समाचारं

यदि सर्वकारीयलेखाः “कृशं” कर्तुम् इच्छन्ति तर्हि तेषां “स्वस्थः” अपि भवितुमर्हति ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षकम् : “स्लिम् डाउन” कर्तुं सर्वकारीयलेखाः “स्वस्थः” भवितुमर्हति ।
अधुना एव अनेके सर्वकारीय-वीचैट्-आधिकारिक-लेखाः, वेइबो-लेखाः च निरुद्धाः सन्ति । किञ्चित्कालं यावत् सर्वकारीयलेखानां स्वस्थं "आकारं न्यूनीकर्तुं" सर्वकारीयसेवासु नूतना प्रवृत्तिः अभवत्, व्यावहारिकपरिपाटनानां प्रशंसा अपि अनेकेभ्यः नेटिजनेभ्यः प्राप्ता परन्तु भ्रमणकाले लेखकेन ज्ञातं यत् सर्वकारीयकार्याणां लेखानां बन्दीकरणस्य, सुधारणस्य च प्रक्रियायां "एकः आकारः सर्वेषां कृते उपयुक्तः" इति घटनायाः अभावः नास्ति: केषुचित् स्थानेषु, आह्वानस्य प्रतिक्रियारूपेण, केचन तृणमूलसरकारीकार्यलेखाः सह क्षमता, प्रेक्षकाः, विकासः च अपि निरुद्धाः आसन् । एतेन न केवलं कर्मचारिणां परिश्रमः अपव्ययः भवति, अपितु जनसमूहस्य असुविधा अपि भवति ।
एषा घटना प्रतिबिम्बयति यत् सर्वकारीयलेखप्रबन्धनेन विकासस्य नूतनचरणस्य आरम्भः कृतः, यत्र अधिकपरिष्कृते ऊर्ध्वाधरप्रबन्धनप्रतिरूपे उन्नयनस्य आवश्यकता वर्तते प्रासंगिककार्यात्मकविभागानाम् कृते सरकारीलेखप्रबन्धनं अधिकं "स्वस्थं" कथं करणीयम् तथा च सरकारीलेखानां वैज्ञानिकं "स्लिमिंग्", मध्यमं "वजनक्षयम्" प्रभावी "मांसपेशीलाभः" च कथं प्राप्तुं शक्यते इति विचारणीयाः तात्कालिकाः विषयाः भवेयुः
सर्वकारीयलेखं वैज्ञानिकरीत्या “कृशं” भवेत् । अद्यत्वे wechat, weibo, mini-programs इत्यादीनां सर्वकारीयलेखानां अनन्तधारा जनानां पठनसमयाय मार्केट्-आधारित-माध्यमेन सह स्पर्धां कुर्वन्ति । तेषु बैचस्थापनस्य, दुर्बलसञ्चालनस्य च कारणात् अनेकेषु सर्वकारीयकार्यलेखेषु अनावश्यकसूचना, अमान्यसूचना, तत्सदृशी च सूचनानां बृहत् परिमाणं भवति, येन न केवलं संचालकानाम् कार्यभारः वर्धते, अपितु पाठकानां समयः अपि अपव्ययः भवति अतः एवम् अस्ति अमान्यसरकारीकार्यलेखान् बन्दं कर्तुं अतीव आवश्यकम्।
सर्वकारीयलेखानां अपि समुचितरूपेण "भारं न्यूनीकर्तुं" भवितुमर्हति, केवलं बन्दीकरणार्थं निरुद्धं कर्तुं न शक्यते । प्रासंगिककार्यात्मकविभागाः तान् विभिन्नवर्गेषु वर्गीकृत्य, विभिन्नसरकारीकार्यस्य कार्यस्य स्वरूपं मापनं कुर्वन्तु, जनसमूहस्य सेवाआवश्यकतानां विषये पूर्णतया विचारं कुर्वन्तु, स्थानीयस्थित्यानुसारं के सर्वकारीयकार्यलेखाः बन्दीकरणाय उद्घाटनार्थं च उपयुक्ताः सन्ति, के के उपयुक्ताः इति सावधानीपूर्वकं निर्णयं कुर्वन्तु लघु, सुन्दरं, लघु, द्रुतं च सरकारीकार्याणां सूचनां धक्कायितुं, तथा च के निवेशार्थं उपयुक्ताः सन्ति, संख्या इत्यादिमूलसूचकानाम् आधारेण "एकः आकारः सर्वेषां कृते उपयुक्तः" इति न अपितु उच्चगुणवत्तायुक्तानि सरकारीलेखानि निर्मातुं जनशक्तिः भौतिकसम्पदां च आवश्यकाः सन्ति प्रशंसकानां ।
सर्वकारीयलेखस्य प्रभावीरूपेण "मांसपेशीनिर्माणम्" अपि आवश्यकम् अस्ति । अनेकेषु बन्देषु सर्वकारीयलेखेषु काश्चन सामान्यसमस्याः सन्ति, यथा रिक्तसामग्री, पश्चात्तापं अद्यतनं, लापरवाहप्रबन्धनं च । अतः अवशिष्टानां सर्वकारीयलेखानां सामग्रीनां समरूपीकरणं परिहरितव्यं तथा च प्रबन्धनस्य संचालनक्षमतायाः च अधिकं सुदृढीकरणं करणीयम् कार्यं केवलं सूचनाप्रकाशनस्य स्तरे एव न स्थगितुं शक्नोति, अपितु अधिकमूल्यं अभिप्रायात्मकं च संचारसामग्रीम् उत्पादयितुं धक्कायितुं च, संचारक्षमतां सुदृढं कर्तुं, संचारस्य च सुधारं कर्तुं च अर्हति effects. (झाङ्ग लेजिया) ९.
साभारः शान्क्सी दैनिक
प्रतिवेदन/प्रतिक्रिया