समाचारं

सेसिलिया चेउङ्गस्य माता दाई सैली १६ वर्षे गर्भवती अभवत्, चतुर्वारं विवाहिता, ५५ वर्षे तृतीयश्रेणीयाः चलच्चित्रे अपि नग्नः आसीत् ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मनोरञ्जन-उद्योगे कदापि "द्वितीय-पीढी-प्रसिद्धानां" विषये कथाः न्यूनाः न अभवन्, परन्तु यदि भवान् तेषां पृष्ठतः स्थितानां "सेलिब्रिटी-मातृणां" विषये चर्चां करोति तर्हि अद्यत्वे वयं सेसिलिया चेउङ्ग-मातुः विषये चर्चां करिष्यामः |. — दाई सैली, एकः "तारकमाता" यः स्वपुत्र्याः अपेक्षया अधिका पौराणिकः अस्ति

चित्राणि अन्तर्जालतः आगच्छन्ति

यदि भवन्तः दाई सैली इत्यस्याः जीवनस्य वर्णनार्थं एकस्य वर्णस्य उपयोगं कर्तुं अर्हन्ति तर्हि भवन्तः किं वर्णं चिन्वन्ति स्म? किं रागयुक्तं रक्तं किं गूढं बैंगनी ? सम्भवतः, न च, यतोहि दाई सैली इत्यस्याः जीवनं नाटकैः, विपर्ययैः, अप्रत्याशितैः च परिपूर्णं रङ्गिणं बहुरूपदर्शकं इव अस्ति

चत्वारि विवाहाः रङ्गिणः जीवनं च

दाई सैली इत्यस्याः प्रेमकथा अनेकेभ्यः टीवी-नाटकेभ्यः अपि अधिका रोमाञ्चकारी अस्ति, सा कुलम् चतुर्णां विवाहानां अनुभवं कृतवती, येषु प्रत्येकं विवाहः अद्भुतः आसीत्, परन्तु विच्छेदेन एव समाप्तः ।

चित्राणि अन्तर्जालतः आगच्छन्ति

प्रथमः विवाहः सेसिलिया चेउङ्ग् इत्यस्याः पित्रा झाङ्ग रेन्योङ्ग् इत्यनेन सह आसीत्, यस्य व्यक्तित्वं साहसिकं भवति, परन्तु अनिश्चितताभिः परिपूर्णम् अपि अस्ति .

तलाकस्य अनन्तरं दाई सैली विषादं न अनुभवति स्म, परन्तु शीघ्रमेव द्वितीयं विवाहं आरब्धवती अयं सम्बन्धः शूटिंग् स्टार इव आसीत्, लघुः चकाचौंधं जनयति च, परन्तु अन्ततः असफलतायां समाप्तः

तृतीयवारं दाई सैली अद्यापि प्रेम्णि विश्वासं कर्तुं चितवती, परन्तु दैवः तस्याः उपरि हास्यं कृतवान् इव अयं विवाहः अद्यापि तलाकस्य भाग्यात् पलायितुं न शक्तवान् ।

चित्राणि अन्तर्जालतः आगच्छन्ति

त्रयाणां विवाहानां विफलतायाः कारणात् २०१६ तमे वर्षे ५५ वर्षे पुनः विवाहभवने प्रविश्य स्वतः दशवर्षाधिकं कनिष्ठं प्रेमिणं विवाहितम् भार्याः युवपतयः च" स्वाभाविकतया अत्यन्तं हलचलं जनयति स्म

केचन जनाः वदन्ति यत् दाई सैली एकः "प्रेममस्तिष्कः" अस्ति यः प्रेम्णा सर्वदा चकाचौंधं प्राप्नोति; कोङ्गस्य मनोरञ्जन-उद्योगः

५५ वर्षे सः जीवनयापनार्थं तृतीयस्तरस्य चलच्चित्रं आव्हानं करोति वा “स्वस्थानं अतिक्रमितुं” वा?

चित्राणि अन्तर्जालतः आगच्छन्ति

२०१६ तमे वर्षे दाई शाली इत्यनेन आश्चर्यजनकः निर्णयः कृतः - तृतीयश्रेणीयाः चलच्चित्रे "द लेजेण्ड्" इति चलच्चित्रे अभिनयः कृतः ।

भवन्तः जानन्ति, तृतीयकचलच्चित्राणि मनोरञ्जनक्षेत्रे सर्वदा विवादास्पदं क्षेत्रं भवन्ति, परन्तु ५५ वर्षीयायाः दाई सैली इत्यनेन एषः मार्गः चितः।

केचन जनाः अनुमानं कृतवन्तः यत् सा धनं प्राप्तुं तत् कृतवती किन्तु तस्मिन् समये दाई सैली इत्यस्याः आर्थिकस्थितिः सुष्ठु नासीत् इति

चित्राणि अन्तर्जालतः आगच्छन्ति

बहिः जगतः संशयानां अनुमानानाञ्च सम्मुखे दाई सैली मौनम् अभवत्, किमपि प्रतिक्रियां न दत्तवती सा केवलं मौनेन चलचित्रस्य चलच्चित्रनिर्माणे समर्पितवती, व्यावहारिकक्रियाभिः च स्वस्य चयनं सिद्धवती

यद्यपि "रेडियो" इत्यनेन अन्ते चलच्चित्रक्षेत्रे अत्यधिकं व्याप्तिः न अभवत् तथापि दाई सैली इत्यस्याः साहसं, सफलता च जनानां मनसि गहनं प्रभावं त्यक्तवान्

तस्याः पुत्री सेसिलिया चेउङ्ग् इत्यस्याः कृते निःसंदेहं तस्याः मातुः निर्णयः महती आघातः आसीत्, या सर्वदा निम्नस्तरीयः आसीत्, सा स्वमातुः "साहसिक" व्यवहारं स्वीकुर्वितुं न शक्नोति स्म, एकदा मातुः पुत्री च सम्बन्धः हिमवत् पतितः

चित्राणि अन्तर्जालतः आगच्छन्ति

श्वशुराः "सहचराः" भवन्ति: दाई सैली-डेबोरा-योः "श्वश्रू-पुत्रयोः युद्धम्" ।

२००६ तमे वर्षे सेसिलिया चेउङ्ग्-निकोलस् त्से-योः विवाहदिवसः आसीत् माता डेबोरा

एकः स्वकीया चकचकितायुक्ता "ट्रेण्डी मम्" अस्ति, अपरः च एकः सुरुचिपूर्णः उदात्तः च "हाङ्गकाङ्ग-भगिनी" अस्ति ।

चित्राणि अन्तर्जालतः आगच्छन्ति

विवाहदिने दाई सैली अतिशयोक्तिपूर्णसामग्रीभिः सह भव्यं वेषं धारितवती, यत् दृश्ये दृश्यमानमात्रेण सर्वेषां ध्यानं आकर्षितवान्, यदा तु डेबोरा सुसज्जितं चेओङ्गसाम् चयनं कृतवती, यत् गरिमापूर्णं, सुरुचिपूर्णं च दृश्यते स्म

विवाहसमारोहे दैस्ली, डेबोरा च शिष्टं स्मितं निर्वाहितवन्तौ, परन्तु तेषां नेत्रयोः मध्ये "युद्धम्" उपस्थितानां माध्यमानां चक्षुषः पलायितुं न शक्तवन्तौ

विवाहानन्तरं दैस्ली-डेबोरा-योः सम्बन्धः मीडिया-जनतायाः च उष्णविषयः अभवत्, केचन जनाः अवदन् यत् ते "असङ्गताः" सन्ति, प्रायः जीवने तुच्छविषयेषु कलहं कुर्वन्ति स्म स्वसन्ततिशिक्षणे सहमतिम् अवाप्तवन्तः

चित्राणि अन्तर्जालतः आगच्छन्ति

परन्तु किमपि न भवतु, डेसाली, डेबोरा च स्वसन्ततिसुखार्थं स्वप्रयत्नाः कृतवन्तौ, तयोः मध्ये कथा अपि "फेङ्गजी लव्" इत्यस्य भागः अभवत् यस्य अवहेलना कर्तुं न शक्यते।

"फेङ्गझी" इत्यस्य तलाकस्य अनन्तरं द्वयोः मातृयोः स्वकीयाः अद्भुताः क्षणाः सन्ति

२०१२ तमे वर्षे सेसिलिया चेउङ्ग्, निकोलस् त्से च तलाकस्य घोषणां कृतवन्तौ, अन्ततः एषा प्रबलप्रेमकथा समाप्तवती, पूर्व "श्वशुरौ" सैली दाई, डेबोरा च अपि विभक्तौ ।

चित्राणि अन्तर्जालतः आगच्छन्ति

तलाकस्य अनन्तरं दाई सैली जीवनेन न ताडितवती सा सर्वं सकारात्मकतया आशावादेन च सम्मुखीकृतवती, व्यापारं आरब्धवती, यू चालकरूपेण अपि कार्यं कृतवती ।

दाई सैली इत्यनेन स्वकर्मणा सिद्धं कृतं यत् पञ्चाशत् वर्षाधिका अपि जीवनस्य उतार-चढावम् अनुभवति चेदपि सा अद्भुतरूपेण जीवितुं शक्नोति, स्वजीवनं च पूर्णतया जीवितुं शक्नोति।

डेबोरा शान्तजीवनं प्रति प्रत्यागन्तुं चितवती सा दुर्लभतया एव सार्वजनिकरूपेण दृश्यते स्म, पौत्रस्य परिचर्यायै अधिकं समयं ऊर्जां च समर्पयति स्म ।

चित्राणि अन्तर्जालतः आगच्छन्ति

मातृद्वयं भिन्नं जीवनशैलीं चिनोति स्म, परन्तु उभौ स्त्रियाः बलं स्वातन्त्र्यं च दर्शितवन्तौ, तेषां कथाः अस्मान् वदन्ति यत् कदा कुत्रापि न भवतु, अस्माभिः स्वयमेव भवितुं साहसं भवितुमर्हति, स्वस्य अद्भुतं जीवनं च जीवितुं अर्हति।