगेदर" इत्यस्य कृते स्वर्णमृगपुरस्कारः प्राप्तः यद्यपि स्वर्णमृगपुरस्कारस्य मूल्यं गोल्डन् रुस्टर तथा हन्ड्रेड् फ्लावर्स पुरस्कारेभ्यः दूरं न्यूनं भवति तथापि चीनीयचलच्चित्रेभ्यः सर्वथा मुख्यधारापुरस्कारः एव अस्ति .

झोउ डोंग्यु२४ वर्षे एव सा प्रथमां सर्वोत्तम-अभिनेत्रीं ("जुलाई एण्ड् अनशेङ्ग्" इत्यस्य कृते सर्वोत्तम-अभिनेत्र्याः गोल्डन् हॉर्स् पुरस्कारं प्राप्तवती), अनन्तरं "यंग यू" इत्यस्य कृते अकादमी-पुरस्कारं, गोल्डन् रुस्टर-पुरस्कारं च प्राप्तवती, अभवत् प्रथमा घरेलुमनोरञ्जन-अभिनेत्री त्रीणि अभिनेत्र्याः येषां कृते त्रयः ग्राण्डस्लैम्-पुरस्काराः प्राप्ताः ।

किं ली गेङ्ग्क्सी अग्रिमः झोउ डोङ्ग्यु भविष्यति वा?

(पाठः/प्रथमः ओसस्य बिन्दुः) २.