समाचारं

(चीन-आफ्रिका-सहकारे ध्यानं दत्तव्यम्) चीनीयवैद्याः आफ्रिका-देशस्य सहायतायां स्वस्य अनुभवं स्मर्यन्ते : यत् स्थानं यथा कठिनं भवति तथा तथा अधिकाः कथाः सन्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, सितम्बर् २: शीर्षकम् : चीनदेशस्य वैद्याः आफ्रिकादेशस्य सहायतायां स्वस्य अनुभवान् स्मर्यन्ते : यथा यथा कठिनं स्थानं भवति तथा तथा अधिकाः कथाः सन्ति
चीन समाचार सेवा संवाददाता मा शुआइशा
"विदेशीयचिकित्सासहाय्यार्थं कौशलं धारयितुं आवश्यकं भवति, कौशलं न दर्शयितुं आवश्यकम्।" गिनी, २० तः अधिकानां जनानां नेतृत्वं कृत्वा दलस्य सदस्याः आफ्रिकादेशं प्रति सार्धवर्षस्य सहायतायात्राम् आरब्धवन्तः ।
अद्य गुओ वेई कैपिटल मेडिकल यूनिवर्सिटी इत्यस्य बीजिंग हॉस्पिटल् आफ् ट्रेडिशनल् चाइनीज मेडिसिन् इत्यस्य उपाध्यक्षः अभवत् । एतस्य विदेशीयसहायतानुभवस्य स्मरणं कुर्वन् गुओ वेइ अद्यैव चीनसमाचारसेवायाः एकेन संवाददात्रेण सह अनन्यसाक्षात्कारे अवदत् यत् स्थानं यावत् कठिनं भवति तावत् अधिकाः कथाः सन्ति।
गिनीदेशस्य स्थानीयचिकित्सकर्मचारिणां च सहायतां कुर्वन्तः २९ तमे चीनीयचिकित्सदलस्य एकः फोटो। (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)
फुटबॉल-क्रीडायां सफलतां अन्विष्यन् : कौशलं धारयितुं प्रथमं अवधारणाः परिवर्तयन्तु
सहस्राणि मीलदूरे गत्वा गिनीदेशम् आगत्य गुओ वेइ इत्यस्य प्रथमं सोपानं स्थानीयचिकित्सास्तरं ज्ञातुं आसीत् वास्तविकस्थितिः अपेक्षितापेक्षया दूरं न्यूना आशावादी आसीत् चीन-गिनी-मैत्री-अस्पतालं यत्र चिकित्सादलः स्थितः अस्ति, तत् गिनी-देशस्य त्रयाणां राष्ट्रिय-चिकित्सालयानां मध्ये अन्यतमम् अस्ति, तस्य चिकित्सा-स्थितिः च गिनी-देशस्य उत्तम-अस्पतालेषु अन्यतमः अस्ति परन्तु चीनदेशस्य घरेलुचिकित्सालयानाम् औसतस्तरस्य तुलने अद्यापि चिकित्साकर्मचारिणां संख्या, तकनीकीस्तरः, हार्डवेयरसाधनं च इति दृष्ट्या अन्तरं वर्तते सः अवलोकितवान् यत् प्रथमचिकित्सायां सरलाः प्रभावी च हृदय-फुफ्फुस-पुनरुत्थान-विधिः स्थानीयतया व्यापकरूपेण न प्रयुक्ताः ।
एतत् लोकप्रियं कर्तुं आवश्यकम् इति गुओ वेइ अवदत्।
दिवारात्रौ मिलित्वा सः आविष्कृतवान् यत् क्रीडासु गिनी-देशस्य जनाः विशेषतया फुटबॉल-क्रीडायाः प्रेम्णा भवन्ति । सः तस्य दृश्यस्य स्मरणं कृतवान् यत्र डेनिश-देशस्य फुटबॉल-तारकः क्रिश्चियन एरिकसेन् सहसा भूमौ पतित्वा क्षेत्रे बेहोशः अभवत् । "ते सर्वे एरिक्सन इति नाम श्रुतवन्तः।"
"ततः परं तेषां मनसि अनुनयः इव दृश्यते यत् आरम्भादेव केवलं चीनीयचिकित्साकर्मचारिणः एव कार्यं कुर्वन्ति स्म, क्रमेण चीनीयचिकित्सदलेन स्थानीयजनानाम् नेतृत्वं कृत्वा कार्यभारं स्वीकृत्य अन्ततः स्थानीयजनाः सचेतनतया स्वतन्त्रतया शल्यक्रियाम् अकरोत् "एकदा ते मम समीपम् आगत्य अवदन् यत् 'कप्तान गुओ, वयं स्वयमेव आपत्कालीनविभागे एकं रोगी उद्धारितवन्तः।'" अधुना हृदय-फुफ्फुस-पुनरुत्थान-प्रौद्योगिकी चिकित्सालये प्रचलिता अस्ति।
एतस्याः कथायाः विषये वदन् गुओ वेइ इत्यनेन उक्तं यत् तस्मिन् समये एषा कथा अतीव "मस्तिष्क-दहनी" आसीत्, परन्तु अधुना एतस्य विषये चिन्तनं अतीव रोचकम् अस्ति । चीनदेशस्य तुलने गिनीदेशे चीनदेशस्य चिकित्सादलः अग्रणीकार्यं कुर्वन् अस्ति, सर्वेषां च सिद्धिभावना वर्तते ।
आफ्रिकादेशाय चिकित्सासाहाय्यं रात्रौ एव न भवति
विदेशीयसहायताकाले गुओ वेइ इत्यनेन चीन-गिनीमैत्री-अस्पतालस्य नैदानिककार्य्ये गभीररूपेण भागं ग्रहीतुं चिकित्सादलस्य नेतृत्वं कृतम्, वार्ड-गोल-परामर्श-सञ्चालनात् आरभ्य नियम-विनियम-स्थापनपर्यन्तं बहवः "प्रथमानि" निर्मिताः यथा, प्रथमवारं स्थानीयचिकित्साकर्मचारिणां नेतृत्वं कृत्वा ब्रोन्कोस्कोपीनिदानं चिकित्सां च कर्तुं, प्रथमवारं न्यूरोसर्जरीयां अल्ट्रासाउण्ड्-मार्गदर्शनस्य उपयोगः, धमनीशिरा-फिस्टुला-शल्यक्रिया च प्रथमवारं कृतः
गुओ वेइ इत्यनेन वार्डे गिनीदेशस्य वैद्यैः सह परामर्शः कृतः । (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)
गुओ वेइ इत्यस्य नेतृत्वे गिनीदेशस्य साहाय्यार्थं चिकित्सादलानां २९ तमे समूहस्य कथा चीनस्य विदेशीयसहायताचिकित्सदलानां सूक्ष्मविश्वः एव । १९६३ तमे वर्षे चीनस्य प्रथमः विदेशीयः चिकित्सासहायतादलः उत्तराफ्रिकादेशस्य अल्जीरियादेशम् आगतः ततः परं चीनदेशः आफ्रिकादेशे "चिकित्सादलं त्यक्त्वा विदेशीयचिकित्सासहायतामार्गे प्रवृत्तः । अर्धशताब्द्याः अनन्तरं चीनदेशेन विदेशीयसहायताचिकित्सदलानां कृते सर्वतोमुखी त्रिविमात्मका कार्यसंरचना स्थापिता विदेशीयचिकित्सासहायता "रक्तसंचरण"सहायतायाः कृते स्थायि "रक्तसृजनात्मक"सहकार्यं प्रति स्थानान्तरिता अस्ति, येन प्राप्तकर्तादेशाः स्वचिकित्सासेवासु सुधारं कर्तुं साहाय्यं कुर्वन्ति क्षमताम् ।
यद्यपि सः गिनीदेशे बहु अग्रणीकार्यं कृतवान् तथापि गुओ वेइ इत्यस्य मतं यत् विदेशीयसहायताचिकित्साकार्यं रात्रौ एव न सम्पन्नं भवति, परन्तु विदेशीयसहायताचिकित्सदलानां समूहानां निरन्तरं विकासाय सुधाराय च आवश्यकता वर्तते, येन स्थानीयचिकित्साप्रौद्योगिक्याः निरन्तरसुधारं चालयितुं शक्यते . "चिकित्साकर्मचारिणः इति नाम्ना सर्वे किञ्चित् सफलतां प्राप्तुं आशां कुर्वन्ति, गिनी-देशस्य चिकित्साकर्मचारिणां कृते अपि तथैव भवति। ते यदा नूतनं प्रौद्योगिकीम् सहजतया शिक्षन्ति तदा ते अतीव उत्साहिताः भवन्ति।
सः अवदत् यत् यथा यथा गिनीदेशस्य आर्थिकस्तरः, जनानां शिक्षास्तरः च सुधरति तथा तथा स्थानीयजनानाम् चिकित्सायाः माङ्गल्यं निश्चितरूपेण वर्धते। भविष्ये चीन-आफ्रिका-देशयोः मध्ये अधिकस्तरस्य कार्मिक-आदान-प्रदानस्य वृद्धिः करणीयः, अधिकानि आफ्रिका-मित्राणि चीनदेशं प्रति आमन्त्रिताः भवेयुः येन ते चीनीय-चिकित्सा-कौशलस्य अनुभवं कर्तुं, विमर्शपूर्वकं शिक्षितुं च शक्नुवन्ति |. (उपरि)
प्रतिवेदन/प्रतिक्रिया