समाचारं

जेट् ली सम्प्रति ६१ वर्षीयः अस्ति ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव जेट् ली इत्यस्य तृतीया कनिष्ठा पुत्री जाडा सामाजिकमञ्चेषु विविधानि छायाचित्राणि प्रकाशितवती यत् सा स्वभगिन्या पित्रा सह तिब्बतदेशे अभ्यासं कुर्वन्तौ गृहीतवती प्रथमं पितुः पुत्री च त्रयाणां छायाचित्रम्। पिता पुत्री च सर्वे खाटां धारयन्ति स्म, जेट् ली अपि सुवर्णखटा धारयति स्म, येन सः स्थानीयजनैः विशिष्टातिथिः इति गण्यते इति सूचयति

६१ वर्षीयः जेट् ली इदानीं अधिकांशं समयं विभिन्नेषु बौद्धक्षेत्रेषु वा मन्दिरेषु वा अभ्यासे ध्याने च यापयति सः स्वयमेव वा स्वपुत्र्या सह वा तत्र गमिष्यति। वर्षस्य प्रथमार्धे एव पिता पुत्री चतुःमासान् यावत् नेपाले अभ्यासं कृतवन्तौ पिता पुत्री च भावेन सह सामाजिकमञ्चेषु एकत्र तिब्बतदेशे तस्याः भगिनी जेट् ली इत्यस्य तृतीया पुत्री जेन् ली झेन्हाओ अपि तया सह यात्रां कुर्वती आसीत्।

त्रयाणां पितृपुत्रीणां छायाचित्रस्य अतिरिक्तं जाडा स्थानीयक्षेत्रे अभ्यासं कुर्वन्ती मानविकीशास्त्रस्य, रीतिरिवाजानां च विविधानि छायाचित्राणि अपि स्थापितवती, तेषु एकं स्वामिना सह तृणेषु साधारणवस्त्रं धारयन्त्याः छायाचित्रम् आसीत्, अपरं च तस्याः भगिन्या ली झेन्हाओ इत्यनेन सह गृहीताः।

अतः जाडा स्नातकपदवीं प्राप्तस्य अनन्तरं गतकेषु वर्षेषु सा प्रायः जेट् ली इत्यनेन सह परिभ्रमन्ती, दानकार्यक्रमेषु भागं गृह्णन्ती दृश्यते स्म, अवश्यं च, सा अद्यापि अधिकवारं अभ्यासं कुर्वती निवृत्ता च आसीत् छायाचित्रं स्थापयित्वा सा सन्देशं त्यक्तवती यत् "एतत् बहुमूल्यं स्थानम् अस्ति, अत्र बहुमूल्याः जनाः सन्ति" इति ।