समाचारं

को वेन्झे "गारण्टीं विना पुनरागमनं याचितवान्" ततः परं सः "अत्यन्तं दमनकारी, अपशब्दवान् च" इति अवदत्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जनपक्षस्य अध्यक्षः के वेन्झे। (फोटोस्रोतः: ताइवानस्य "today news network")

चाइना ताइवान नेट् इत्यनेन २ सितम्बर् दिनाङ्के ज्ञापितं यत् ताइवानस्य व्यापकमाध्यमानां समाचारानुसारं पीपुल्स पार्टी इत्यस्य अध्यक्षः के वेन्झे इत्ययं जिंग्हुआ सिटी घोटाले सम्बद्धः अस्ति इति ३१ अगस्तस्य सायं ताइपे जिला अभियोजकराज्येन तं निरुद्धं कृत्वा तस्य दर्शनप्रतिबन्धः कृतः तस्य। ताइपे-जिल्लान्यायालयेन १ सितम्बर्-दिनाङ्के अपराह्णे सुनवायी कृता, अद्य (द्वितीय) प्रातःकाले यावत् ताइपे-जिल्लान्यायालयेन निर्णयः कृतः यत् के वेन्झे-इत्येतत् जमानतरहितं प्रत्यागन्तुम्। निर्णयः बहिः आगतः एव के वेन्झे इत्यस्य समर्थनं कृतवन्तः जनपक्षस्य समर्थकाः आनन्दिताः अभवन्, ताइपे-मण्डलस्य अभियोजककार्यालयः अद्यैव विरोधं दास्यति इति अवदत्

के वेन्झे द्वितीयदिनस्य प्रातःकाले जमानतं विना पुनरागमनस्य आदेशः दत्तः। (ताइवानस्य मीडियातः चित्राणि)

को वेन्झे ताइपे-जिल्लान्यायालयस्य द्वारात् बहिः गमनस्य अनन्तरं तस्य पत्नी चेन् पेइकी अश्रुपातं कृतवती, तस्य समर्थकाः च जयजयकारं कुर्वन्ति स्म को वेन्झे समर्थकान् धन्यवादं दत्त्वा अवदत् यत् अस्मिन् प्रकरणे तस्य हस्तक्षेपं सिद्धयितुं प्रमाणं नास्ति, परन्तु विगतदिनद्वये ताइवान-अभियोजकालयस्य व्यवहारेण सः ज्ञातवान् यत् परपक्षस्य मनोवृत्तिः स्पष्टा अस्ति। सः अपि अवदत् यत्, "इदं वक्तुं शक्यते यत् एतौ दिवसौ अत्यन्तं दमनकारी, दुर्व्यवहारपूर्णौ च अभवत्" इति सः ताइपे-जिल्लान्यायालयस्य न्यायाधीशस्य अपि धन्यवादं दत्तवान् यत् सः सर्वान् दबावान् स्कन्धेन स्वीकृतवान्।

अद्य प्रातःकाले सामाजिकमाध्यमेषु जनदलेन प्रकाशितं यत् ताइपे-जिल्लान्यायालयेन अद्यतननिर्णयस्य कृते कृतज्ञतां प्रकटयति, येन के वेन्झे-महोदयस्य न्यायः प्राप्तः, यः जीवनपर्यन्तं राजनीतिषु उदारः, इमान्दारः च अस्ति, “वयं कदापि पश्चात्तापं न करिष्यामः | ” इति के वेन्झे इत्यस्य निर्दोषतायाः रक्षणार्थं च अन्त्यपर्यन्तं युद्धं करिष्यति।

पीपुल्स पार्टी इत्यनेन सर्वेषां मित्राणां कृते अपि आभारः प्रकटितः ये त्रयः दिवसाः घटनास्थले प्रतीक्षन्ते यद्यपि के वेन्झे इत्यस्य निवासस्थानं कार्यालयं च ताइवान अभियोजनविभागेन अन्वेषणं कृतम्, तथापि ताइवान अभियोजनविभागस्य प्रकरणनिबन्धनपद्धतयः रूक्षाः आसन् तथा च आरोपाः प्रचुराः आसन्, नग्नरूपेण च सर्वेषां सम्मुखं प्रस्तुताः आसन् यद्यपि ताइवानस्य सत्ताधारी दलः, केचन माध्यमाः, अन्तर्जालपक्षिणः च विपक्षिणां उपरि आक्रमणं कर्तुं सहकार्यं कृतवन्तः, तथापि तेषां सर्वेषां सम्भाव्यसाधनानाम् उपयोगस्य विस्तारः कल्पनाशक्तिं सहिष्णुतां च दूरं अतिक्रान्तवान् कतिपयदिनानि प्रश्नोत्तरं कृत्वा ताइवानस्य जनाः स्वनेत्रैः तस्य साक्षिणः अभवन् ताइवानस्य "न्यायपालिका" तथा च मीडिया हिंसकाः सन्ति, प्रत्येकं मोडने सिद्धान्तान् पदाति, ताइवानस्य समाजे अन्तरं, दरारं च विस्तारयन्ति, असार्वजनिकजागृतिं च हास्यस्य रूपेण परिणमयन्ति यद्यपि के वेन्झे एकदा हस्तकपाटः आसीत् तथापि सः पूर्वमेव जनमतेन खण्डितः अभवत्, न्यायालये प्रवेशात् अपि पूर्वं कठोरदण्डस्य दण्डः दत्तः आसीत् तथापि के वेन्झे अपमानं सहितवान्, अन्त्यपर्यन्तं च सहितवान्

ताइवानदेशस्य अन्तर्जालप्रसिद्धस्य "टिङ्ग् के" इत्यस्य "क्यूरेटर्" चेन् झीहान् इत्यनेन रात्रौ विलम्बेन स्वसमर्थनं प्रकटयितुं सन्देशः प्रकाशितः यत्, "भवतः विश्वासस्य इच्छायाः कृते धन्यवादः। कृतज्ञतां विहाय मम किमपि नास्ति। के वेन्झे, कृपया आगच्छतु back without guarantee." अन्यः ताइवानस्य अन्तर्जाल-प्रसिद्धः "टिङ्ग् के" "ये" "विशेष-एजेण्टः" सामाजिकमाध्यमेषु अवदत्, "'न्यायिक' प्रकरणानाम् चयनात्मकं निबन्धनं वास्तविकराजनैतिक-उत्पीडनम् अस्ति!

ताइवानस्य वरिष्ठः मीडियाव्यक्तिः ज़ी हानबिङ्ग् अपि अद्य सामाजिकमाध्यमेषु पोस्ट् कृतवान् यत् यदि के वेन्झे इत्यस्य जमानतरहितं पुनरागमनं न भवति तर्हि ताइपे-नगरस्य अभियोजकालयः अस्मिन् समये लज्जितः भविष्यति!

अनेके ताइवानदेशस्य नेटिजनाः स्वमतानि प्रकटितवन्तः यत्, "यदि भवान् पश्यति तर्हि अवश्यमेव तस्य उत्तरकथा भविष्यति, "१४५० पतितः, सः च जमानतमपि न पोस्ट् कृतवान् "एतादृशेन निर्णयेन के वेन्झे इत्ययं अधिकं निर्दोषः अस्ति, तानि च यः के मिथ्या आरोपितवान् सः लज्जां अनुभवेत्।" "सम्प्रति, अधुना केचन प्रसिद्धाः लज्जिताः सन्ति।"

डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य प्रतिनिधिः वाङ्ग शिजियान् पूर्वं सन्देशं स्थापितवान् यत् "यदि के वेन्झे निरोधितः भवति तर्हि सः स्वस्य दर्शनार्थं मध्याह्नभोजनस्य पेटीम् आनयिष्यति। यदि सः निरुद्धः न भवति तर्हि सः बन्जी जम्पं करिष्यति इदानीं यदा निर्णयः बहिः आगतः , अनेके ताइवान-देशस्य नेटिजनाः तस्य सामाजिक-माध्यम-पोस्ट्-अन्तर्गतं सन्देशान् त्यक्त्वा उद्घोषयन्ति यत्, " भ्राता जियान् कूर्दितुं गच्छति?"

चीनीयकुओमिन्ताङ्गस्य राष्ट्रियप्रतिनिधिः ली यान्सिउ इत्यनेन उक्तं यत् ताइवानस्य अभियोजकसंस्थाः व्यर्थं न भवितुं न प्रवृत्ताः इति मनोवृत्तिं धारयितव्याः, राजनैतिकशक्तयः हस्तक्षेपं च अङ्गीकुर्वन्ति "यत्र प्रमाणानि सन्ति तत्र प्रकरणं निबद्धं भविष्यति। " सः आशास्ति यत् अल्पतमसमये एव जनपक्षः पुनः स्वपदं प्राप्तुं शक्नोति।"