समाचारं

kuomintang comments on "के वेन्झे कृपया गारण्टी विना प्रत्यागच्छन्तु"।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ३१ दिनाङ्के ताइपे-नगरस्य अभियोजकाः ताइवान-जनपक्षस्य अध्यक्षं को वेन्झे-इत्येतत् भ्रष्टाचारस्य, कर्तव्यस्य उल्लङ्घनस्य, घूसग्रहणस्य च आरोपेण न्यायालये आवेदनं कृतवन्तः २ सितम्बर् दिनाङ्के प्रातःकाले ताइपे-जिल्लान्यायालयेन के वेन्झे इत्यस्य आपराधिकशङ्का गम्भीरः इति अभियोजनपक्षः स्थापयितुं न शक्नोति इति विश्वासं कृत्वा जमानतं विना पुनः प्रेषितः इति निर्णयः कृतः तस्य प्रतिक्रियारूपेण ताइपे-नगरस्य अभियोजकाः विरोधं दास्यन्ति इति अवदन् ।

२ सितम्बर् दिनाङ्के प्रातःकाले के वेन्झे (वामभागे) जमानतं विना मुक्तः सन् ताइपे-जिल्लान्यायालयात् बहिः गतः । स्रोतः - ताइवान संयुक्त समाचार संजालः

तदतिरिक्तं अस्मिन् एव प्रकरणे अन्यः प्रतिवादी ताइपे-नगरस्य पूर्व-उपमेयरः पेङ्ग् जेन्शेङ्ग् इत्यस्य अनुमतिं विना निरुद्धः भवितुं अनुमतिः प्राप्ता ।

को वेन्झे ताइपे-नगरस्य मेयरत्वेन बीजिंग-हुआचेङ्ग-फ्लोर्-एरिया-अनुपात-धोखाधड़ी-प्रकरणे सम्बद्धः इति आरोपः आसीत्, अद्यैव ताइवान-देशस्य भ्रष्टाचार-विरोधी-एककेन अस्य प्रकरणस्य अन्वेषणं निरन्तरं कृतम् अस्ति ३० अगस्तदिनाङ्के ताइपे-जिल्ला-अभियोजककार्यालयः, लोकतान्त्रिक-प्रगतिशील-पक्षस्य भ्रष्टाचार-विरुद्ध-स्वतन्त्र-आयोगः च के वेन्झे-इत्येतत् प्रश्नार्थं दूरं नीतवन्तः

चाइना टाइम्स् न्यूज् इत्यादीनां ताइवानदेशस्य मीडियानां अनुसारं के वेन्झे इत्यस्य गारण्टीं विना पुनरागमनाय कथितस्य अनन्तरं पीपुल्स पार्टी इत्यस्य मनोबलं बहु वर्धितम् अस्ति। अस्मिन् विषये चीनीयस्य कुओमिन्ताङ्ग-सांस्कृतिकसञ्चारसमितेः अध्यक्षः जनमतस्य प्रतिनिधिः च ली यान्सिउ इत्यनेन उक्तं यत् सः आशास्ति यत् ताइवानस्य विधायिकायाः ​​निकायः अल्पतमसमये एव स्वपदं पुनः प्राप्तुं शक्नोति इति विपक्षेण सह सहकार्यं कर्तुं कदापि न संकुचति।

ली यान्सिउ इत्यनेन उक्तं यत् को वेन्झे इत्यस्य जमानत विना पुनरागमनस्य अनुरोधः ताइपे अभियोजकानाम् मुखस्य थप्पड़ः आसीत् इति भाति यत् अभियोजकाः अद्यकाले मीडियाद्वारा बहुधा अफवाः कृतवन्तः, परन्तु वस्तुतः हस्ते स्थापिताः प्रमाणाः सीमिताः सन्ति। न्यायालयस्य निर्णयस्य कारणम् अपि अभियोजकस्य दोषाणां स्मरणार्थम् आसीत्, अन्यथा अभियोजकस्य अभियोजनार्थं त्वरितम् गमनम् विनाशकारी भविष्यति यतः अभियोजकः न्यायालये विरोधं दाखिलवान्, अतः वयं अभियोजकस्य अन्वेषणकार्याणां सम्मानं कुर्मः, परन्तु वयम् अपि अपीलं कर्तुम् इच्छामः यत् एषः प्रकरणः एकः प्रमुखः प्रकरणः अस्ति यः जनस्य ध्यानं आकर्षयति विगतदिनद्वये, अन्वेषणात् आरभ्य गिरफ्तारीपर्यन्तं निरोधप्रक्रियापर्यन्तं , कानूनीवृत्तानाम् अपि भिन्नाः मताः सन्ति, यस्य अर्थः अस्ति यत् अस्य प्रकरणस्य अन्वेषणप्रक्रिया न केवलं के वेन्झे इत्यस्य प्रतिष्ठां सम्मिलितवती, अपितु न्यायपालिकायां ताइवानस्य जनानां विश्वासस्य पुनर्निर्माणस्य कुञ्जी अपि अस्ति।