समाचारं

राष्ट्रिय टेबलटेनिस् एकं महत् व्यथितं भवति! राष्ट्रिय टेबलटेनिस् पुरुषयुगलक्रीडायाः अन्तिमपक्षे फ्रांसीसीक्रीडकैः १:३ इति स्कोरेन पराजयः अभवत्, ८ राष्ट्रियटेबलटेनिस्क्रीडकाः च चॅम्पियनशिपं प्राप्तुं असफलाः अभवन् ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बरमासस्य द्वितीये दिने बीजिंगसमये ittf wtt शाखायाः अश्वदौडः प्रचलति। अस्मिन् ओपन-क्रीडायां राष्ट्रिय-टेबल-टेनिस्-प्रशिक्षण-दलेन नूतन-पीढीयाः युवानां खिलाडयः प्रतियोगितायां पञ्जीकरणस्य व्यवस्था कृता अस्ति यद्यपि अंकाः अधिकाः न सन्ति तथापि एषः उत्तमः प्रशिक्षण-अवकाशः अस्ति .

पुरुषयुगलक्रीडायां पुरुषयुगलक्रीडायां १/८ अन्तिमपक्षे राष्ट्रिय टेबलटेनिसक्रीडकाः हुआङ्ग यूझेङ्ग/चेन् युआन्यु बहुराष्ट्रीयसंयोजनं बारुच/अली इति कुलस्कोरेण ३:० इति स्कोरेन पराजितवन्तः ज़ेङ्ग बेइक्सुन/ज्यू फेइ इत्यनेन चतुर्णां राउण्ड्पर्यन्तं भयंकरयुद्धं कृत्वा भारतीयक्रीडकान् सोमैया/दानी इत्येतां कुलस्कोरेण ३:१ इति स्कोरेन निर्मूलितं कृत्वा सफलतया अग्रे गतः। प्रथमं एकं क्रीडां हारयित्वा जू यिंगबिन्/वेन् रुइबो इत्यनेन क्रमशः त्रीणि क्रीडाः जित्वा कुलस्कोरः ३:१ अभवत्, भारतीयक्रीडकान् शेट्टी/जैन् इत्येतत् पलटयित्वा शीर्षचतुर्णां मध्ये सफलतया प्रविष्टवान्

ततः पुरुषाणां युगलक्रीडायाः क्वार्टर् फाइनलः अभवत् राष्ट्रिय टेबलटेनिसदलस्य जू यिंगबिन्/वेन रुइबाओ इत्यस्य प्रदर्शनं दुर्बलं कृत्वा क्रमशः त्रीणि क्रीडाः ६:११, १२:१४, ६:११, कुलस्कोरः ०:३ तथा... फ्रांसदेशस्य सेफेरी-दलस्य कृते व्यथितहानिः, अग्रे गन्तुं अवसरं चूकितवान् । ज़ेङ्ग बेइक्सुन/ज्यू फी इत्यनेन ईरानी-क्रीडकान् नविड/हामिड् इति त्रयः ऋजुक्रीडासु कुलस्कोरेण ३:० इति स्कोरेन पराजितः, शीर्षचतुर्णां मध्ये प्रविष्टः च । क्षियाङ्ग पेङ्ग/युआन् लिजेन् चतुर्णां दौरस्य कृते भयंकररूपेण युद्धं कृत्वा सङ्गणकस्य सहचराः हुआङ्ग यूझेङ्ग/चेन् युआन्यु इत्यस्य कुल स्कोरेन ३:१ इति स्कोरेन अपि समाप्ताः अभवन् ।

तदनन्तरं तत्क्षणमेव पुरुषयुगलस्य सेमीफाइनल्-क्रीडायाः क्रमः अभवत् । फ्रांसदेशस्य संयोजनेन सेफ्रीड्/लैम्बर्ट् इत्यनेन उत्तमं प्रदर्शनं कृतम्, ११:९, ११:५, १६:१४ इति क्रमेण त्रीणि क्रीडाः विजयः प्राप्तः, कुलस्कोरः ३:० इति कृत्वा इटालियनक्रीडकान् ओयेबोडे/रोस्सी इत्यनेन निर्मूलितं कृत्वा पुरुषयुगलक्रीडायां अग्रतां प्राप्तवान् final. अन्यस्मिन् सेमीफाइनल्-क्रीडायां राष्ट्रिय-मेज-टेनिस्-दलस्य क्षियाङ्ग-पेङ्ग्/युआन्-लिजेन्-इत्यनेन अपि क्रमशः त्रीणि क्रीडाः, १२:१०, ११:८, ११:८ इति समये विजयः प्राप्तः, स्वसहयोगिनां ज़ेङ्ग-बेइक्सन्/ज्युए-फेइ-इत्येतत् कुल-३ स्कोरेन पराजितः च :0.पुरुषयुगलस्य अन्तिमस्पर्धायां सफलतया उन्नतिः।

पुरुषाणां युगलक्रीडायाः अन्तिमपक्षे क्षियाङ्ग पेङ्ग/युआन् लिजेन् फ्रांसीसीसंयोजनस्य सेफ्रीड्/लैम्बिट् इत्यस्य सामनां कृतवान् उत्तरार्धेन सेमीफाइनल्-क्रीडायां राष्ट्रिय-टेबल-टेनिस्-क्रीडकौ जू यिंगबिन्, वेन् रुइबो च पराजितौ आस्ताम्, अतः क्षियाङ्ग पेङ्ग्, युआन् लिजेन् च ग्रहीतुं न शक्नुवन्ति तत् लघुतया । क्रीडायाः आरम्भे तेषां प्रतिद्वन्द्विनः सेफ्रीड्/लैम्बिट् महतीं स्पर्धां दर्शितवन्तः, ११:८, ११:८ च यावत् क्रमशः द्वौ क्रीडौ जित्वा २:० इति महता स्कोरेन अग्रणीः अभवन् प्रतिद्वन्द्वस्य संयोजनवेगः अतीव द्रुतगतिः भवति ।

ततः तृतीये क्रीडने क्षियाङ्ग पेङ्ग, युआन् लिजेन् च ज्वारं परिवर्त्य ११:६ इति समये क्रीडां जित्वा । परन्तु चतुर्थे क्रीडने सेफ्रीड्/लैम्बिट् इत्यनेन ११:९ इति स्कोरेन विजयस्य मुद्रणं कर्तुं बहु परिश्रमः कृतः, तथा च कुलम् ३:१ इति स्कोरेन सफलतया चॅम्पियनशिपं प्राप्तम् । अस्मिन् सन्दर्भे राष्ट्रिय टेबलटेनिस्-दलः अतीव दुःखितः आसीत् । भवन्तः जानन्ति, अस्मिन् ओपन-क्रीडायां राष्ट्रिय-टेबल-टेनिस्-प्रशिक्षक-दलेन नूतन-पीढीयाः सशक्ततम-पङ्क्तिः व्यवस्थापितः, अन्ते च ८ जनाः भागं ग्रहीतुं पञ्जीकरणं कृतवन्तः, ते सर्वे निर्मूलिताः अभवन्, चॅम्पियनशिपं च त्यक्तवन्तः |.