समाचारं

४० वर्षीयः हुओ किशान् स्वपितुः फोक् झेण्टिङ्ग् इत्यस्मात् अधिकं लोकप्रियः अस्ति सः पार्टीयां सीट् सी इत्यत्र तस्य पार्श्वे उपविशति।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना हुओ झेण्टिङ्ग्, हुओ किगाङ्ग्, हुओ-परिवारस्य पिता पुत्रः च हुओ किशान् च क्रीडावृत्ते अतीव व्यस्ताः इति वक्तुं शक्यते ।

ज्येष्ठपुत्रस्य द्वितीयपुत्रत्वेन यद्यपि हुओ किशान् तस्य अग्रजः हुओ किगाङ्ग इव प्रसिद्धः नास्ति तथापि यथा यथा सः वृद्धः भवति तथा तथा सः स्वपित्रा हुओ झेण्टिङ्ग् इत्यनेन पदे पदे "बृहत् मञ्चं" प्रति नेतुं आरभते

अधुना एव हुओ किशान् तस्य पिता फोक् झेण्टिङ्ग् च "महिलापदकक्रीडायाः माता" चेन् याओकिन् इत्यस्याः शततमजन्मदिनपार्टिषु भागं गृहीतवन्तौ, सा हाङ्गकाङ्गमहिलाफुटबॉलसङ्घस्य अध्यक्षा बहुवर्षेभ्यः कृतवती अस्ति १९६५ तमे वर्षे "विश्वस्य प्रथमा "महिलावर्गनेता" इति नाम्ना प्रसिद्धा अस्ति, यस्याः पारमार्थिकपदवी अस्ति ।

रात्रिभोजने उपस्थिताः बहवः जनाः प्रासंगिकवृत्तेषु बृहत् आकृतयः आसन् तस्याः रात्रौ अतिथिषु तुल्यकालिकरूपेण युवा आसीत्, परन्तु रात्रिभोजस्य समये सः अतीव सुन्दरः व्यवहारः अभवत् ।

अन्यैः अतिथिभिः सह समूहचित्रं गृह्णन् हुओ झेण्टिङ्ग् c स्थाने स्थितवान्, हुओ किशान् च तस्य पार्श्वे स्थितवान् ।

फोक् झेण्टिङ्ग्, फोक् किशान् च अस्मिन् रात्रिभोजने यस्मात् कारणात् उपस्थितौ तस्य कारणं वस्तुतः क्रीडावृत्ते तेषां स्थितिः अविभाज्यम् अस्ति, यतः फोक् झेण्टिङ्ग् एकदा हाङ्गकाङ्ग-फुटबॉल-सङ्घस्य अध्यक्षः आसीत्, फोक् किशान् च हाङ्गकाङ्ग-फुटबॉल-सङ्घस्य वर्तमान-अध्यक्षः अस्ति तत्र "पुत्रः पितुः वंशं उत्तराधिकारं प्राप्नोति" " इत्यर्थः ।

यद्यपि हुओ झेण्टिङ्ग् हुओ परिवारस्य उत्तराधिकारी अस्ति तथापि ७८ वर्षे सः अद्यापि विभिन्नेषु महत्त्वपूर्णेषु अवसरेषु सक्रियः अस्ति, परन्तु सः सर्वदा हुओ किगाङ्ग् अथवा हुओ किशान् इत्यनेन सह दर्शयति इति द्रष्टुं शक्यते यत् सः शनैः शनैः स्वद्वयं धक्कायितुं अभिप्रायं करोति पुत्राः पर्दापृष्ठे अग्रे।

यथा, हाङ्गकाङ्ग-नगरं गच्छन्तीनां मुख्यभूमि-ओलम्पिक-क्रीडकानां स्वागतार्थं अद्यतनयात्रायाः समये हाङ्गकाङ्ग-ओलम्पिक-समितेः अध्यक्षत्वेन फोक् चेन्-टिङ्ग्-इत्यनेन विमानस्थानक-स्वागतस्य, भाषणस्य, रात्रिभोजस्य इत्यादीनां उत्तरदायित्वं आसीत्, तस्य सह फोक् अपि आसीत् हाङ्गकाङ्ग-ओलम्पिक-समितेः वर्तमान-उपाध्यक्षः किगाङ्गः ।

यद्यपि हुओ किशान् स्वभ्राता हुओ किगाङ्ग इव नेत्रयोः आकर्षकः नास्ति तथापि वस्तुतः सः ओलम्पिकक्रीडकानां स्वागतार्थं स्वपित्रा हुओ झेण्टिङ्ग् इत्यनेन सह रात्रिभोजपार्टिषु अपि उपस्थितः आसीत्, परन्तु तस्य छायाचित्रं केवलं निजीचित्रेषु एव गृहीतम्

अनेकेषां मनसि हुओ किगाङ्गः ज्येष्ठपुत्रस्य प्रत्यक्षपौत्रत्वेन हुओ-परिवारस्य भावि-तृतीय-पीढीयाः उत्तराधिकारी भवितुम् अतीव सम्भाव्यते सः हुओ-झेण्टिङ्ग्-इत्यस्य प्रसिद्धतमः पुत्रः अपि अस्ति, परन्तु वस्तुतः, त्रयाणां पुत्राणां मध्ये हुओ झेण्टिङ्ग्, झू लिङ्गलिंग् इत्येतयोः जन्म, द्वितीयत्वेन तस्य पुत्रः हुओ किशान् अपि अतीव उत्तमः अस्ति ।

हुओ किशान् न केवलं हाङ्गकाङ्ग-फुटबॉल-सङ्घस्य अध्यक्षः अस्ति, सः स्वपितुः फोक् झेण्टिङ्ग्-इत्यस्य पारिवारिकव्यापारस्य प्रबन्धने अपि अतीव प्राक् एव साहाय्यं कृतवान् सः फोक् यिंगडोङ्ग-समूहस्य उपाध्यक्षः अस्ति, तथा च नान्शा-नगरे हुओ-परिवारस्य परियोजनानां उत्तरदायी अपि अस्ति .

आरम्भादेव द्रष्टुं शक्यते यत् हुओ-परिवारः हुओ झेण्टिङ्ग् च द्वौ अपि हुओ किगाङ्गस्य "पोषणं" कर्तुं केन्द्रीभवताम्, विशेषतः हुओ झेण्टिङ्ग्, यः स्वस्य ज्येष्ठपुत्रस्य कृते "हरितपत्रं भवितुम्" हुओ किगाङ्गस्य सह सर्वत्र गन्तुं इच्छुकः अस्ति हुओ किगाङ्गस्य करियरः ।

विगतवर्षद्वये हुओ झेण्टिङ्ग् इत्यनेन स्वस्य द्वितीयपुत्रस्य हुओ किशान् इत्यस्य प्रशिक्षणमपि आरब्धम् अस्ति यत् हुओ किशान् प्रायः स्वपित्रा वा भ्रातुः भगिन्या च सह सार्वजनिकरूपेण उपस्थितः भवति ।

केवलं वक्तुं शक्यते यत् हुओ झेण्टिङ्ग् स्वपुत्राणां कृते परिश्रमं कृतवान् ।

अवश्यं, हुओ किशान्, स्वभ्रातुः हुओ किगाङ्ग इव, फोक् झेण्टिङ्ग् इत्यस्य निराशां न कृतवान्, तस्य भ्रातुः हुओ किगाङ्ग इत्यस्य तुलने तस्य एकमात्रं "खेदः" भवितुम् अर्हति यत् सः अद्यापि विवाहं न कृतवान् ।

भवन्तः अवश्यं जानन्ति यत् ४४ वर्षीयः हुओ किगाङ्गः पूर्वमेव एकस्य पुत्रस्य द्वयोः पुत्रयोः च पिता अस्ति, ज्येष्ठः पुत्रः ११ वर्षीयः अस्ति, गुओ जिंग्जिंग् इत्यनेन सह विवाहः हुओ किगाङ्गस्य करियरस्य परिवारस्य च महतीं साहाय्यं कृतवान्।

परन्तु ४० वर्षीयः हुओ किशान् अद्यापि एकलः अस्ति, यद्यपि तस्य पिता हुओ झेन्टिङ्ग् एकदा उक्तवान् यत् सः हुओ किशान् विवाहार्थं त्वरितम् न करिष्यति, तथा च केवलं प्रकृतिं स्वकीयं मार्गं स्वीकुर्यात् इति।

परन्तु वस्तुतः हुओ किशान् "अविवाहितः व्यक्तिः" नास्ति । भवतु नाम सः केवलं अद्यापि योग्यं भागीदारं न प्राप्तवान्।

यद्यपि नेटिजनाः अतीव उत्साहिताः भवन्ति तथा च समये समये तस्य मेलनं कर्तुं प्रयतन्ते, यथा "फेन्सिंग् देवी" जियाङ्ग मिन्क्सी, झाङ्ग युफेई, चेन् रुओलिन् इत्यादयः, तथापि अन्ते नेटिजनानाम् चिन्तानां किमपि उपयोगः नास्ति

परन्तु हुओ किशान् इत्यादिभिः श्रेष्ठपरिस्थितौ "हीरकराजस्य" भाविभागी अद्यापि अतीव जिज्ञासुः अस्ति ।