समाचारं

"तदा मा यिंग-जेउ इत्यस्य अनुसरणस्य प्रक्षेपवक्रता अधुना के वेन्झे इत्यस्य मार्गस्य सदृशी अस्ति।"

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिङ्ग्हुआ-नगरस्य काण्डे नूतनाः घटनाः सन्ति, पीपुल्स-पार्टि-सङ्घस्य अध्यक्षः के वेन्झे-इत्यस्य मुक्तिः अपि अभवत् । मा यिंग-जेओउ फाउण्डेशनस्य मुख्यकार्यकारी जिओ ज़ुसेन् इत्यनेन २ सितम्बर् दिनाङ्के के वेन्झे-प्रकरणस्य विषये चर्चा कृता ।

चाइना टाइम्स् न्यूज इत्यस्य अनुसारं मा यिंग-जेओउ फाउण्डेशनस्य मुख्यकार्यकारी जिओ ज़ुसेन् इत्यनेन २ सितम्बर् दिनाङ्के विशेषसाक्षात्कारे उक्तं यत् लाई चिङ्ग्-ते इत्यनेन कार्यभारग्रहणात् परं यत् कृतं तत् ताइवानस्य "विधायकयुआन्" इत्यस्य बहुमतस्य विच्छेदनं कृतम् अस्ति सः नीलशुक्लयोः सहकार्यं कर्तव्यं, विकल्पः नास्ति इति सः बोधितवान् ।

जिओ ज़ुसेन् इत्यनेन दर्शितं यत् न्यायपालिकाद्वारा मा यिंग-जेउ इत्यस्य अनुसरणस्य प्रक्षेपवक्रता इदानीं के वेन्झे इत्यस्य प्रक्षेपवक्रतायाः सदृशी एव अस्ति । प्रथमं, डेमोक्रेटिक प्रोग्रेसिव पार्टी भ्रष्टाचारस्य अपराधबोधस्य च वातावरणं निर्मातुं विशिष्टसाप्ताहिकपत्रिकाणां कृते वार्ताम् अङ्गीकृतवान्; jeou stood there for 14 hours , के वेन्झे ३ दिवसेषु ३ रात्रौ च प्रवृत्तः, अभिलेखं स्थापितवान् ।

जिओ ज़ुसेन् इत्यनेन उक्तं यत् डीपीपी-अधिकारिणः "विपक्ष-दलस्य" महत्त्वपूर्णानां व्यक्तिनां मृगयाम् इच्छन्ति ।तदा मा यिंग-जेओउ इत्यस्मात् आरभ्य अधुना के वेन्झे-पर्यन्तं प्रक्षेपवक्रता समाना एव अस्ति। मा यिंग-जेउ सर्वेषु प्रकरणेषु दोषी नासीत्, परन्तु ये अभियोजकाः तस्य अभियोगं कृतवन्तः तेषां पदोन्नतिः अभवत् अत एव वर्तमानाः अभियोजकाः के वेन्झे इत्यस्य विरुद्धं अभियोगं कर्तुम् इच्छन्ति, यतः तेषां पदोन्नतिः अवश्यमेव भविष्यति।

जिओ ज़ुसेन् उल्लेखितवान् यत् नील-श्वेत-असहमतात् राजनैतिकदान-प्रकरणपर्यन्तं के वेन्झे हुआङ्ग-शान्शान्-इत्यनेन सह व्यवहारं न कृतवान्, अधुनापि सः तस्याः उपरि एतावत् विश्वासं करोति, तस्य मृदुकर्णाः च के वेन्झे-राजनीतेः दुर्बलताः सन्ति के न प्रत्यागतवान् home after being invited back without guarantee, but first विषयेषु चर्चां कर्तुं सीधा हुआङ्ग शान्शान् इत्यस्य गृहं गन्तुं के वेन्झे इत्यस्य राजनैतिकरूपेण ध्यानं दातव्यम् इति विषयः।

को वेन्झे ताइपे-नगरस्य मेयरत्वेन बीजिंग-हुआचेङ्ग-फ्लोर्-एरिया-अनुपात-धोखाधड़ी-प्रकरणे सम्बद्धः इति आरोपः आसीत्, अद्यैव ताइवान-देशस्य भ्रष्टाचार-विरोधी-एककेन अस्य प्रकरणस्य अन्वेषणं निरन्तरं कृतम् अस्ति ३० अगस्तदिनाङ्के ताइपे-जिल्ला-अभियोजककार्यालयः, लोकतान्त्रिक-प्रगतिशील-पक्षस्य भ्रष्टाचार-विरुद्ध-स्वतन्त्र-आयोगः च के वेन्झे-इत्येतत् प्रश्नार्थं दूरं नीतवन्तः

अगस्तमासस्य ३१ दिनाङ्के ताइपे-नगरस्य अभियोजकाः ताइवान-जनपक्षस्य अध्यक्षं को वेन्झे-इत्येतत् भ्रष्टाचारस्य, कर्तव्यस्य उल्लङ्घनस्य, घूसग्रहणस्य च आरोपेण न्यायालये आवेदनं कृतवन्तः २ सितम्बर् दिनाङ्के प्रातःकाले ताइपे-जिल्लान्यायालयेन के वेन्झे इत्यस्य आपराधिकशङ्का गम्भीरः इति अभियोजनपक्षः स्थापयितुं न शक्नोति इति विश्वासं कृत्वा जमानतं विना पुनः प्रेषितः इति निर्णयः कृतः तस्य प्रतिक्रियारूपेण ताइपे-नगरस्य अभियोजकाः विरोधं दास्यन्ति इति अवदन् ।