समाचारं

लोकसुरक्षाब्यूरो इत्यस्य उपनिदेशकः विवाहकाले स्वपत्न्याः वञ्चनं कृत्वा साधारणपुलिसरूपेण अवनतिम् अकरोत्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव युन्नान्-नगरस्य होङ्गहे-प्रान्तस्य लुक्सी-मण्डलस्य २४ वर्षीयायाः जिओ मेङ्ग् (छद्मनाम) इत्यस्याः सूचना अस्ति यत् काउण्टी-नगरस्य जनसुरक्षा-ब्यूरो-इत्यस्य उपनिदेशकः यू-इत्यनेन विवाहकाले तस्याः वञ्चनं कृतम् सितम्बर् २ दिनाङ्के लुक्सी काउण्टी जनसुरक्षाब्यूरो इत्यस्य एकः आधिकारिकः व्यक्तिः द पेपर इत्यस्मै पुष्टिं कृतवान् यत् काउण्टी कमीशन फ़ॉर् डिसिप्लिन इन्स्पेक्शन् इत्यनेन यू इत्यनेन सह नियमानाम् अनुसारं घोररूपेण व्यवहारः कृतः: सः उपनिदेशकपदात् निष्कासितः अभवत्, अन्तः गम्भीरं चेतावनी च दत्ता दलम् । सम्प्रति युः साधारणपुलिसपदाधिकारित्वेन अवनतः अस्ति ।

जिओमेङ्ग् इत्यनेन उक्तं यत् २०२० तमस्य वर्षस्य जूनमासात् आरभ्य सा लुक्सी काउण्टी जनसुरक्षाब्यूरो इत्यस्य एकस्मिन् पुलिस स्टेशने सहायकपुलिसपदाधिकारिणीरूपेण कार्यं कृतवती अस्ति, सा पुलिस स्टेशनस्य प्रभारी उपनिदेशकं यू इत्यनेन सह मिलितवती, अनन्तरं सा बहुविधसम्बन्धाः अभवन् सा वञ्चिता इति बहिः। सा अस्मिन् वर्षे क्रमशः मार्च-जून-मासे प्रासंगिकविभागेभ्यः "किङ्ग्फेङ्ग युन्नान्"-मञ्चस्य माध्यमेन च यू-इत्यस्य सूचनां दत्तवती ।

“एषः विषयः निबद्धः अस्ति” इति २ सेप्टेम्बर्-दिनाङ्के प्रातःकाले तत्र सम्बद्धः व्यक्तिः द पेपर-पत्रिकायाः ​​समीपे अवदत् यत् क्षियाओ मेङ्गः खलु तीव्रविषादग्रस्तः अस्ति ।

लुक्सी काउण्टी जनसुरक्षाब्यूरो इत्यस्य एकः आधिकारिकः स्रोतः द पेपर इत्यस्मै पुष्टिं कृतवान् यत् यू इत्यस्य जिओ मेङ्ग इत्यस्य डेटिङ्ग् इत्यस्मात् पूर्वं परिवारः अवश्यमेव आसीत् । यू औषधं सेवित्वा आत्महत्याम् अकरोत् इति दृष्ट्वा ज़ियाओमेङ्ग् १२० इत्यस्मै साहाय्यार्थं आहूतवती । घटनां ज्ञात्वा तत्क्षणमेव ब्यूरो-नेतृभिः यु-सह बहुवारं गम्भीर-वार्तालापः कृतः, तस्य समस्यां सम्यक् निबद्धुं आग्रहः कृतः, स्पष्टतया च अनुशासनात्मकं अवैध-व्यवहारं वा न कर्तव्यम् इति अपेक्षितम् तदनन्तरं अनुशासननिरीक्षणस्य काउण्टीआयोगेन अन्वेषणे हस्तक्षेपः कृतः तथा च यू इत्यनेन सह नियमानाम् अनुसारं भृशं व्यवहारः कृतः : सः उपनिदेशकपदात् निरस्तः अभवत् तथा च दलस्य अन्तः गम्भीरं चेतावनी दत्ता सम्प्रति युः साधारणपुलिसपदाधिकारित्वेन अवनतः अस्ति ।

उपर्युक्तः आधिकारिकः व्यक्तिः अवदत् यत् यु इत्यस्य कृते संस्थायाः दण्डः तुल्यकालिकः तीव्रः अस्ति, तथा च सा समानसमस्यानां प्रति शून्यसहिष्णुतायाः मनोवृत्तिं स्वीकुर्यात्, कदापि तं न सहते, न वा समायोजयिष्यति इति पुलिसबलस्य शिक्षां प्रबन्धनं च अधिकं सुदृढं कर्तुं एतत् प्रकरणं पाठरूपेण उपयुज्यते।