समाचारं

हू जिंग् - यतः सा एतावता सुन्दरी आसीत्, तस्मात् सा विदेशे धनीतमेन पुरुषेण दृष्टा आसीत् यत् सा शान्तिपूर्वकं निद्रां कर्तुं शक्नोति स्म ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदि केचन जनाः जीवनपर्यन्तं यथार्थं प्रेम्णः अन्वेषणं कर्तुं असमर्थाः भवन्ति तर्हि धनिककुटुम्बात् आगता चीनीय-अभिनेत्री हू जिंग् इत्यस्याः कृते सा निःसंदेहं स्वस्य श्रीमान् राइट्-महोदयेन सह मिलितुं नियतः अस्ति

२००५ तमे वर्षे लघुमनोरञ्जनसत्कारे स्वस्य करियरस्य शिखरं प्राप्तुं प्रवृत्ता अभिनेत्री प्रथमदृष्ट्या मलेशियादेशस्य धनिकव्यापारिणः झू झाओक्सियाङ्ग इत्यस्य प्रेम्णि अभवत्, अनेन पारराष्ट्रीयप्रेमस्य आख्यायिका आरब्धा

पानपक्षतः उत्पन्नः

२००५ तमे वर्षे शरदऋतुकाले एकस्मिन् दिने तस्मिन् समये वर्धमानः अभिनेत्री हू जिंग् इत्ययं निर्देशकेन एर् डोङ्गशेङ्ग् इत्यनेन लघुमनोरञ्जन-उद्योगस्य स्वागत-समारोहे भागं ग्रहीतुं आमन्त्रितः अस्मिन् अवसरे हू जिङ्ग् मलेशियादेशस्य धनिकव्यापारिणः झू झाओक्सियाङ्ग् इत्यनेन सह मिलितवान् ।

तस्मिन् समये झू झाओक्सियाङ्ग् इत्यस्य आयुः ३९ वर्षीयः आसीत्, यः हू जिङ्ग् इत्यस्मात् १२ वर्षाणि वयसि आसीत् । मलेशियादेशस्य धनिकतमस्य उत्तराधिकारी इति नाम्ना सः प्रारम्भिकेषु वर्षेषु पारिवारिकव्यापारे परिश्रमं कृत्वा धनिकधनसञ्चयं कृतवान् । यदा अहम् अस्मिन् समये चीनदेशम् आगतः तदा एकतः अहं केनचित् व्यापारिकविषयेषु व्यवहारं कुर्वन् आसीत्, अपरतः अहं मम जीवने वर्णं योजयितुं शक्नुवन्तं भागीदारं अपि अन्विष्यमाणः आसम्

हु जिंग् इत्यस्य दर्शनमात्रेण झू झाओक्सियाङ्गः तस्याः सौन्दर्येन आकृष्टः अभवत् । यद्यपि धनिककुटुम्बस्य अयं धनिकः मलेशियादेशीयः व्यापारी सफलः करियरः अस्ति तथापि सः हृदयेन सर्वदा कुंवारः एव आसीत् यदा सः एतादृशं उत्कृष्टस्वभावयुक्तां अभिनेत्रीं दृष्टवान् तदा सः तत्क्षणमेव भावविह्वलः अभवत् अतः, सः हू जिंग् इत्यनेन सह वार्तालापं प्रारब्धवान्, ततः शीघ्रमेव द्वयोः सजीवं वार्तालापः अभवत् ।

परिचयात् भावुकप्रेमपर्यन्तं

मूलतः केवलं शिष्टतायाः कारणात् सम्पर्कसूचनायाः आदानप्रदानं कृतवन्तौ जनाभ्यां शीघ्रमेव अनन्तरं अन्तरक्रियाणां कालखण्डे पारराष्ट्रीयरोमांसरूपेण विकसितौ यद्यपि द्वयोः कार्यवातावरणं जीवनवृत्तं च बहु भिन्नं भवति तथापि झू झाओक्सियाङ्गः एतेषां विषये सर्वथा चिन्तां न कृतवान्, अपितु तस्य स्थाने एतस्याः सुन्दरीयाः प्रियस्य च अभिनेत्र्याः अधिकसक्रियरूपेण अनुसरणं कृतवान्

ततः परं झू झाओक्सियाङ्गः प्रायः मलेशियादेशात् चीनदेशं प्रति निजीविमानैः हू जिंग्-नगरस्य दर्शनार्थं गच्छति स्म । ते चीनदेशस्य उच्चस्तरीयभोजनागारयोः एकत्र रात्रिभोजनं कुर्वन्ति स्म, नगरस्य चञ्चलमार्गेषु विहारं कुर्वन्ति स्म । झू झाओक्सियाङ्ग् इत्यनेन हू जिंग् इत्यस्य हृदयं विविधरीत्या जितुम् यथाशक्ति प्रयत्नः कृतः ।

यद्यपि हू जिङ्ग् इत्यस्याः प्रथमं काश्चन चिन्ताः आसन् तथापि सर्वथा झू झाओक्सियाङ्ग इत्यस्याः आयुः, स्थितिः च तस्याः आयुः, स्थितिः च तस्याः अपेक्षया बहु भिन्ना आसीत् । परन्तु झू झाओक्सियाङ्ग इत्यस्याः अदम्य-अनुसरणस्य अधीनं तस्याः हृदयं क्रमेण डुलति स्म । तौ अधिकाधिकं समयं यापयति, तयोः सम्बन्धः गभीरः गभीरः च भवति । अन्ते २००८ तमे वर्षे हू जिङ्ग्, झू झाओक्सियाङ्ग च आधिकारिकतया विवाहभवने प्रवेशं कृतवन्तौ ।

भव्य विवाह

२००८ तमे वर्षे सेप्टेम्बर्-मासस्य २७ दिनाङ्के अस्य बहुराष्ट्रीयदम्पत्योः मलेशिया-राजधानी-कुआलालम्पुर-नगरे सनसनीभूतं विलासिनी-विवाहः अभवत् ।

मलेशियादेशस्य मनोरञ्जन-उद्योगस्य इतिहासे अयं विवाहः बृहत्तमः इति वक्तुं शक्यते । राजनैतिकव्यापारमण्डलेभ्यः सहस्राणि प्रसिद्धाः जनाः उपस्थिताः आसन्, तस्य दृश्यं च अत्यन्तं दर्शनीयम् आसीत् ।

वधूः हू जिङ्ग् इत्यनेन कोटिरूप्यकाणां मूल्यस्य विवाहवेषस्य कुलम् ४ सेट् सज्जीकृताः, ये सर्वे अन्तर्राष्ट्रीयप्रसिद्धैः डिजाइनरैः निर्मिताः आसन् । विवाहस्य दृश्यम् अत्यन्तं भव्यरूपेण अलङ्कृतम् आसीत् नवविवाहिताः ५०० मीटर् दीर्घतया श्वेतगुलाबैः प्रशस्तस्य किरणसेतुस्य उपरि शनैः शनैः गत्वा भव्यं विवाहसमारोहं कृतवन्तः ।

अस्य विवाहस्य व्ययः ५ कोटि रिंगिट् यावत् आसीत्, येन मलेशियादेशे विवाहव्ययस्य नूतनः अभिलेखः निःसंदेहं स्थापितः । परन्तु अरब-अरब-रूप्यकाणां सम्पत्तियुक्तस्य झू झाओक्सियाङ्गस्य कृते एतत् निःसंदेहं सर्वाधिकं निष्कपटं दानम् अस्ति, यत् स्वपत्न्याः प्रति स्वस्य प्रेम्णः सम्मानं च प्रकटयति।

धनिककुटुम्बे प्रवेशं कृत्वा, कदापि स्वस्य करियरं न विस्मरन्

धनिककुटुम्बेषु विवाहं कुर्वतीनां बहवः महिलानां कृते ते प्रायः स्वस्य करियरं त्यक्त्वा पारिवारिकजीवने एव ध्यानं दातुं चयनं कुर्वन्ति । परन्तु हु जिङ्ग् इत्यनेन एतत् न कृतम् ।

विवाहानन्तरं हू जिङ्ग् मनोरञ्जन-उद्योगं सम्पूर्णतया न त्यक्तवती, अपितु स्वस्य करियरस्य विकासं निरन्तरं कृतवती । भर्तुः झू झाओक्सियाङ्ग् इत्यस्य प्रबलसमर्थनेन सा क्रमशः अनेकानां लोकप्रियानाम् टीवी-श्रृङ्खलानां चलच्चित्रनिर्माणे भागं गृहीतवती .

हू जिङ्ग् इत्यस्य मतं यत् यदि सा सम्पन्नकुटुम्बे विवाहं करोति चेदपि स्वतन्त्रा एव तिष्ठेत्, स्वस्य पोषणार्थं पूर्णतया अन्येषां उपरि अवलम्बनं न कर्तव्यम् । एषा दृढता न केवलं भर्तुः सम्मानं प्राप्तवान्, अपितु तस्याः करियरविकासे महतीः उपलब्धयः निरन्तरं सृजितुं शक्नोति स्म ।

पालनीयः पतिः

हु जिंग् इत्यस्याः कृते एतादृशं विचारशीलं पतिं मिलित्वा तस्याः जीवनस्य महत्तमं भाग्यं निःसंदेहम् ।

झू झाओक्सियाङ्गः स्वपत्न्याः आवश्यकतानां पालनं बहु सम्यक् जानाति । यथा, सः जानाति स्म यत् हू जिङ्ग् इत्यस्याः निद्रायाः गुणवत्तायाः उच्चाः आवश्यकताः सन्ति, अतः तस्याः विश्रामं न प्रभावितं कर्तुं सः टॉन्सिलेक्टोमी-शल्यक्रियायाः अपि उपक्रमं कृतवान् यद्यपि तस्य श्वसनस्य असुविधा भविष्यति तथापि सः तत् अविचलितः अकरोत् ।

तदतिरिक्तं यदा हू जिंगः चालकदलस्य चलच्चित्रं गृह्णाति स्म तदा झू झाओक्सियाङ्गः प्रायः प्रोत्साहनं समर्थनं च दातुं स्थले एव चालकदलस्य दर्शनं करोति स्म । सः जानाति स्म यत् तस्य भार्या उत्तमः अभिनेत्री अस्ति, अतः सः तस्याः कार्ये कदापि बाधां न कृतवान् । प्रत्युत यावत् हू जिंग् इत्यस्य उत्तमः प्रदर्शनस्य अवसरः भवति तावत् सः तां दृढतया प्रोत्साहयिष्यति, विविधाः सुविधाः च प्रदास्यति ।

एतेन विचारशीलव्यवहारेन हु जिंग् इत्यस्याः भर्तुः प्रेम्णः गहनतया अनुभूतिः अभवत् । फलतः सा एतत् विवाहं अधिकं पोषितवती, तयोः सम्बन्धः गभीरः गभीरः च अभवत् ।

नाम "दातिन्" तथा "दातु"।

तेषां करियर-उपार्जनानां अतिरिक्तं हू जिंग्-महोदयस्य तस्याः पतिस्य झू झाओक्सियाङ्ग्-इत्यस्य च विवाहितजीवने अपि बहु ध्यानं आकर्षितम् अस्ति ।

२०१० तमे वर्षे द्वितीयविवाहवार्षिकोत्सवस्य अवसरे मलेशियादेशस्य सुल्तानमहलस्य हू जिंग्, झू झाओक्सियाङ्ग च "दाटिन्" "दातु" इति नामाङ्कनं प्राप्तवन्तौ मलेशिया-राजपरिवारेण प्रदत्तं सर्वोच्चं मानद-उपाधिम् अस्ति एतत् पूर्वं कोऽपि चीनी-कलाकारः एतत् सम्मानं न प्राप्तवान् ।

अस्य बहुराष्ट्रीयधनदम्पत्योः सम्बन्धस्य एषा एव महती स्वीकृतिः इति निःसंदेहम् । यद्यपि तौ भिन्नसांस्कृतिकपृष्ठभूमितः आगतवन्तौ तथापि वर्षाणां यावत् मिलित्वा पूर्णतया सामञ्जस्यं कृत्वा मलेशिया-समाजस्य सुन्दरं दृश्यं जातम्

विंशति वर्षाणि माधुर्यं सदा तिष्ठति

अद्य हू जिंग् तस्याः पतिः झू झाओक्सियाङ्ग् च विवाहितौ २० वर्षाणि यावत् अभवन् । एतेषु दीर्घेषु वर्षेषु तेषां न केवलं गहनसम्बन्धः आसीत्, अपितु परस्परं आदरः, विचारः च आसीत् ।

यदा कदा काश्चन अप्रियवार्ताः बहिः आगच्छन्ति चेदपि दम्पत्योः सम्बन्धः पूर्ववत् प्रबलः एव इति निष्पद्यते । झू झाओक्सियाङ्ग् इत्यनेन सर्वदा हू जिंग् इत्यस्याः पालनं कृतम् अस्ति, विदेशे जीवनस्य प्रत्येकस्मिन् पक्षे अनुकूलतां प्राप्तुं साहाय्यं कृतम् । हू जिङ्ग् सर्वदा स्वस्य करियर-अनुसन्धानस्य आग्रहं कृतवती अस्ति, तयोः परस्परं समर्थनं भवति, अतः सुन्दरः सम्बन्धः निर्मीयते ।

एतादृशः पारराष्ट्रीयः सम्पन्नविवाहः असंख्यजनानाम् ईर्ष्यायाः विषयः अभवत् इति न संशयः । हू जिंग्, झू झाओक्सियाङ्ग च स्वस्य निश्छलप्रेमेण मार्मिकं प्रेममहाकाव्यं लिखितवन्तौ, यत्र "परीप्रेमस्य" एकस्य पश्चात् अन्यस्य विश्वस्य कृते मानदण्डाः निर्धारिताः ।

निगमन

परिचयात् प्रेम्णः पतनं यावत्, विवाहात् विंशतिवर्षपर्यन्तं एकत्र कार्यं कर्तुं यावत्, हू जिंग्-झू झाओक्सियाङ्गयोः पारराष्ट्रीय-समृद्ध-रोमान्स् निःसंदेहं असाधारणं प्रेम-कथा अस्ति

ते स्वस्य निष्कपटभावनानां, परस्परविचारस्य च उपयोगेन ईर्ष्याजनकं वैवाहिकजीवनं निर्मितवन्तः, असंख्यजनानाम् ईर्ष्यायाः विषयाः च अभवन् । एतेन न केवलं प्रेमस्य सामर्थ्यं सिद्धं भवति, अपितु जगति सुखी धनिकं च कुटुम्बं दर्शयति। मम विश्वासः अस्ति यत् तेषां कथाः निश्चितरूपेण अधिकाधिकजनानाम् सुखस्य अनुसरणं कर्तुं प्रेरणा, मानदण्डः च भविष्यन्ति।