समाचारं

"नो इविल्" इति रोमाञ्चकारी चलच्चित्रं १४ दिनाङ्के प्रदर्शितं भविष्यति, सर्वं च विचित्रं अकथनीयं च अस्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता लु फाङ्ग
यदा दुष्टैः सद्भावनाः लाभं लभन्ते तदा ग्राम्यक्षेत्रेषु शान्तं शान्तं च यात्रा अन्धकारमयं भयङ्करं भयङ्करं च जालं परिणमति ।
अधुना एव यूनिवर्सल पिक्चर्स् तथा ब्लमहाउस् प्रोडक्शन्स् इत्येतयोः संयुक्तरूपेण निर्मितस्य "नो इविल्" इति रोमाञ्चकारी चलच्चित्रस्य देशस्य अनेकस्थानेषु अग्रिमप्रदर्शनं कृतम्, तस्य भयानकतायाः स्तरानाम् प्रशंसा च प्राप्ता
"speak no evil" इति चलच्चित्रं आधिकारिकतया १४ सितम्बर् दिनाङ्के प्रदर्शितं भविष्यति।
अस्मिन् चलच्चित्रे विशेषतया द्वौ प्रमुखौ अग्रिमदृश्यौ स्थापितौ स्तः ।
"उन्नत साहसिकपरीक्षाक्षेत्रम्" सायं ७ वादने आरभ्यते अन्धकाररात्रौ अपरिहार्यसंकटस्य सम्मुखीभूय रोमाञ्चकारी।
"स्पीक नो इविल्" इति पुस्तकं लुईस्-परिवारस्य यात्रायां केन्द्रितम् अस्ति
चलच्चित्रस्य कथानकं उतार-चढावः विकसितः भवति, वातावरणं च स्थाने निमग्नं भवति यथा मुख्यनटः जेम्स् मेक्एवोयः अवदत् यत् "ब्रेन् हाउस् वास्तवमेव उत्तमं भयानकं चलच्चित्रं निर्मातुं जानाति।
प्रारम्भिकदर्शने भागं गृहीतवन्तः प्रेक्षकाः अपि चलच्चित्रस्य प्रशंसाम् अकरोत् यत् "समग्रतया रोमाञ्चकारी-भयानक-वातावरणं सुनियन्त्रितम् अस्ति", "भयानकतायाः भावः अनेकेषां सावधानीपूर्वकं परिकल्पितविवरणानां माध्यमेन प्रदत्तः भवति", "इदं उच्चस्तरीयं भावः प्राप्नोति suspense", "everyday life" कोलाहलः, कदा समीपं गच्छति इति न ज्ञातुं भयं च सम्पूर्णं चलच्चित्रं आच्छादयति। यदा घोरं सत्यं क्रमेण वक्तुं न शक्नुवन्तस्य बालकस्य शरीरभाषायाः माध्यमेन स्पष्टं भवति तदा आविष्कृतस्य समाधानस्य च कम्पः तस्य... पराकाष्ठा।"
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया