समाचारं

मैगी चेउङ्गस्य वर्तमानस्थितिः, एकान्ते झुग्गी-वसति-स्थले निवसन्, ११ प्रेमिणः, नेटिजनाः आसन्: प्रेममस्तिष्कस्य "प्रतिशोधः"

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मैगी चेउङ्ग् इत्यस्याः विषये वदन् तस्याः विषये बहवः जनानां प्रथमा धारणा "कलशप्रतिमा" भवितुम् अर्हति । १९८१ तमे वर्षे यदा सा केवलं १७ वर्षीयः आसीत् तदा हाङ्गकाङ्ग-नगरस्य एकेन प्रतिभा-स्काउट्-इत्यनेन सा आविष्कृता तस्याः भव्य-परिष्कृत-स्वभावेन तस्मिन् वर्षे मिस् हाङ्गकाङ्ग-सौन्दर्य-प्रतियोगितायां उपविजेता ततः परं सा आधिकारिकतया मनोरञ्जनक्षेत्रे प्रसिद्धा आदर्शरूपेण प्रविष्टा अस्ति ।

परन्तु अभिनयवृत्तेः आरम्भे मैगी चेउङ्ग् इत्यस्याः बहु आलोचनानां आलोचनानां च सामना अभवत् । निर्देशकाः सामान्यतया मन्यन्ते यत् तस्याः रूपं खलु उत्कृष्टम् अस्ति, परन्तु तस्याः अभिनयकौशलं कच्चं अनुभवहीनं च अस्ति, सा च केवलं चलच्चित्रे काश्चन "कलश"-सदृशाः भूमिकाः कर्तुं शक्नोति

किञ्चित्कालं यावत् तया पर्दायां बहवः भूमिकाः कर्तव्याः आसन् ये केवलं सुन्दरमुखेन एव सम्भालितुं शक्यन्ते स्म, येन "पर्दे सुन्दरतमः कलशः" इति विडम्बनात्मकं उपाधिं प्राप्तवती

तदपि मैगी चेउङ्ग् अभिनेतृत्वस्य स्वप्नस्य अनुसरणं न त्यक्तवती । सा विनयेन स्वस्य वरिष्ठसहकारिभिः सह परामर्शं करोति, स्वस्य अभिनयकौशलस्य विषये कठिनतया अध्ययनं करोति, प्रत्येकं भूमिकां चिन्तयितुं अवगन्तुं च अथकं कार्यं करोति ।

अन्ते निरन्तरप्रयत्नेन तस्याः अभिनयकौशलस्य उन्नतिः अभवत्, सा कृश "कलश"-चतुष्कोणात् विच्छेदं कर्तुं आरब्धा, क्रमेण प्रेक्षकाणां, चलच्चित्रसमीक्षकाणां च मान्यतां प्राप्तवती

वोङ्ग कर-वाई इत्यनेन सह परिचयं कृत्वा करियरस्य शिखरस्य मार्गं आरभत

प्रसिद्धेन निर्देशकेन वोङ्ग कर-वाई इत्यनेन सह तस्याः साक्षात्कारस्य कारणेन मैगी चेउङ्ग इत्यस्याः कलात्मकवृत्तिः उड्डीयत । १९८८ तमे वर्षे वोङ्ग कर-वाई इत्यनेन स्वस्य प्रथमं चलच्चित्रं "डेस् आफ् बीइंग वाइल्ड" इति निर्देशितम्, यस्मिन् मैग्गी चेउङ्ग् इत्यनेन धनी बालिकारूपेण लघु भूमिका कृता । यद्यपि भारः बृहत् नासीत् तथापि वोङ्ग कर-वाई इत्यस्याः अद्वितीयस्वभावेन, आकर्षणेन च आकृष्टा अभवत् ।

ततः परं वोङ्ग कर-वाई इत्यनेन मैगी चेउङ्ग इत्यस्य उपयोगः अनेकेषु कृतिषु कृतः, यथा "डेस् आफ् बीइंग वाइल्ड्" इत्यस्य उत्तरकथा, लोकप्रियस्य "चुङ्ग्किङ्ग् एक्स्प्रेस्" इत्यस्य च । विशेषतः १९८८ तमे वर्षे निर्मितं "कार्मेन्" इति चलच्चित्रं मैगी चेउङ्ग् इत्यस्याः आधिकारिकशिखरस्य आरम्भः इति वक्तुं शक्यते ।

चलच्चित्रे सा स्वतन्त्रतायाः आकांक्षां कुर्वतः अल्पस्य व्यक्तिस्य आन्तरिकजगत् तेजस्वीरूपेण व्याख्यातवती, येन चरित्रं पूर्णशरीरं, सजीवं, अत्यन्तं संक्रामकं च अभवत्

मैगी चेउङ्ग् क्रमेण जीवनस्य केन्द्रमञ्चे पदानि स्थापयति स्म, तथा च क्रमशः "रुआन् लिङ्ग्यु", "सिट्बॉय", "३२ डिग्री सेल्सियस" इत्यादिषु चलच्चित्रेषु लोकप्रियं क्लासिकं भूमिकां निर्वहति स्म

२००४ तमे वर्षे अभिनयात् निवृत्ता यावत् सा पूर्वमेव सुप्रसिद्धा "मैन गॉड" आसीत् उद्योग। ।

प्रेमस्य कष्टमार्गः, प्रेमगहनं हस्तं धारयन्

यद्यपि मैगी चेउङ्ग इत्यस्याः करियरं पूर्णतया प्रचलति तथापि तस्याः प्रेमजीवनं सर्वदा एव विषयः अस्ति यः तस्याः कष्टं जनयति, बहिः जगतः च बहु ध्यानं आकर्षितवान् चलचित्रक्षेत्रे प्रवेशात् आरभ्य सा अभिनेतारः, निर्देशकाः, व्यापारिणः, अन्ये च विविधाः व्यक्तिः इत्यादिषु असंख्यकाण्डेषु उलझिता अस्ति ।

प्रथमः सम्बन्धः यः उजागरः अभवत् सः एरिक इत्यनेन सह आसीत्, यः ३ वर्षाणि यावत् वयसि आसीत् डोङ्गशेङ्गः घोटालाः सन्ति।

प्रत्येकस्य सम्बन्धस्य सम्मुखे मैगी चेउङ्ग् सर्वात्मना निराशा च भवति, सा च स्वप्रेमिणां महतीं पालनं करोति एतेन अधिकांशसम्बन्धानां दुःखदः समाप्तिः न भवति ।

अत्यन्तं सनसनीभूतं तस्याः विवाहः फ्रांसीसीनिर्देशिका ओलिविया अस्सायस् इत्यनेन सह । १९९८ तमे वर्षे सियोल्-नगरे विवाहः अभवत् मैगी चेउङ्ग् कतिपयवर्षेभ्यः स्वस्य करियरं त्यक्त्वा प्रेम्णा समर्पयितुं इच्छति स्म ।

परन्तु वर्षत्रयेण अन्तः एव तस्याः पतिः स्वसहायकायाः ​​सह सम्बन्धं कुर्वन् आसीत् इति ज्ञातम्, सत्यं ज्ञात्वा हृदयं विदारितम्, अन्ततः तलाकं प्राप्तवान् ।

पूर्वस्य प्रत्येकस्य काण्डस्य लक्ष्यस्य मुखात् द्रष्टुं शक्यते यत् मैगी चेउङ्गः खलु एकः परिश्रमी समर्पिता च प्रेमी अस्ति, परन्तु अन्ततः बहवः जनाः तस्याः भावनासु दृढतां सहितुं न शक्नुवन्ति।

१९९९ तमे वर्षे सा एकस्मिन् साक्षात्कारे अवदत् यत् "सम्बन्धेषु अहं कदापि बलं न आरक्षयामि, कठोरशब्दानां अधः परस्परं परिचर्या, पोषणं च भवति दुर्भाग्येन अन्ताः प्रायः असन्तोषजनकाः भवन्ति, तस्याः दागं च त्यजन्ति ।

निगमन

सम्भवतः यतोहि सा भावनात्मकरूपेण बहु दुःखं प्राप्नोत्, अथवा अन्यकारणानां कारणात्, मैगी चेउङ्ग् इत्यनेन स्वस्य निवृत्तिः घोषिता, दशकशः यावत् चलितस्य पर्दा-वृत्तेः विदाई च कृता । ततः परं १० वर्षाणाम् अधिकं यावत् सा सार्वजनिकरूपेण वा संचारमाध्यमेषु वा दुर्लभतया दृश्यते ।

अन्तर्जालमाध्यमेन प्रसारितस्य झुग्गी-वसति-क्षेत्रे किराणां क्रयणस्य मैगी चेउङ्ग-इत्यस्य छायाचित्रस्य समुच्चयः यावत् पुनः तस्याः वर्तमानस्थितेः विषये बहिः जगत् ध्यानं दत्तवान् फोटोमध्ये "मानशेन्" अतीव सरलतया वेषं धारयति, परन्तु तस्याः कृशः आकृतिः, गरिमापूर्णः व्यवहारः च अद्यापि दृश्यते । केचन नेटिजनाः अवदन् यत् एतत् नवीनतमं जीवनचित्रणं यत् सहस्राणि चलच्चित्रप्रशंसकानां चलच्चित्रराज्ञीनां च मध्ये लोकप्रियं जातम्।

वस्तुतः एषः दृश्यः मैग्गी चेउङ्ग इत्यस्याः स्वतन्त्रजीवनस्य अन्वेषणस्य अपि पुष्टिं करोति । सा सार्वजनिकरूपेण उक्तवती यत् सा पुनः यशः सौभाग्यस्य चिन्तां न करोति, केवलं आन्तरिकधनं निर्वाहयितुम्, निश्चिन्ता आत्मनः भवितुम् आशां करोति झुग्गी-वसतिषु गमनम् तस्याः भौतिकवस्तूनि मुक्तुं विकल्पः आसीत् ।

तस्याः सर्वान् अनुभवान् पश्चात् पश्यन् मैगी चेउङ्ग् इत्यस्याः आत्ममूल्यस्य अनुसरणं, दृढता च यथार्थतया प्रशंसनीयाः सन्ति । तानि दुःखानि तस्याः आत्मनः विषये दयां न जनयन्ति स्म, अपितु स्वतन्त्रतरं प्रामाणिकतरं च जीवनं साधयितुं प्रेरितवन्तः ।

अधुना सा अभिनयजीवने पूर्णतया न स्थगितवती सा २०१४ तमे वर्षे "इफ् आई डिड्न्ट हैव यू" इति एकलगीतं प्रकाशितवती यद्यपि तस्य सत्समीक्षाः न प्राप्ताः तथापि कदापि न स्थगयितुं कदापि न त्यक्तुं च तस्याः दृढता अपि प्रदर्शिता .

मार्गे मैगी चेउङ्ग इत्यस्याः स्वप्नेषु दृढता, जीवनस्य प्रति दृष्टिकोणं च प्रशंसनीयम् अस्ति । किं वा प्रथमवारं उद्योगे प्रवेशं कृत्वा अनेकानि विघ्नानि अतितर्तुं दृढता, अथवा भूमिकानां व्याख्यानं कृत्वा जीवने समावेशयितुं तस्य पश्चात् प्राप्तयः

अथवा तस्याः परवर्तीषु वर्षेषु शुद्धाभ्यन्तरस्वतन्त्रतायाः प्रति उदासीनता - एते सर्वे मैगी चेउङ्गस्य स्वतन्त्रस्त्रीरूपेण दृढतां बुद्धिं च दर्शयन्ति, साधारणजगति अद्वितीयं व्यक्तिगतं प्रकाशं प्रसारयन्ति।

एतत् एव अस्माकं कृते अभिनेत्री मैगी चेउङ्ग् इत्यनेन त्यक्तं आध्यात्मिकं चिह्नम्। मौनेन पुष्पाणां पुष्पतां प्रतीक्षमाणा, दृढतायाः माध्यमेन पुष्पितस्य साक्षी भूत्वा वर्षाणां अनुग्रहस्य अपमानस्य च उत्थान-अवस्थां गमिष्यति, परन्तु अन्ते सा स्वजीवने बहुमूल्यं स्वतन्त्रतां शान्तिं च प्राप्स्यति |.

यथा सा एकदा अवदत्- "मम वर्तमानजीवनशैली जीवनस्य प्रत्येकं विवरणं हृदयेन प्रशंसितुं, तस्य अनुभवं कर्तुं, तदर्थं कृतज्ञतां च धारयितुं च अस्ति।"

मैगी चेउङ्गस्य जीवनं उतार-चढावस्य, तेजस्वीतायाः च मिश्रणम् इति वर्णयितुं शक्यते । "पुष्पकलश" इति अपमानितायाः नूतनायाः अभिनेत्र्याः, यत्नशीलस्य अध्ययनस्य, धैर्यस्य च माध्यमेन सा अन्ततः चीनीयचलच्चित्रक्षेत्रे उत्कृष्टासु अभिनेत्रीषु अन्यतमा अभवत्

तस्याः व्यवसाये समर्पणं तस्याः प्रेमजीवने अपि विस्तारितम्, परन्तु सा प्रेमस्य कटुतां अपि अनुभवति स्म । अधुना, सा जीवनस्य अन्तिमानि वर्षाणि शान्तिपूर्वकं व्यतीतुं जीवनस्य प्रति सरलं आरामदायकं च मनोवृत्तिम् अचलत् ।