समाचारं

२१ वर्षीयः "अत्यन्तं सुन्दरः योद्धा भिक्षुः" किउ फेङ्गः कारदुर्घटने मृतः, तस्य भगिनी च दुर्घटनायाः परिणामं प्रकाशितवती

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"शाओलिन् भिक्षुः किउ फेङ्गस्य कारदुर्घटने मृत्युः" इति विषये नूतना प्रगतिः अभवत् ।ट्रकचालकः अनुज्ञापत्रं विना चालितवान्, राजमार्गे ओवरटेकिंग् लेन् इत्यत्र वाहनं निक्षिप्तवान्, पृष्ठभागस्य टकरावस्य मुख्यं दायित्वं स्वीकृतवान्

पूर्वसूचनानुसारं ७ अगस्तदिनाङ्के प्रातःकाले किउ फेङ्गः यस्मिन् ऑनलाइन-कार-हेलिंग्-कारे सवारः आसीत्, सः किउ-फेङ्ग्-नगरस्य ज़ुयोङ्ग-एक्सप्रेस्-मार्गे पृष्ठभागे ट्रक-दुर्घटने सम्मिलितः आसीत्, ततः ऑनलाइन-कार-हेलिंग्-चालकस्य मृत्युः अभवत् दौर्भाग्यवशात्‌।

▲शाओलिन् भिक्षु किउफेंग

रेड स्टार न्यूज इत्यनेन ज्ञातं यत् अद्यैव किउफेङ्ग् भगिन्या सामाजिकमञ्चे लाइव् श्रव्यप्रसारणेन यातायातदुर्घटनायाः परिणामान् प्रकटितवती यत् -दुर्घटनायां यः ट्रकः पृष्ठतः समाप्तः आसीत् सः जलस्य उच्चतापमानस्य कारणेन ओवरटेकिंग्-लेन्-मध्ये निरुद्धः आसीत्, पुच्छ-प्रकाशान्, द्वि-जम्प-प्रकाशान्, चेतावनी-चिह्नानि वा न प्रज्वलितवान्, ट्रकस्य चालकस्य अनुज्ञापत्रं निरस्तं जातम्, अतः सः वहति मुख्यदायित्वम् अस्ति तथा च सार्वजनिकसुरक्षाअङ्गैः निरुद्धः अस्ति।ऑनलाइन राइड-हेलिंग् चालकः समये उपायं कर्तुं असफलः अभवत्, येन गम्भीरः यातायातदुर्घटना अभवत्, दुर्घटनायाः गौणदायित्वं च वहति ।

२ सितम्बर् दिनाङ्के घटनास्थले राजमार्गयातायातपुलिसदलेन रेडस्टार न्यूजस्य संवाददातृभ्यः पुष्टिः कृता यत् भगिन्या किउफेङ्ग इत्यनेन वर्णिता सामग्री सत्या अस्ति।

रेड स्टार न्यूज् इत्यनेन ऑनलाइन राइड-हेलिंग् चालकस्य परिवारात् ज्ञातं यत् सम्प्रति प्रकरणस्य प्रक्रिया क्रियते, प्रकरणस्य बहिः जगति परिचयः असुविधाजनकः अस्ति।