समाचारं

video|"हृदयस्पन्दनसंकेतः ७" अद्य रात्रौ आरभ्यते, "हृदयस्पन्दन कामदेवः" दु हैताओ: अस्मिन् सत्रे एकप्रकारस्य "बे एरिया गतिः" दृश्यते।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:42
२ सितम्बर् दिनाङ्के सायं प्रेमसामाजिकतर्कस्य रियलिटी शो "हार्टबीट् सिग्नल्" इत्यस्य सप्तमः सीजनः टेन्सेन्ट् विडियो इत्यत्र प्रारम्भः भविष्यति। अस्मिन् सत्रे कार्यक्रमः "बहुनगरेषु हृदयस्पन्दनानि, प्रेम्णः कृते धावति" इति अवधारणां प्रारभते, ग्रेटरबे क्षेत्रस्य नगरीयसमुच्चये केन्द्रीकृत्य, विवाहं, प्रेमं, मूल्यानि च दर्शयितुं गुआङ्गझौ, शेन्झेन्, हाङ्गकाङ्ग इत्यादिनगरैः सह सम्बद्धः नगरेषु निवसतां युवकयुवतीनां।
१ सितम्बर् दिनाङ्के मीडिया-प्रशंसक-समागमे प्रेक्षकाः "हार्ट सिग्नल्" इत्यस्य सप्तमस्य सीजनस्य फीचर-चलच्चित्रस्य क्लिप्स् दृष्टवन्तः । यथा कार्यक्रमपर्यवेक्षकः "हृदय कामदेवः" डु हैताओ अवदत्: "अस्मिन् ऋतुः एकप्रकारस्य 'बे एरिया गतिः' प्रस्तुतं करोति।"
मुख्यनिदेशकः चेन् ज़िक्सिओङ्गः अपि अवदत् यत् प्रत्येकस्य नगरस्य भिन्नः चरित्रपृष्ठभूमिः अस्ति, अस्मिन् ऋतौ एकस्मात् नगरात् सम्पूर्णं ग्रेटरबे एरियापर्यन्तं स्थानं विस्तारितम् अस्ति तथा च सः अधिकं समृद्धं विविधतापूर्णं च अतिथिरूपरेखां प्रस्तुतुं इच्छति अधिकानि रोचकदृश्यानि निर्माति।
प्रथमवारं "हृदयस्पन्दनकामदः" इति कार्यं कृतवती राव ज़्युमैन् इत्यनेन स्पष्टतया उक्तं यत् सा सर्वदा चिन्तितवती यत् रोमान्स् नाटकेषु पटकथाः सन्ति, परन्तु अस्मिन् समये सा अवगच्छत् यत् पटकथाभ्यः वास्तविकता श्रेष्ठा अस्ति कार्यक्रमस्य अभिलेखनस्य अनुभवः अपि 00-उत्तर-पीढीयाः प्रेम्णः सरल-साहस-दृष्टिकोणैः अपि गभीरं भावविह्वलं कृतवान्, अस्य ऋतुस्य अतिथिनां मुख्यविषयाणि अपि स्थले एव प्रकाशितवती, तेषां प्रशंसाम् अकरोत् यत् ते उत्तम-रूपस्य “त्रयः उच्चाः” इति , उच्चा भावनात्मकबुद्धिः, उच्चस्तरः च ।
पाठ विडियो |चित्रम् |
प्रतिवेदन/प्रतिक्रिया