समाचारं

माइक्रोसॉफ्ट-उपाध्यक्षः विकसिंहः - एआइ-चैटबोट्-इत्येतत् "भ्रम-सृजनं" न कृत्वा "सहायतां याचयितुम् शिक्षितुं" आवश्यकम्।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news on september 2. सितम्बर् १ दिनाङ्के स्थानीयसमये एजेन्स फ्रांस्-प्रेस् इत्यस्य अनुसारं माइक्रोसॉफ्ट-उपाध्यक्षः विक् सिंहः एकस्मिन् साक्षात्कारे अवदत् यत्, “प्रत्यक्षतया वक्तुं शक्यते यत् अद्यत्वे (जनरेटिव् एआइ) यथार्थतया येषां क्षमतानां अभावः अस्ति ताः सन्ति that is, when आदर्शः अनिश्चितः अस्ति (स्वस्य उत्तरं समीचीनं वा), सक्रियरूपेण वक्तुं शक्नोति 'अरे, अहं न निश्चितः, मम साहाय्यस्य आवश्यकता अस्ति।'"

गतवर्षात् आरभ्य माइक्रोसॉफ्ट्, गूगलः, तेषां प्रतियोगिनः च द्रुतगत्या चैट्जीपीटी, जेमिनी इत्यादीनां जननात्मकानां एआइ-अनुप्रयोगानाम् परिनियोजनं कुर्वन्ति, ये माङ्गल्यां विविधसामग्रीम् उत्पन्नं कर्तुं शक्नुवन्ति, उपयोक्तृभ्यः "सर्वज्ञतायाः" भ्रमम् अपि दातुं शक्नुवन्ति जननात्मक-एआइ-विकासे प्रगतिः अभवत् अपि च ते अद्यापि "मतिभ्रमम्" कर्तुं वा उत्तराणि निर्मातुं वा शक्नुवन्ति ।

चित्र स्रोतः pexels

विकसिंहः आग्रहं करोति यत् "वास्तवमेव स्मार्टाः जनाः" यदा समीचीनं उत्तरं न जानन्ति तदा चैट्बोट्-समूहाः "स्वीकारं कृत्वा साहाय्यं याचयितुम्" उपायान् कार्यं कुर्वन्ति

इदानीं क्लाउड् सॉफ्टवेयर विशालकायस्य सेल्सफोर्स् इत्यस्य मुख्यकार्यकारी मार्क बेनिओफ् अपि गतसप्ताहे अवदत् यत् सः दृष्टवान् यत् माइक्रोसॉफ्ट कोपायलट् इत्यस्य भ्रामकप्रदर्शनेन बहवः ग्राहकाः अधिकाधिकं कुण्ठिताः भवन्ति।

आईटी हाउस् इत्यनेन ज्ञातं यत् अन्तिमेषु वर्षेषु कृत्रिमबुद्धिः प्रबलतया विकसिता अस्ति, तथा च चैट्बोट् इत्यादयः अनुप्रयोगाः क्रमेण लोकप्रियाः अभवन् जनाः एतेभ्यः चैट्बोट्-भ्यः (यथा चैट्जीपीटी) सरलनिर्देशानां माध्यमेन सूचनां प्राप्तुं शक्नुवन्ति परन्तु एते चैट्बोट् अद्यापि "मतिभ्रमस्य" समस्यायाः प्रवणाः सन्ति, यत् गलत् उत्तराणि कदाचित् खतरनाकानि सूचनानि च प्रदाति । "मतिभ्रमस्य" एकं कारणं प्रशिक्षणदत्तांशस्य अशुद्धता, अपर्याप्तसामान्यीकरणक्षमता, दत्तांशसङ्ग्रहप्रक्रियायाः समये दुष्प्रभावाः च सन्ति ।