समाचारं

रसद "राष्ट्रीयदलम्" सीमापारं ई-वाणिज्यस्य नूतनमार्गं उद्घाटयति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ अगस्त दिनाङ्के शङ्घाई डाकघरः सीमाशुल्कं च निर्यातितसीमापारं ई-वाणिज्यसंकुलस्य पर्यवेक्षणं कृतवन्तौ । फोटो लियू क्यू द्वारा
अधुना एव शङ्घाई-पोस्ट्-अन्तर्राष्ट्रीय-मेल-प्रक्रिया-केन्द्रात् ८३४ सीमापार-ई-वाणिज्य-निर्यात-सङ्कुलाः सफलतया प्रेषिताः, शङ्घाई-पुडोङ्ग्-अन्तर्राष्ट्रीय-विमानस्थानकेन च विदेशेषु निर्यातिताः शङ्घाई-डाक-मार्गस्य सीमापार-ई-वाणिज्य-निर्यात-सञ्चालनस्य आरम्भात् मे-मासस्य २१ दिनाङ्के आरभ्य मेल-द्वारा प्रेषित-पार्सल्-मात्रायां मासे मासे वृद्धिः अभवत्, यत्र विगत-शत-दिनेषु कुलम् १५,८०० पार्सल्-निर्यातानां निर्यातः अभवत्
सीमापार-ई-वाणिज्यनिर्यातः लघुसंकुलैः, बहुविध-उत्पादनामभिः, सीमापार-ई-वाणिज्ये उच्च-आवृत्ति-शिपमेण्टैः च सह b2c-आदेशेषु लक्षितः भवति, अर्थात् विदेशेषु उपभोक्तारः घरेलु-ई-वाणिज्यविक्रेतृभ्यः मालक्रयणार्थं आदेशं ददति सीमापार-ई-वाणिज्य-मञ्चाः सीमाशुल्क-निरीक्षणेन विमोचनानन्तरं मालाः देशात् निर्गत्य विदेशेषु उपभोक्तृभ्यः वितरिताः भवन्ति । न्यूनलाभस्य डाकपरिवहनस्य स्थिररसदस्य च पारम्परिकलाभाः सीमापारस्य ई-वाणिज्यनिर्यातस्य सीमाशुल्कनिष्कासनस्य आवश्यकताभिः सह अत्यन्तं सङ्गताः सन्ति, येन लघुई-वाणिज्यकम्पनीभ्यः "विदेशं गन्तुं" नूतनः विकल्पः प्राप्यते
डाक-वितरण-रसदस्य "राष्ट्रीयदलस्य" रूपेण डाक-उद्यमानां सीमापार-ई-वाणिज्यस्य "नव-नील-समुद्रस्य" अन्वेषणे व्यावहारिक-आवश्यकता अपि च पर्याप्त-चुनौत्यं च भवति "डाकमार्गेषु सीमापार-ई-वाणिज्यस्य मार्गं ग्रहीतुं डाक-उद्यमानां सहायतार्थम् अस्माकं सीमाशुल्क-संस्थायाः प्रमुख-उद्यमानां कृते पूर्वमेव 'सेवा-सङ्कुलं' अनुकूलितं कृतम् अस्ति तथा च अनेकाः सेवा-मार्गदर्शन-उपायाः प्रारब्धाः: डाक-सेवायाः पूर्णतायै मार्गदर्शनम् पर्यवेक्षणकार्यस्थलानां परिवर्तनं तथा च सीमाशुल्कस्वीकारं सफलतया पारितं कृत्वा त्रिवस्तूनाम् मेलनं, प्रणालीदोषनिवारणं, आँकडागणना च इत्यादीनां अनेकसमस्यानां समाधानं कर्तुं, डाकरसदस्य लक्षणानाम् आधारेण 'एम्बेडेड' पर्यवेक्षणप्रक्रियायाः निर्माणं कर्तुं; तत्क्षणं निरीक्षणं तथा निरीक्षणं कर्तव्यानां पार्सलानां तत्कालं विमोचनं, सीमाशुल्कनिष्कासनस्य प्रतीक्षां शून्यं प्राप्तुं च।" शङ्घाई सीमाशुल्क। सम्बद्धस्य डाकघरस्य सीमाशुल्कमेलनिरीक्षणस्य चतुर्थखण्डस्य प्रमुखः जू ज़िजिंग् अवदत्।
परीक्षणसञ्चालने भागं गृहीतवान् शङ्घाई जी टेङ्ग ई-कॉमर्स कम्पनी लिमिटेड् इत्यस्य प्रभारी व्यक्तिः कोङ्ग लिङ्गमेइ इत्यनेन उक्तं यत् "अस्माकं कम्पनी स्केलरूपेण लघुः अस्ति, यत्र लघु निर्यातवस्तूनि सन्ति, अनेके गन्तव्यदेशाः च सन्ति। वयं डाकमार्गं चयनं कृतवन्तः सेवा यतः डाकसेवायाः विकसितं वैश्विकं रसदजालम् अस्ति पूर्वं, निर्यातार्थं पारम्परिकडाकसेवापद्धतिः समयग्राही श्रमप्रधानं च अस्ति अधुना सीमापार-ई-वाणिज्यस्य 'सरलीकृतघोषणा'-प्रतिरूपस्य माध्यमेन निर्यातवस्तूनाम् विविधतायाः कारणेन द्रव्यसङ्केतानां कठिनस्य अशुद्धस्य च वर्गीकरणस्य समाधानं जातम्, तथा च एप्लिकेशनस्य प्रारम्भिकसज्जीकरणकार्य्ये जनशक्तिनिवेशः बहु न्यूनीकृता अस्ति।”.
"डाक-सीमाशुल्कयोः सामान्यीकृत-सम्बद्धता-तन्त्रस्य गारण्टी-अन्तर्गतं वर्तमानव्यापार-प्रक्रिया अधिकाधिकं परिपक्वा अभवत्, तथा च सीमापारं ई-वाणिज्य-संकुलं प्रतिदिनं वायु-मेलद्वारा विश्वस्य विभिन्नेषु भागेषु उड्डीयन्ते manager of shanghai post international business branch, said: "अग्रे चरणे वयं क्रमेण सीमापारं ई-वाणिज्यमेलव्यापारं अन्येषु परिवहनविधानेषु यथा समुद्रपरिवहनं, चीन-यूरोपरेलयानानि इत्यादिषु विस्तारयिष्यामः, उच्चगुणवत्ता च प्रदास्यामः शङ्घाई-नगरे तथा परितः याङ्गत्से-नद्याः डेल्टा-नगरे सीमापार-ई-वाणिज्यस्य कृते समुद्र-भूमि-वायु-बहुचैनल-मेल-सेवाः।"
लेखकः सु झान वू ज़िया
पाठः सु झानः वु ज़िया च चित्राणि : साक्षात्कारिभिः प्रदत्तानि छायाचित्राणि सम्पादकः लियू लियुआन् सम्पादकः झू युए
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया