समाचारं

मूलाध्यक्षः महाप्रबन्धकः च द्वौ अपि सेवानिवृत्तौ अभवताम्, बेन्क्यू इत्यनेन नूतनानां कार्यकारीणां नियुक्तिः कृता

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २ सितम्बर् दिनाङ्के ज्ञापितं यत् बेन्क्यू इत्यनेन ३० अगस्त दिनाङ्के उच्चस्तरीयकर्मचारिणां परिवर्तनस्य घोषणा कृता ।पूर्वाध्यक्षः ली कुन्याओ, पूर्वमहाप्रबन्धकः ली वेण्डे च द्वौ अपि अध्यक्षपदं स्वीकृतवन्तौ, हुआङ्ग युआन्फू च महाप्रबन्धकपदं स्वीकृतवन्तौ।

बेन्क्यू इत्यनेन उक्तं यत् पूर्वाध्यक्षः ली कुन्याओ कम्पनीयाः संस्थापकः आसीत्, पूर्वमहाप्रबन्धकः ली वेण्डे च बेन्क्यू इत्यस्य यूरोपीयक्षेत्रस्य विस्तारे सहायतां कृतवान् तथा च ठोसवित्तीयमूलं परिचालनप्रदर्शनं च स्थापितवान्

बेन्क्यू इत्यस्य नूतनः अध्यक्षः जेङ्ग वेन्की १९९४ तमे वर्षे कम्पनीं सम्मिलितवान् तथा च प्रारम्भे सीडी-रोम उत्पादानाम् विक्रयविस्तारस्य च उत्तरदायी आसीत् पश्चात् सः बेन्क्यू इत्यस्य मुख्यभूमिचीनशाखायाः स्थापनायाः नेतृत्वं कृतवान् तथा च मुख्यभूमिविपणनदलं प्रारम्भिकत्रयकर्मचारिणः शतशः यावत् वर्धितवान्

बेन्क्यू इत्यस्य नूतनः महाप्रबन्धकः हुआङ्ग युआन्फुः उत्पादस्य विपणनरणनीतिकेन्द्रस्य महाप्रबन्धकः आसीत् २००८ तमे वर्षे सः कम्पनीं प्रति एसटीपी मार्केटिंग् मॉडल् परिचयितवान्, येन बेन्क्यू विश्वस्य प्रथमक्रमाङ्कस्य डीएलपी प्रोजेक्टर् ब्राण्ड् अभवत् । २०१४ तमे वर्षे सः स्क्रीन-लम्बन-दीपाः अन्ये च सुरक्षा-उत्पादाः निर्मितवान् ।

benq benq dentsu इत्यस्य मूलकम्पनी qisda इत्यस्य संचयी परिचालन-आयः २०२४ तमस्य वर्षस्य प्रथमार्धे nt$९६.७७ अरब (it house note: वर्तमानकाले लगभग २१.४५२ अरब युआन्) आसीत्, यदा तु मॉनिटर्-प्रोजेक्टर्-योः योगः nt$४०.८ अरब (वर्तमानं प्रायः nt$९.०४५ अरब) युआन् आसीत् ), समग्रराजस्वस्य ४२% भागं भवति ।