समाचारं

हार्बिन्-नगरस्य पञ्चम-अस्पताले २०२४ तमे वर्षे हार्बिन्-विद्यालय-स्वास्थ्य-कार्य-सम्मेलने भागं गृहीतवान्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हेलोङ्गजियाङ्गसमाचारः, ३० अगस्तः (गाओ जुन्झेन्, झोउ झिहान) २९ अगस्तदिनाङ्के २०२४ तमे वर्षे हार्बिन् विद्यालयस्वास्थ्यकार्यसम्मेलनं हार्बिन् नम्बर ३ मध्यविद्यालये आयोजितम्। अस्माकं नगरस्य विद्यालयस्य स्वास्थ्यकार्यस्य सहायतार्थं स्कोलियोसिस सुधारकेन्द्रस्य उपनिदेशकः हार्बिन् पञ्चमस्य अस्पतालस्य पुनर्वासचिकित्साविभागस्य प्रमुखः च सन जिओलेई सभायां उपस्थितः भूत्वा व्याख्यानानि दत्तवान्।
मम देशे स्थूलतायाः, दूरदर्शनस्य च अनन्तरं बालकानां किशोराणां च स्वास्थ्यं संकटग्रस्तं कुर्वन् तृतीयः प्रमुखः रोगः स्कोलियोसिस् अभवत् । स्कोलियोसिसः न केवलं मेरुदण्डस्य स्वरूपे विकृतिं जनयिष्यति तथा च बालकं हीनतां दास्यति, अपितु बालस्य गतिशीलतां कार्यं च प्रभावितं करिष्यति, अपि च हृदयस्य, फुफ्फुसस्य च इत्यादीनां अन्येषां अङ्गानाम्, तंत्रिकानां च संपीडनं क्षतिं च करिष्यति, प्रभावितं करोति बालस्य जीवनम् । अतः अस्य रोगस्य विकासं निवारयितुं स्कोलियोसिसस्य मानकीकृतपरीक्षणं विशेषतया महत्त्वपूर्णम् अस्ति ।
सभायां सन जिओलेई इत्यनेन "स्कोलियोसिस मानकीकृतपरीक्षणं निदानं च उपचारमानकाः" इति विषये व्यापकं व्याख्यानं दत्तम्, स्कोलियोसिसपरीक्षणस्थानात् आवश्यकयन्त्राणि उपकरणानि च, विषयाणां अवलोकनस्य पद्धतयः आरभ्य परीक्षामार्गदर्शिकाः इत्यादयः , व्याख्यानसामग्री स्पष्टं संक्षिप्तं च आसीत्, सभायां उपस्थितैः चिकित्साकर्मचारिभिः सर्वसम्मत्या स्वीकृतम् । चीनस्वास्थ्यप्राथमिकसेवाप्रतिष्ठानस्य "मेरुदण्ड"युवाशतनगरकार्यक्रमस्य प्रशिक्षकः xue zexi इत्यनेन सभायाः समये स्कोलियोसिसस्क्रीनरस्य उपयोगविनिर्देशाः व्यवस्थितरूपेण व्याख्याताः, येन प्रतिभागिभ्यः उपयोगे गलतफहमीभ्यः परिहाराय, स्कोलियोसिसपरीक्षायां च अधिकं निपुणतां प्राप्तुं साहाय्यं कृतम् तान्त्रिकबिन्दवः।
हार्बिन्-नगरे स्कोलियोसिस-परीक्षण-सुधार-केन्द्रत्वेन, हार्बिन्-नगरस्य पञ्चम-अस्पतालं हेइलोङ्गजिआङ्ग-प्रान्ते प्रथमं एकमात्रं च "स्पाइन"-युवाशत-नगर-कार्यक्रम-प्रशिक्षणकेन्द्रम् अपि अस्ति परिसरस्य मेरुदण्डप्रशिक्षणकेन्द्रे भागं गृह्णाति स्कोलियोसिस-परीक्षण-निःशुल्क-चिकित्सालय-क्रियाकलापाः वर्षभरि किशोर-युवकानां कृते स्कोलियोसिस-शिक्षा, परीक्षणं, सुधारणं च निरन्तरं कुर्वन्ति, अधुना दशसहस्राणां किशोराणां पृष्ठं सीधां कर्तुं साहाय्यं कृतवन्तः (उपरि)
प्रतिवेदन/प्रतिक्रिया