समाचारं

"मार्गस्य गलत् पार्श्वे चालयन् महिलाचालकं मारयति" इति लैंड रोवरः गृहे एव निरुद्धः अस्ति वा? आधिकारिक प्रतिक्रिया

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतदिनेषु "किङ्ग्डाओ-लैण्ड-रोवर-महिला-चालकेन पङ्क्तौ कटयित्वा मार्गस्य गलत्-पार्श्वे कस्यचित् प्रहारः" इति घटना निरन्तरं ध्यानं आकर्षयति अन्तर्जालमाध्यमेषु महिलाचालकस्य वाङ्गस्य परिचयस्य, तस्याः गृहे निरोधस्य शङ्कायाः ​​च सूचनाः अपि निरन्तरं प्रसरन्ति ।

"प्रतिगामी कतार-कूदन-ताडन-घटना" अगस्त-मासस्य २८ दिनाङ्के प्रायः १३:०० वादने अभवत् । किङ्ग्डाओ लाओशान-जिल्लापुलिसस्य पूर्वप्रतिवेदनानुसारं ३८ वर्षीयः महिलाचालकः वाङ्गः विपरीतदिशि चालयति स्म यदा सा लाओशान-मण्डलस्य किङ्ग्शान-ग्रामस्य दृश्य-मञ्चस्य समीपे लैण्ड-रोवर-वाहनं चालयति स्म २६ वर्षीयः पुरुषः चालकः लिन् यः सामान्यतया विपरीतदिशि चालयति स्म , वाङ्गः कारात् अवतीर्य लिन् इत्यस्य अपमानं कृत्वा ताडितवान् ।

अन्वेषणानन्तरं ज्ञातं यत् वाङ्गस्य व्यवहारेण "चीनगणराज्यस्य जनसुरक्षाप्रशासनदण्डकानूनस्य" अनुच्छेदस्य ४२, ४३ च प्रावधानानाम् उल्लङ्घनं कृतम् अस्ति विधिनानुसारेण ।

परन्तु केचन नेटिजनाः अद्यैव एकं भिडियो प्रकाशितवन्तः यत् वाङ्गः, यः निरुद्धः इति सूचितः, सः वस्तुतः अद्यापि गृहे एव अस्ति, "गृहनिरोधः" च कार्यान्वितः इति। नेटिजनैः प्रकाशितस्य भिडियायाः अनुसारं वाङ्गः "गृहे निरुद्धः सन्" पुलिसनिगरानीयां यात्रां कर्तुं समर्थः अभवत् ।

ऑनलाइन प्रसारितानां सूचनानां विषये रेड स्टार न्यूजस्य एकः संवाददाता किङ्ग्डाओ-नगरस्य लाओशान्-मण्डलस्य हुइलिंग्-पुलिस-स्थानकं फ़ोनं कृतवान् एकः पुलिस-स्थानकस्य कर्मचारिणः संवाददातारं प्रति पुष्टिं कृतवान् यत् "वाङ्गः स्वस्य दण्डस्य निष्पादनं कुर्वन् निरुद्धः अस्ति। सः गृहे एव निरुद्धः नास्ति तथा च यथा नेटिजनाः अवदन् तथा इच्छानुसारं बहिः गन्तुं शक्नुवन्ति।"

पुलिस-स्थानकस्य कर्मचारिणा उक्तं यत्, ऑनलाइन-रूपेण प्रकाशितस्य भिडियो-सामग्री सत्यं नास्ति, परन्तु तस्य निरोधस्य विशिष्टं स्थानं जनसामान्यं प्रति न प्रकाशितम्। तस्मिन् एव काले रेड स्टार न्यूज इत्यस्य संवाददातारः अपि अवलोकितवन्तः यत् अन्तर्जालद्वारा प्रकाशितेषु प्रासंगिकेषु भिडियोषु बहवः वीथिचिह्नानि किङ्ग्डाओ-नगरस्य न सन्ति । द पेपर इत्यस्य अनुसारं लाओशान-जिल्लायातायातपुलिसब्रिगेडस्य कर्मचारिभिः पूर्वं उक्तं यत् ब्रिगेड् यातायातस्य उल्लङ्घनस्य कृते महिलाचालकानाम् दण्डं दास्यति, तत्क्षणमेव जनसामान्यं च सूचयिष्यति।

महिलाचालकस्य वाङ्गस्य व्यवहारस्य विषये लिन् महोदयः, यः पुरुषः चालकः ताडितः अभवत्, सः पूर्वं रेड स्टार न्यूज् इत्यस्य साक्षात्कारे अवदत् यत् सः अपीलं निरन्तरं करिष्यति, परपक्षेण सह मेलनं कर्तुं न विचारयिष्यति इति। सः द पेपर-पत्रिकायाः ​​साक्षात्कारे अपि प्रकटितवान् यत् सः चिकित्सायाम् ४००० युआन्-अधिकं व्ययितवान् इति अग्रिमः सोपानः प्रशासनिकसमीक्षायै आवेदनं करणं, कानूनद्वारा स्वस्य अधिकारस्य रक्षणं च भविष्यति ।