समाचारं

प्रातः २ वादनस्य अनन्तरं क्रीडा समाप्तवती झेङ्ग किन्वेन् इत्यस्य क्रीडा अभिलेखं स्थापितवान्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य यूएस ओपन-महिला-एकल-क्रीडायाः चतुर्थ-परिक्रमस्य फोकस-क्रीडायां बीजिंग-समये २ सितम्बर्-दिनाङ्के झेङ्ग-किन्वेन्-इत्यनेन वेकिच्-इत्येतत् ७-६(२), ४-६, ६-२ इति स्कोरेन २-१ इति बृहत् स्कोरेन पराजितम् , यू.एस. सा ली ना इत्यस्य पश्चात् चीनीयटेनिस् एसोसिएशन् इत्यस्य द्वितीया खिलाडी अपि अभवत् यया न्यूनातिन्यूनं त्रीणि वाराः ग्राण्डस्लैम् एकलक्रीडायाः क्वार्टर्फाइनल्-क्रीडायां प्रवेशः अभवत् ।
यदा क्रीडा समाप्तवती तदा अमेरिकादेशस्य न्यूयोर्कनगरे अर्धरात्रे एव आसीत्, समयः च प्रातः २ वादनात् अतीतः एव आसीत् । अनेन यूएस ओपन-क्रीडायाः इतिहासे महिला-क्रीडायाः नवीनतम-समाप्तेः अभिलेखः अपि निर्मितः ।
अस्य कठिनयुद्धस्य अनन्तरं झेङ्ग् किन्वेन् इत्यनेन उक्तं यत् सः एतादृशानां विलम्बितक्रीडाणां अभ्यस्तः अस्ति, सर्वेषां प्रशंसकानां समर्थनार्थं धन्यवादं च दत्तवान् ।
झेङ्ग किन्वेन् प्रेक्षकाणां अभिवादनं कृतवान्। सिन्हुआ न्यूज एजेन्सी फोटोसायंक्रीडाविषयस्य उल्लेखं कुर्वन् मया पूर्वं घटितस्य प्रकरणस्य उल्लेखः कर्तव्यः । कतिपयदिनानि पूर्वं झेङ्ग किन्वेन् वर्षद्वयात् पूर्वं यूएस ओपन-क्रीडायां निमेयर-विरुद्धं पराजितः इति दृश्यं स्मरणं कृतवान् यत् सः क्रीडाङ्गणे एकान्ते उपविश्य एकघण्टां यावत् रोदिति इति यतः सा विजयं प्राप्तुं शक्नोति इति चिन्तितवती, परन्तु अन्ते तस्याः हानिः तदानीन्तनस्य रात्रौ क्रीडायाः अयोग्यतायाः अपि सम्बन्धी आसीत् । कतिपयवर्षेभ्यः प्रशिक्षणानन्तरं झेङ्ग किन्वेन् विभिन्नस्थलस्य परिस्थितीनां सामना कर्तुं समर्थः अस्ति । वर्षद्वयेन यूएस ओपन-क्रीडायां झेङ्ग-किन्वेन्-इत्यस्य वृद्धिः परिवर्तनं च दृष्टम् ।
चतुर्थे दौरस्य वेकिच्-विरुद्धं मेलनं पश्यन् झेङ्ग् किन्वेन् अवदत् यत्, "वेकिच् इत्यस्य निवारणं कठिनम् आसीत् । सा मयि बहु दबावं स्थापयति स्म, अतीव आक्रामकरूपेण च क्रीडति स्म । रोलाण्ड् गारोस् इत्यत्र अहं स्थितिं नियन्त्रितवान् । , एतत् क कठिनं क्रीडा, परन्तु विजयं मया आनन्दितम्” इति ।
प्रतिवेदन/प्रतिक्रिया